Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२९०
टिप्पनक-परागविवृतिसंवलिता क्रमाक्रान्तसकलाम्बरेण साडम्बरमुदञ्चता ज्वलनजन्मना नीलेन धूमोत्पीलेनेव नयननलिनेषु विस्तारितः प्रहस्तप्रणयिनीनामश्रुधारासारः [झ ], इदमुपान्तनिर्झरासन्नप्ररूढविरलविशल्यौषधिलवमवदारितोरःस्थलस्य शक्त्या समिति सुमित्रासुतस्य मूर्छानिपतनस्थानम् [अ], अमी नेमिनिष्पिष्टकपिशिरःकपालकपरशुक्तिकाशकलशारिताः शरविसरवर्षिणि रामभद्रे पुनरुक्तमुपसृतापसृतरावणरथस्य क्षयसमयशोषितमहानदीप्रवाहानुकारिणः चक्रमार्गाः [ट ], इयं स्वामिभक्तेरमजशक्तेश्च जगति ज्ञापनाय विभीषणेन प्रतिष्ठापिता द्रुतापतच्छिन्नकुम्भकर्णोत्तमाङ्गत्रासितस्य दाशरथेर्यथाप्रथममायतपदान्तराप्रतीपापसर्पणसरणिः [ 7 ], इह लतावेश्मन्यपनीतरक्षोगृहनिवासनिर्वादकलङ्काया जनकदुहितुर्वेपमानस्वेदाकरकिसलयेन दाशरथिना कथश्चिदुन्मोचितो हुताशनप्रवेशलनो धूमदण्ड इव धूम्रकुटिलायतशिखो वेणीबन्धः [ ड],
टिप्पनकम्-नीला-रामप्रधानः, प्रहस्तः-रावणप्रधानः, भासारः-वेगवदृष्टिः [झ] । नेमिः-चक्रधारा [८]1 अग्रजशक्तेः कुम्भकर्णसामर्थ्यस्य, सरणिः-मार्गः [8]।
महानिद्रायै मृत्यवे, निद्रां त्याजितः मोचितः, जागारित इत्यर्थः [ज] क्रमाक्रान्तसकलाम्बरेण क्रमेण आक्रान्तव्याप्त, सकलं-समग्रम्, अम्बरं-गगनमण्डलं वस्त्रं च येन तादृशेन, पुनः साडम्बरं सविस्तारम् , उदश्चता उद्च्छता, धूमोत्पीलेनेव धूमावरोधेनेव, ज्वलनजन्मना अग्निजातेन, नीलेन-श्यामवर्णेन रामप्रधानेन च, कज्जलेन वा, प्रहस्तप्रणयिनीनां प्रहस्तस्य-रावणप्रधानस्य याः प्रणयिन्य:-प्रियाः, तासां, नयननलिनेषु नयनारविन्देषु, अश्रुधाराऽऽसारः अश्रुधारासम्पातः, इह अस्मिन् स्थाने, विस्तारितः विस्तारमापादितः [२] । इदं सुमित्रासुतस्य लक्ष्मणस्य, मूर्छानिपतनस्थानं मूर्च्छया यन्निपतन-निपातः, तद्भूमिः, कीदृशम् ? उपान्तनिर्झरासन्नप्ररूढविरल विशल्यौषधिलवम् उपान्ते-समीपे, ये निर्झरा:-स्रोतांसि, तदासजे-तन्निकटप्रदेशे, प्ररूढाः-उत्पन्नाः, विरलानाम्-अनिबिडाना, विशल्यौषधीनाविशल्यासंज्ञकौषधीना, लवाः-लेश यस्मिंस्तादृशम् , कीदृशस्य तस्य ? समिति युद्धे, शक्त्या शस्त्रविशेषेण, अवदारितोर:स्थलस्य खण्डितवक्षःस्थलस्य [अ]। नेमिनिष्पिष्टकपिशिरसकपालकपरशुक्तिकाशकलशारिताः नेमिभिःचक्रान्तभागः, निष्पिष्टानां-सञ्चर्णिताना, कपिशिरःकपालकपराणां-बानरमस्तकानां ये कपालकर्परा:-कपालाख्यघटाव शिरोऽस्थिमण्डलरूपकपालास्तेषां, शुक्तिकाशकलैः-कपालखण्डात्मकखण्डैः शारिताः-चित्रिताः,रामभद्रे रामचन्द्र शरविसर:वर्षिणि बाणगणवृष्टिकारिणि सति, पुनरुक्तम् असकृत् सूचितं यथा स्यात् तथा, उपस्तापसृतरावणरथस्य उपसृतःसमीपगतः,अपसृतः-दूरगतश्च यो रावणस्य रथस्तत्सम्बन्धिनः,क्षयसमयशोषितमहानदीप्रवाहानुकारिणःक्षयसमयेप्रलयकाले, शोषिता-शुष्कता नीता, या महानदी, तत्प्रवाहानुकारिणः, अमी इमे, चक्रमार्गाः रथाङ्गप्रचारमार्गाः [2] स्वामिभक्तेः खामिनि-रामचन्द्रे या भक्तिः-प्रीतिस्तस्याः,च पुनः, अनजशक्तः अग्रजस्य-खज्येष्ठनातुः, रावणस्येत्यर्थः,या शक्तिः-पराक्रमस्तस्याः, प्रख्यापनाय विख्यापनाथ, बिभीषणेन तदाख्यरावणानुजेन, प्रतिष्ठापिता प्रकल्पिता, इयम् , द्रुतापतच्छिन्नकुम्भकर्णोत्तमाङ्गवित्रासितस्य द्रुतं-सत्वरम् , आपतता, छिन्नेन-खण्डितेन, कुम्भकर्णस्य-तदाख्यरावणानुजस्य, उत्तमाङ्गेन-मस्तकेन, वित्रासितस्य-विभीषितस्य, दाशरथेः रामचन्द्रस्य, यथाप्रथमं यथापूर्वम् , आयतपदान्तराप्रतीपापसर्पणसरणिः आयतेन-दीर्घेण, पदान्तरेण-पादविक्षेपान्तरेण, यत् अप्रतीपम्-अप्रतिकूलम् , स्खलनशङ्काशून्यमित्यर्थः, अपसर्पणम्-अपसरणं, तस्य सरणि:-मार्गः[3]। इह अस्मिन् , लतावेश्मनि लतागृहे, अपनीतरक्षोगृहनिवासनिर्वादकलङ्कायाः अपनीतः-अग्निप्रवेशेन विरोधितः, रक्षागृहनिवासनिर्वादकलङ्कः-राक्षसगृहाधिकरणकनिवासापवादरूपः कलको यया तादृश्याः, जनकदुहितुः जानक्याः, धूम्रकुटिलायितशिखः धूम्रा-कृष्णलोहितवर्णा, कुटिला-वका, आयता च शिखा-अग्रभागो यस्य तादृशः, वेणीबन्धः प्रोषितभर्तृकोचितकेशरचनाविशेषरूपाया वेण्या बन्धः, वेपमानस्वेदाकरकिसलयेन वेपमानः-कम्पमानः, खदाः-स्रवद्घर्मोदकाः, कर किसलयः-करपल्लवो यस्य तादृशेन, दाशरथिना रामेण, उन्मोचितः विश्लेषितः, क इव ? हुताशनप्रवेशलग्नः अग्निप्रवेशसम्पृक्तः, धूमदण्ड
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190