Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 91
________________ तिलकमञ्जरी । २३३ माणयो:, उपचीयमानया तारुण्यलक्ष्म्या प्रतिक्षणमुल्लासितै रूपबललावण्यादिभिः शारीरैरन्तः करणजैश्व सत्यशौर्यावबोधवैदग्ध्यपुरस्सरैर्गुणगणैरगणितक्रममाक्रम्यमाणयो रतिसुखपराङ्मुखेन धूर्जटिललाटलोचनानिनेव हृदयेनानङ्गीकृतकन्दर्पयोः, दुष्टजनपददृष्टिदोषसंरक्षार्थमित्र पौरलोकेन स्वान्तेषु सततधार्यमाणयो:, शरदिन्दुaerobesगुणित गुणेन सुरभिसमयेऽप्यघटिताभिनवमागणेन जलदागमेऽप्यनाकृष्ट चापयष्टिना दृष्टदुर्वारभुजपराक्रमेणोत्पन्न संत्रासेनेव दूरस्थेन मकरलक्ष्मणाऽलक्ष्यीकृतदेहयोः [ ऌ ] । कदाचिन्निजनिजात्रकौशलदर्शनेन कदाचित् पदवाक्यविचारेण कदाचित् प्रमाणप्रमेयस्वरूपनिरूपणेन कदाचिदभिमतागमप्रन्थार्थसमर्थनेन कदाचिदसद्दर्शनोक्तयुक्तिनिराकरणेन कदाचिन्नीतिशास्त्रनिबन्धपाठेन कदाचित् कला विषयविचार टिप्परकम् — भाक्रम्यमाणयोरति सुख पराङ्मुखेन धूर्जटिलला टलोचनानिनेव हृदयेनानङ्गीकृतकन्दर्पयोः एकत्र कामभार्यासौख्य बाधकेन, अन्यत्र अतिसौख्यपराङ्मुखैन, एकत्र अनङ्गीकृतकन्दर्पता - विनाशितकामता, अन्यत्र अस्वीकृतकामयोः । गुणः- ज्या । सुरभिः- चैत्रः [ल] । गुणसमूहैः, अगणितक्रमम् अनपेक्षितक्रमं यथा स्यात् तथा, युगपदेवेत्यर्थः, आक्रम्यमाणयोः आश्रीयमाणयोः, कैः ? उपचीयमानया वर्धमानया, तारुण्यलक्ष्म्या यौवनश्रिया, प्रतिक्षणं प्रतिपलम्, उल्लसितैः उद्भासितैः, रूपवललावण्यादिभिः स्वरूप-शक्ति-सौन्दर्यादिभिः, शारीरैः शरीराश्रितैः पुनः सत्य-शौर्याऽवबोधवैदग्ध्यपुरस्सरैः सत्यं - निष्कपटता, शौर्य - शूरत्वम्, अवबोधः- विवेकः, वैदग्ध्यं नैपुण्यम्, तत्प्रमुखैः, सत्वशौर्येत्यादिपाठे सत्त्वं धर्मज्ञानश्वर्यादिहेतुर्गुणविशेषः, अन्तःकरणजैः अन्तःकरणाश्रितैः; पुनः धूर्जटिललाटलोचनाग्निनेव धूर्जटेः- शिवस्य, ललाटलोचनेन -भालस्थनेत्रभूतेन, अग्निना इव, रतिसुखपराङ्मुखेन कामिनीसम्भोगविरकेन, अतिसुखपरासुखेन वा, पक्षे रतिः - कामदेव भार्या, तत्सुखपराङ्मुखेन तत्सुखबाधकेन, हृदयेन चेतसा, अनङ्गीकृतकन्दर्पयोः अनङ्गीकृतः - अस्वीकृतः, तिरस्कृत इति यावत्, पक्षे अनङ्गीकृतः - अङ्गरहितीकृतः, भस्मीकृत इति यावत्, कन्दर्पः- कामदेवो याभ्यां तादृशयोः पुनः दुष्टजनपद दृष्टिदोषसंरक्षार्थमिव दुष्टानां जनपदानां - जनपदवासिनां यो दृष्टिदोषस्ततः संरक्षार्थ -सम्यग्रक्षणार्थमिव, पौरलोकेन पुरवासिजनेन, स्वान्तेषु स्वस्वहृदयेषु, सततधार्यमाणयोः प्रच्छन्नतया निरन्तरनिवास्यमानयोः; पुनः शरदिन्दुमण्डला लोकेऽपि शरदृतु चन्द्रमण्डलप्रकाशेऽपि, अप्रगुणितगुणेन अप्रगुणितः - अनुन्नमितः, गुणः - मौर्वी येन तादृशेन, पुनः सुरभिसमयेऽपि वसन्तकालेऽपि अघटिताभिनवमार्गणेन अघटिता-धनुष्यनारोपिता, अभिनवाःअभिनवोत्फुल्लकुसुमरूपाः, मार्गणाः-वाणा येन तादृशेन, पुनः जलदागमेऽपि वर्षाकालेऽपि अनाकृष्टचापयष्टिना अनाकृष्टा-अनानता, चापयष्टिः- धनुर्दण्डो येन तादृशेन, अत एव दृष्टदुर्वारभुजपराक्रमेण दृष्टः-अनुभूतः, दुर्वारःदुर्धर्षः, भुजपराक्रमः - तयोर्बाहुबलं येन तादृशेन, अत एव उत्पन्नसंत्रासेनेव उत्पन्न :- संजातः, संत्रासः - सम्यक् नासः - भयं यस्य तादृशेनेव, दूरस्थेन दूरवर्तिना, मकरलक्ष्मणा कामदेवेन, अलक्ष्यीकृतदेहयोः अलक्ष्यीकृतः - स्खलक्ष्यतामनापादितः, देहः- शरीरं ययोस्तादृशयोः [ ऌ ] 1 पुनः भावुकैः भव्यैः, मनोहरैरिति यावत्, सुहृद्भिः स्वमित्रैः, च पुनः, विद्वद्भिः विद्वज्जनैः, रममाणयोः क्रीडतोः, केन केन कर्मणा ? कदाचित् कस्मिंश्चित् काळे, निज निजास्त्र कौशलदर्शनेन स्वस्वास्त्रविद्यानैपुण्यप्रदर्शनेन पुनः कदाचित् कस्मिंश्चिच समये, पदवाक्यविचारेण पद-वाक्यविवेच नेन, पुनः कदाचित् कस्मिंश्चित् समये, प्रमाणप्रमेयस्वरूपनिरूपणेन प्रत्यक्षादिप्रमाणानां तत्प्रमेयाणां च खरूपनिर्व चनेन, पुनः कदाचित् कुत्रचित् काले, अभिमतागमग्रन्थार्थ समर्थनेन अभिमताः - स्वाभिप्रेताः ये, आगमग्रन्थाःधर्मशास्त्राणि तेषां येऽर्थास्तेषां समर्थनेन सङ्गमनेन, पुनः कदाचित् कस्मिंश्चित् काले तृ, असद्दर्शनोक्तयुक्तिनिराकरणेन असद्दर्शनोक्तानाम्-असमीचीनदर्शनप्रतिपादितानाम्, युक्तीनाम् - उपपत्तीनाम्, निराकरणेन - खण्डनेन, पुनः कदाचित् कस्याचिद् वेलायाम्, नीतिशास्त्रनिबन्धपाठेन नीतिशास्त्रसम्बन्धिनां निबन्धानां किञ्चिद्विषयोपपादकवाक्यप्रबन्धानां पाठेन, पुनः कदाचित् कचिदवसरे, कला विषयविचार के लिकलहेन कलाविषयः -शिल्पविषयको यो विचारः - युक्तिप्रतियुक्ति ३० विलक

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190