Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२५२
टिप्पनक-परागविवृतिसंवलिता तत्क्षणप्रमुदिताया वक्षःस्थलभाजो राजलक्ष्या लोचनद्वयादानन्दाश्रुपद्धतिमिव द्विधाप्रवृत्तां नाभिचक्रचुम्बिनीमेकावलीं दधानो बद्धचन्दनप्रवालवन्दनमालातरङ्गिततोरणमुद्दामगन्धोदकच्छटाविच्छर्द विरजीकृताजिरमागृहीतोज्वलवेषसविशेषचारसंचरद्वारवनिताजनमवहितप्रतीहारनिर्धार्यमाणानिबद्धभाषिबाह्यपरिजनं सभामण्डपमगच्छम् [ण] ।
तत्र च पवित्रमणिवेदिकापृष्ठनिहिते महति हेमासने प्राङ्मुखोपविष्टस्तत्कालमभिमुखीभूताभिः साक्षादिव जयश्रीभिरूरुसंदंशदष्टनिवसनाप्रपल्लवस्पष्टीकृतनितम्बपरिणाहाभिरीषदवनमितपूर्वकायतया मिलद्वलित्रयव्यस्रीभूतनाभिमण्डलाभोगाभिः कनकवलयावलीवाचालभुजलतोत्क्षेपलक्ष्यमाणपीनोद्भुरपयोधराभिरुज्झितस्तनोत्सङ्गनिःसङ्गलम्बमानप्रलम्बमौक्तिकपालम्बाभिः पुरोनिहितदधिकुसुमदूर्वाङ्कुरसनाथाश्तपूर्णकनकपात्राभिरन्तःपुर
चन्दनसम्बन्धिशरीरलेपनद्रवेण, शोभमानः दीप्यमानः; पुनः स्थूलखच्छमुक्ताफलग्रथितां स्थूलानि, स्वच्छानि-. शुभ्राणि च, यानि मुक्ताफलानि-मौक्तिकानि, तैः, प्रथितां-गुम्फिताम् , द्विधाप्रवृत्तां द्विधाऽवस्थिताम् , भागद्वयेनावस्थितामित्यर्थः, पुनः नाभिचक्रचुम्बिनीम् नाभिमण्डलव्यापिनीम् , एकावलीम् एकपलयात्मिकाम् , मालां दधानः धारयन् , कामिव? तत्क्षणप्रमुदितायाः तत्कालप्रहृष्टायाः, पुनः वक्षःस्थलभाजः वक्षःस्थलस्थितायाः, राजलक्ष्म्याः राजसम्बन्धिन्या लक्ष्म्याः , लोचनद्वयात् नेत्रद्वयात् , निर्गतामिति शेषः, द्विधाप्रवृत्ताम् , आनन्दाश्रुपद्धतिमिव आनन्दजन्यनेत्रजलप्रवाहमिवेत्युत्प्रेक्षा; कीदृशं सभामण्डपम् ? बद्धचन्दनप्रवालवन्दनमालातरङ्गिततोरणम् बद्धाभिः, चन्दनप्रवालानां-चन्दनपल्लवानाम्, वन्दनमालाभिः-तोरणमालाभिः, तरङ्गित-व्याप्तम् , तोरणं-बहिरिं यस्य तादृशम् ; पुनः उद्दामगन्धोदकच्छटाविच्छदविरजीकृताजिरम् उदानाम्-अप्रतिहतानाम्, गन्धोदकच्छटाना-गन्धान्वितजलधारा णाम् , विच्छर्दैन-विक्षेपेण, विरजीकृतः-निर्धूलीकृतः, अजिर:-प्राङ्गणं यस्य तादृशम् , पुनः आगृहीतोजवलवेषसविशेषचारुसञ्चरद्धारवनिताजनम् आ-समन्तात् , गृहीतेन, उज्जलवेषेण, सविशेषचारवः-अत्यन्तमनोहराः, सञ्चरन्तःप्रचरन्तः, वारवनिताजनाः-वेश्याजना यस्मिंस्तादृशम् , पुनः अवहितप्रतीहारनिर्धार्यमाणानिबद्धभाषिबाहपरिजनम् अवहितप्रतीहारैः-सावधानद्वारपालैः, निर्धार्यमाणाः-पृथक्क्रियमाणाः, निरुध्यमाना इति यावत्, अनिबद्धभाषिण:-असम्बद्धभाषिणः, बाह्यपरिजनाः-बाह्यपरिवारा यस्मिंस्तादृशम् [M]।
च पुनः, तत्र सभामण्डपे, पवित्रमणिवेदिकापृष्ठनिहिते निर्मलमणिमयवेदिकोपरिधृते, महति विशाले, हेमासने सुवर्णमयासने, प्राङ्मुखोपविष्टः पूर्वाभिमुखकृतोपवेशनः सन् , राजकुलात् राजधानीतः, निरगच्छम् निर्गतवानित्यप्रेणान्वेति; कीदृशः? अन्तःपुरविलासिनीभिः अन्तःपुरवधूभिः, सम्पादितसकलयात्रामङ्गलः सम्पादितानिनिष्पादितानि, सकलानि-समस्तानि, यात्रामङ्गलानि-यात्राकालिकमङ्गलोपचारा यस्य तादृशः; कीदृशीभिः तत्कालं तत्क्षणम् , अभिमुखीभूताभिः सम्मुखीभूताभिः, साक्षात् , जयश्रीभिरिव रिपुविजयलक्ष्मीभिरिवेत्युत्प्रेक्षा, पुनः ऊरुसन्दंशदष्टनिवसनामपल्लवस्पष्टीकृतनितम्बपरिणाहाभिः ऊरुरूप:-जानूपरितनभागरूपो यः, सन्देशः-वस्तुनियन्त्रणोपकरणविशेषः, तेन दष्टेन-नियन्त्रितेन, आकुञ्चितेनेत्यर्थः, निवसनस्य-सूक्ष्मवस्त्रस्य, अग्रपल्लवेन-पल्लवकोमलाग्रभागेन, स्पष्टीकृतःस्फुटीकृतः, नितम्बस्य-कटिपश्चाद्भागस्य, परिणाहः-विस्तारो यासां तादृशीभिः, पुनः ईषदवन मितपूर्वकायतया किञ्चिदधोनमितशरीरपूर्वार्धतया हेतुना, मिलद्वलित्रयम्यस्त्रीभूतनाभिमण्डलाभोगाभिः मिलता सङ्कटमानेन, वलि. त्रयेण-नाभिमण्डलाधस्तनरेखात्रयेण, व्यवीभूतः-त्रीणि अस्राणि-कोणा यस्य तादृशीभूतः, नाभिमण्डलस्य, आभोग:-विस्तारो यासां तादृशीभिः, पुनः कनकवलयावलीवाचालभुजलतोत्क्षेपलक्ष्यमाणपीनोद्धरपयोधराभिः कनकवलयानासुवर्णमयप्रकोष्ठाभरणानाम् , आवल्या-पतया, वाचालायाः-मुखरायाः, भुजलतायाः-बाहुलतायाः, उत्क्षेपेण-उद्वेलनेन, लक्ष्यमाणी-दृश्यमाना, उद्धुरी-उन्नती, पीनों-स्थूलो च, पयोधरो-स्तनी यासां ताशीभिः, पुनः उज्झितस्तनोत्सङ्ग. निःसङ्गलम्बमानप्रलम्बमौक्तिकप्रालम्बाभिः उज्झितः-त्यक्तः, स्तनोत्सङ्गः-स्तनमध्यभागो येन तादृशम् , अत एव निःसङ्ग-तत्सम्पर्करहितं यथा स्यात् तथा, लम्बमानम्-अधोनमत् , प्रलम्ब-दीर्घम् , मौक्तिकानां-मुक्तामणीनाम् , प्रालम्बऋजुलम्बिमाल्यं यासां तादृशीभिः, पुनः पुरोनिहितदधिकुसुमदूर्वाङ्करसनाथाक्षतपूर्णकनकपात्राभिः पुरः-अग्रे,
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190