Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१८०
टिप्पनक-परागविवृतिसंवलिता __ आनन्दभरविजृम्भमाणोद्दामपुलकोपचितसर्वाक्यवा च प्रतिपन्नेव सद्यो गर्भेण द्विगुणमुपजातशोभा तत्क्षणमजायत [3] 1 स्थित्वा च किञ्चित्कालमुस्थिते च राज्ञि निर्गत्य रतिगृहाद्यथाक्रियमाणमुचितव्यापारमन्वतिष्ठत् [ड] । अनतिबहुषु च व्यतीतेष्वहस्त्वनन्तरे ऋतौ स्माता शरदिवसकरमूर्तिरिव भारवरं तेजो बभार गर्भमुदरेण [6] | निवृत्तरजःसङ्गापि पाण्डुतामगच्छत् , चलितुमसहापि खेलालसपदन्यासमकरोत् , दधत्यापि तनुतामुपचिता बभूव गात्रयष्टया, कृष्णतारोचितामपि क्षीरधवलामधत्त दृष्टिम् [ण]। तथा च प्रकृतिमन्दापि तस्या गतिरमन्दायत, पीनापि जघनमण्डली पीनतामभजत, सततमात्मनाधःकृतस्य मध्यस्य गौरवं पश्यन्ती श्लथत्वमासेदुषो दयितनिर्दयाश्लेषसुखरसस्य च स्मरन्तौ शुचेव श्याममुखता जग्मतुः स्तनौ, प्रवृद्धयोश्च काम
टिप्पनकम्-निवृत्तरजःसंगापि एकत्र रजः-धूलिः, अन्यत्र रजः-पापम् । खेला-लीला । तनुता-कृशत, स्वरूपेण, गर्भवशाद् उपचिता स्थूला । कृष्णतारोचितामपि या कृष्णत्वेन शोभिता सा कथं दुग्धश्वेता? अन्यत्र कालंतारयोपेता [ण]
__ च पुनः,आनन्दभरविजृम्भमाणोहामपुलकोपचितसर्वावयवा आनन्दभरेण-हर्षातिशयेन, विजृम्भमाणाःआयम्यमानाः, उद्दामभिः -उच्छ्रितः, पुलकैः-रोमाञ्चैः, उपचिताः-वर्धिताः, सर्वे अवयवाः-अङ्गानि, यस्यास्तादृशी सती, गर्भेण -शुक्रशोणितपिण्डविशेषेण, सद्यः तत्क्षणम् , प्रतिपन्नेव युक्तेव, तत्क्षणं खप्नश्रवणक्षणे, द्विगुणं खाभाविकशोभापेक्षया द्विगुणाधिकं यथा स्यात् तथा, उपजातशोभा उत्पन्नशोभा, अजायत समपद्यत [7]। __ च पुनः, किञ्चित्कालम् ईषत्कालम् , स्थित्वा स्थितिं विधाय, राशि मेघवाहने, उत्थिते कृतोत्थाने सति, रतिगृहात् बिलासगृहात्, निर्गत्य बहिर्गत्वा, यथाक्रियमाणं यथाक्रम प्राप्तम्, उचितव्यापारम् उचितकार्यम् , अन्वतिष्ठत् कृतवती [ड] । अनतिबहुषु कतिपयेषु, अहस्सु दिनेषु, व्यतीतेषु अतिक्रान्तेषु, अनन्तरे अव्यवहिते, ऋती मासिकरजःस्यन्दनावस्थावसाने, पक्षे शरदृती, माता कृतस्नाना, शरहिवसकरमूर्तिः शरदि-शरदृतुसम्बन्धिनी, दिवसकरस्य-सूर्यस्य, मूर्तिः-बिम्बम् भास्वरं दीप्तम् , तेज इव, उदरेण उदरद्वारा, गर्भ, बभार दधौ [6]। निवृत्तरजःसंगापि धूलिसम्पर्करहितापि, पाण्डुतां केतकीधूलितुल्यपाण्डुवर्णताम् , अगच्छत् प्राप्तवतीति विरोधः, तदुद्धारे तु निवृत्तः-निरुद्धः, रजःसंगः-पापसंगः, यद्वा रजःसङ्गः-श्रीधर्मशोणितोदयो यस्यास्तादृशी, पाण्डुताम् गर्भप्रयुक्तपाण्डुवर्णताम् । पुनः चलितुं गन्तुम् , असहापि अक्षमापि, खेलालसपदन्यासं खम्-आकाशम् , इला-पृथिवी, तयोर्लसेन-विलासेना पदन्यासं पादविक्षेपम् , चलनमिति यावत् , अकरोत् कृतवतीति विरोधः, चलितुमक्षमत्वे चलनासम्भवात् , तदुद्वारे तु खेलायां-क्रीडायाम, अलसं-गर्भभारेणालस्यान्वितमित्यर्थः । पुनः तनुतां कृशताम्, दधत्या धारयन्त्यापि, दधत्यपीति पाठे धारयन्त्यपीत्यर्थः, गात्रयश्या शरीरयष्ट्या, उपचिता स्थूला, बभूवेति विरोधः, शरीरयष्टेः कृशत्वे स्थूलत्वासम्भवात् , तदुद्धारस्तु भागान्तरावच्छेदेन कृशत्वेऽपि गर्भवशान्मध्यभागावच्छेदेन स्थूलत्वोपपत्त्या बोध्यः । पुनः कृष्णतारोचितामपि कृष्णतया-कृष्णवर्णेन, रोचितामपि-रुचिरामपि, क्षीरधवलां दुग्धतुल्यश्वेतवर्णाम् , दृष्टि नेत्रगोलकम् , अधत्त धृतवतीति विरोधः, कृष्णवर्णत्वे दुग्धधवलवासम्भवात् , तदुद्धारे तु कृष्णाभ्यां-कृष्णवर्णाभ्याम्, ताराभ्यां-कनीनिकाभ्याम् , उचितामपि-परिचितामपि, क्षीरधवलां-कनीनिका परितो दुग्धश्वेतवर्णामिति व्याख्येयम् [ण] 1 तथा च उत्तप्रकारेण च, तस्याः मदिरावत्याः, प्रकृतिमन्दापि ज्ञानिपुरुष-वृष-हंस-गज-परस्त्रीणां मन्दगामितया खभावतो मन्दापि,गतिः गमनम्, अमन्दायत मन्देवाचरत् , गर्भभारादतिमन्दत्वमदापदित्यर्थः । पुनः पीनापि वरस्त्रीत्वेन प्रकृत्या स्थूलापि, तस्या जघनमण्डली मण्डलाकारकटिपुरोभागः, पीनतां गर्भवशादतिस्थूलताम् , अभजत प्राप्तवती, पुनः आत्मना खेन, अधाकृतस्य स्थूलत्वादिना तिरस्कृतस्य, मध्यस्य मध्यभागस्य, उदरभागस्येति यावत् , गौरवं गुरुताम् , सततं निरन्तरम् , पश्यन्तौ अवलोकमानौ, च पुनः, श्लथत्वमासेदुषः तदानीं शिथिलत्वमापनस्य, दयितनिर्दयाश्लेषसुखरसस्य दयितेन-प्रियेण, यो निर्दयः-आत्यन्तिकः, लेषः-आलिजनम् , तज्जन्यस्य मुखरसस्य-आनन्दरसस्य, स्मरन्तौ, स्तनौ, शुषेष शोकेनेव, श्याम
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190