Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमारी।
२९९ दूरविक्षिप्तकण्टकद्रुमविटपवलयितावासेष्वावासयत्सु सत्वरान्तर्वं शिकनिवेश्यमानशुद्धान्तवनितानिशान्तेषु सामन्तेषु, अप्रतीक्षितवितन्यमानदूष्ये निषीदति मणिस्थलीषु स्थूलवसनाच्छादितवपुषि निद्राभरालसदृशि विलासिनीजने [क्ष]
___पुष्कलशुष्कचन्दनकाष्ठसंदीपितानलेषु मुहुर्मुहुर्जठरपृष्ठपरिवर्तनेन व्यपनयत्सु परुषरजनीपवनसंपर्कजनितमङ्गजाड्यमूर्ध्वस्थितेषु दुःस्थितपदातिषु, प्रकाशितनभसि तिरस्कृततरुलतालीनतमसि विप्रलब्धप्रभातसमयोत्सुकचक्रवाकवयसि विलुप्तशैलौषधिज्वलनतेजसि भग्नवनचरमिथुनरहसि संक्षोभितक्षपाचरसदसिसर्पति दिक्षु सर्वतः संधुक्षितानामाशुशुक्षणीनां महीयसि महसि, मुखरितदरीमुखे प्रवृत्ते वातुमन्तःशिबिरमुद्वृत्तसैनिकोपद्रवप्रकुपिताद्रिनिःश्वास इव सोमणि सधूमे क्षपाचरमयामानिले [अ], सहसैव तस्य शिखरिणः पश्चिमोत्तराद् दिगन्तरादुद्धिमारुतप्रेरितो विरुतसंघात इव संनिकृष्टप्रभातसमयनष्टनिद्राणां वरुण
टिप्पनकम्-तूष्यं-पटगृहम् [२] । वयः-पक्षी, आशुशुक्षणिः-अग्निः [अ]।
दूरविक्षिप्तकण्टकद्रुमविटपवलयितावासेषु दूरविक्षिप्तैः-दूरदूरविकीर्णैः, कण्टकद्रुमविटपैः-कण्टकवृक्षशाखाभिः, वलयिताः-वेष्टिता ये आवासाः-निवासस्थानानि, तेषु आवासयत्सु निवासयत्सु सत्सु, कीदृशेषु? सत्वरान्तर्वशिकनिवेश्यमानशुद्धान्तवनितानिशान्तेषु सत्वरं-शीघ्रम् , अन्तर्वशिकैः-अन्तःपुराधिकृतजनैः, निवेश्यमान-समावेश्यमानं, शुद्धान्तपनितानाम्-मन्तःपुराङ्गनाना, निशान्तं-गृहं यस्तादृशेषुः पुनः विलासिनीजने विलासशीलनारीजने, मणिस्थलेषु मणिमयभूमिषु, निषीदति उपविशति सति, कीदृशे ? अप्रतीक्षितवितन्यमानदृष्ये अप्रतीक्षितम्-अनपेक्षित, वितन्यभान-विस्तार्यमाणं, दुष्यं-पटगृहं येन तादृशे, पुनः स्थूलवसनाच्छादितवपुषि स्थूलवसनेन-स्थूलवस्त्रेण, आच्छादितं, वपुः-शरीरं येन तादृशे, पुनः निद्राभरालसहशि निद्राभरेण-निद्राधिक्येन, अलसा-खिन्ना, इक्-दृष्टिर्यस्य तादृशि [क्ष]; पुनः ऊर्ध्वस्थितेषु दण्डायमानतयावस्थितेषु, दुःस्थितपदातिषु दुःखेनावस्थितपादगामिषु, परुषरजनीपवनसम्पर्कजनितं कठोररात्रिवायुसंसर्गजनितम् , अङ्गजाड्यम् अनिश्चेष्टता, व्यपनयत्सु दूरीकुर्वत्सु सत्सु, केन ! पुष्कलशुष्कचन्दनकाष्ठसन्दीपितानलेषु पुष्कलेन-प्रचुरेण, शुष्केन-नीरसेन, चन्दनात्मकेन काष्ठेन, सन्दीपिताः-प्रज्वालिता ये, अनलाः-अमयः, तेषु, जठरपृष्ठपरिवर्तनेन उदरपश्चाद्भागपरावर्तनेनः पुनः सन्धुक्षितानाम् उद्दीपितानाम् , आशुशुक्षणीनाम् अग्नीनां, महीयसि अतिमहति, महसि तेजसि, दिक्षु दिशा मध्ये, सर्वतः समन्ततः, सर्पति प्रसरति सति, कीदृशे ? प्रकाशितनभसि उद्भासितगगनमण्डले, पुनः तिरस्कृततरुलतालीनतमसि तिरस्कृतं-निराकृतं, तर लतालीनं-तरुषु-वृक्षेषु लतासु च, लीनं-लमं, तमः-अन्धकारो येन तादृशे, पुनः विप्रलब्धप्रभातसमयोत्सुकचक्रवाकवयसि विप्रलब्धम्-अरुणोदयप्रत्यायनया वञ्चितं, प्रभातसमयोत्सुकं-प्रातःकालागमनोत्कण्ठितं, चक्रवाकजातीयं, वयःपक्षी येन तादृशे, पुनः वि षधिज्वलनतेजसि विलुप्तं-तिरोहित, शैलौषधीनां-पर्वतस्थौषधीनां सम्बन्धिनः, ज्वलनस्य-अनलस्य स्वाभाविकस्य, तेजो येन तादृशि, पुनः भग्नवनचरमिथुनरहसि मग्न-निराकृतं, वनचरमिथुनानाधनेचरदम्पतीना, रहः-एकान्तो येन तादृशे, पुनःसंक्षोभितक्षपाचरसदसि संक्षोभितं-विघटितं, क्षपाचराणां-रात्रिचराणां, सदः-गोष्ठी येन तादृशे पुनः क्षपाचरमयामानिले क्षपायाः-रात्रः, यश्चरमः-अन्तिमो, यामः-प्रहरः, तत्सम्ब. न्धिनि, अनिले-वायौअन्तःशिबिरं शिविरमध्ये, वातुं प्रसर्पित, प्रवृत्ते सति, कीडशे ? मुखरितदरीमुखे शब्दायितकन्दराने, पुनः उदृत्तसैनिकोपद्रवप्रकुपिताद्रिनिःश्वास इव उद्वतानाम्--उद्धतानां, सैनिकानाम् , उपद्रवेण, प्रकुपितस्यअतिकुद्धस्य, अद्रे:-पर्वतस्य, निःश्वास इव-नासिकामारुत इव, सोमणि ऊष्मणा-उष्णतया सहिते, पुनः सधूमे धूमसहिते [म]। सहसैव शीघ्रमेव, तस्य प्रकृतस्य, शिखरिणः पर्वतस्य, पश्चिमोत्तरात् , दिगन्तरात् दिमेध्यात्, दिव्यमङ्गलगीतनिनदः मनोजमङ्गलगानध्वनिः, तं प्रदेशं तीरप्रदेशम् , आजगाम आगतः, क इव ? उद्धिमारुतप्रेरितः समुद्रपवनोद्वेलितः, सन्निकृष्टप्रभातसमयनष्टनिद्राणां सन्निकृष्टेन-प्रत्यासनेन, प्रभातसमयेन प्रातःकालेन,
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190