Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक - परागविवृति संचलिता
प्रह्णीकृताशेषभूभुजा गुरुजनस्यापि गौरवेण ग्लानिमगमत्, अप्रणविनापि प्रार्थिता सर्वस्वमदित, कृतापकारेऽपि करुणापरा प्राणिविहे बभूव [थ ] ॥
१८२
पूर्णेषु च क्रमेण किञ्चित्सातिरेकेषु नवसु मासेषु सारतिथिवारकरणाश्रितेऽतिश्रेयस्यहनि पुण्ये मुहूर्त यथास्वमुञ्चस्थानस्थितैः कौतुकादिव शुभग्रहैरवलोकिते विशुद्धे लमे लमचा रुतादर्श नजा तपरितोषायामिवोर्ध्वमुख्यां होरायामप्रत एव जातेन सहितमखिलप्रजाप्रमोदेनाद्वितीयरूपमजनयत् तनयम् [द] | उत्पन्नमात्र एव च कार्यान्तरनियन्त्रितोऽप्यननुपालित परस्परः सरभसपदन्यासरणितनूपुरैः पुत्रजन्म स्वयमाख्यातुमुत्सुकैरिव पुरः पुरोभवद्भिः पादपल्लवैः प्रकटित संभ्रमः पूर्णपात्रग्रहणाय भूमिपालाभिमुखमचलत् सक किकिरात कुब्ज कल्लमूक
1
अपास्तरणपरिकरम् अपास्तः- त्यक्तः, रणपरिकरः- रणोचितदृढगात्रबन्धो येन तादृशम्, पक्षे अपगतम् आस्तरणम्आच्छादनं यस्य तादृशम्, भृत्यलोकं सेवकजनम्, पर्यङ्कमिव पल्यङ्कमिव, सावशम् अनादरपूर्वकं यथा स्यात् तथा, ऐक्षत दृष्टवती । सर्वदिग्व्यापिना सर्वदिग्ख्यापनशीलेन, पत्युरपि भर्त्तुरपि, प्रतापेन क्षात्रतेजसा, पक्षे प्रकृष्टतापेन, समतप्यत सम्यक् तप्ता अभवत् । पुनः प्रह्वीकृताशेषभूभुजा प्रह्वीकृताः - अवनमिताः, अशेषाः समस्ताः, भूभुजःराजानो येन तादृशेन, गुरुजनस्यापि भर्नादेरपि, गौरवेण महत्त्वेन, पक्षे भारेण, ग्लानिं खेदम् अगच्छत् प्राप्तवती । पुनः प्रणयिनापि स्नेहानास्पदेनापि जनेन, प्रार्थिता याचिता सती, सर्वस्वं समस्तसम्पत्तिम्, अदित दत्तवती, पुनः कृतापकारेऽपि कृतप्रतिकूलेऽपि, प्राणिनिवहे प्राणिसमूहे, करुणापरा दयाशीला, बभूव जाता, गर्भिणीनां कायेन मनसा चातीवकोमलत्वात् [ थ] 1 क्रमेण यथाक्रमम्, किञ्चित्सातिरेकेषु किञ्चिदधिकेषु नवसु नवसंख्यकेषु मासेषु, पूर्णेषु पूर्तिभावनेषु सत्सु सारतिथिवारकरणाश्रिते सारैः श्रेष्ठैः, शुभभूतैरिति यावत्, तिथिवार करणैः- तिथि:सूर्याचन्द्रमसोर्द्वादशान्तरांशः, वार- दिनम्, करणं-तिथ्यर्धम्, तैराश्रिते-युक्ते, अतिश्रेयसि परमशुभावहे, अहनि दिने, पुण्ये शुभ मुहूर्ते पञ्चदशधा विभक्तस्य दिनस्य पञ्चदशे भागे, किनिन्यूनाधिकघटिकाद्वयात्मककाले, यथास्वं यथायोग्यम्, उच्चस्थानस्थितैः उच्चस्थानाश्रितैः गृहाणामुच्चत्वं चैवम् - "अर्काद्युच्चान्यज १ - वृष२ मृग ३ - कन्या४ - कर्क ५-मीन ६ वणिजऽशैः । दिग् १० दहना ३ ऽष्टाविंशति २८ तिथी १५ षु ५ नक्षत्र २७ - विंशतिभिः २० ॥" अयं भावः - मेषादिराशिस्थाः सूर्यादय उच्चास्तत्रापि दशादीनंशान् यावत परमोच्चाः । शुभग्रहैः गुरुबुधप्रभृतिग्रहैः, कौतुकादिव अपूर्वदिदृक्षारसादिव, अवलोकिते आभिमुख्येन निरीक्षिते, विशुद्धे शुभे, लग्ने राश्युदये सतीति शेषः । लग्नचारुतादर्शनजातपरितोषायामिव लग्नस्य राशीनामुदयरूपस्य, चारुतायाः - शुभावहतायाः, दर्शनेन जातः - प्रादुर्भूतः, परितोषः- सन्तोषो यस्यास्तादृश्याम्, होरायां घटिका र्धकालरूपायाम्, ऊर्ध्वमुख्याम् मङ्गलोन्मुख्यां सत्याम् अग्रत एव प्रथमत एव, जातेन उत्पन्नेन, अखिलप्रजाप्रमोदेन सकलप्रजाहर्षेण सहितं सह, अद्वितीयरूपम् अपूर्वरूपम्, तनयं पुत्रम्, अजनयत् उदपादयत् [ द ] | उत्पन्नमात्र एव पुत्रोत्पत्त्यनन्तरमेव, कार्यान्तरनियन्त्रितोऽपि अन्यकार्यासक्तोऽपि, शुद्धान्तवारस्त्रीजनः अन्तःपुरगणिकाजनः, पूर्णपात्रग्रहणाय पूर्णपात्रं नाम पुत्रजन्मादिमहोत्सवे वस्त्रमाल्यादिपूर्ण सुहृज्जनैः पारितोषिकतया बलादादीयमानं पात्रम्, तदुक्तम् - "उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत्" इति, भूमिपालाभिमुखं राज्ञोऽन्तिकम्, अचलत् अगच्छत् । कीदृशः सन् ? अननुपालितपरस्परः अप्रतीक्षित परस्परः; पुनः सरभसपदन्यासरणितनूपुरैः सरभसः सत्वरो यः पदन्यासः-पादविक्षेप:, तेन रणितानि - ध्वनितानि नूपुराणि - पादाङ्गदानि येषु तादृशैः पुनः स्वयं साक्षादेव, न त्वन्यद्वारा, पुत्रजन्म राजकीय पुत्रोत्पत्तिवार्ताम् पुरः पूर्वम्, आख्यातुं कथयितुम्, उत्सुकैः उत्कण्ठितैरिव, पुरोभवद्भिः अग्रे सवरद्भिः, पादपल्लवैः पलवोपमपादैः प्रकटितसम्भ्रमः प्रदर्शित संवेगः पुनः कीदृशः ? सकचुकि-किरात- कुब्ज-बधिरमूक - वामनः कचकिनः - अन्तःपुरद्वारपालाः, किराताः - आरण्यकम्लेच्छ जातीयाः, कुब्जा:-"हृदयं यदि वा पृष्ठमुन्नतं क्रमतः सरक क्रुद्धो वायुर्यदा कुर्यात् तदा तं कुब्जमादिशेत् ॥” इत्युक्तलक्षणा जनाः, बधिराः - श्रवणशक्तिशून्याः, मूकाः- वाक्शक्ति शून्याः, वामनाः-ह्रस्वकलेवराः, तैः सहितः पुनः अनेकशतसंख्यः बहुशतसंख्यकः [ध ] |
Loading... Page Navigation 1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190