Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२०२
टिप्पनक-परागविकृतिसंवलिता काहलमाकर्ण्यमानतारपरुषहयषारवमितस्ततः श्रूयमाणगम्भीरगजगर्जितमावेगतर्जिताश्चैवारंवारमश्ववारैरावेद्यमानागमनमग्रस्कन्धताडितो रसमरढकमढौकत चक्षुषः पथि प्रतिपन्थिबलम्, अविरलनिरस्तशरनिकरशीकरासारडामरं च तदुरिरभसमुद्दामकलकलव्याप्तसकलदिङ्मुखमभिमुखप्रधावितेन जलदागमनुभितममरापगापूरजलमिव लवणजलधिना प्रत्यगृह्यतास्मलेन [3]परस्परवधनिबद्धकक्षयोश्च तयोस्तरक्षणमाकुलितसकलजीवलोको युगपदेकीभूतोदारयारिराशिरसजलविसरवर्षिधनपदातिघोरो मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः
टिप्पनकम्-अग्रस्कन्धः-अग्रसेना [ 0] । कक्षा-निश्चयः । आकुलितसकलजीवलोकः एकत्र ससम्भ्रमसर्वजीवा जना यत्र स सथोक्तः, अन्यत्र ससम्भ्रमसर्वभुवनः । युगपदेकीभूतोदारवारिराशिः एकत्र एकहेलया मिलित उद्तशब्दः शत्रुसंघातो यन्त्र स तथोक्तः, अन्यत्र युगपन्मिलितोनटसमुद्रः । अस्रजलविसरवर्षिघनपदातिघोरः एकत्र रुधिरोदकवर्षकनिबिडपत्तिभैरवः, अन्यत्र रक्तवजलवर्षकमेघावस्थानातिरौद्रः । मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः एकत्र हृष्टशाकिनीगवेध्यमाणनृपतिशिरोऽस्थिमद्यपानः, अन्यत्र हृष्टचामुण्डान्वेष्यमाण. दिक्पालकालचषकः ।
अमजु-कठोरं यथा स्यात् तथा, गुञ्जन्तः-ध्वनन्तः, काहलाः-महाढक्का यस्मिंस्तादृशम् ; पुनः आकर्ण्यमानतारपरुषहयढेषारवम् आकर्ण्यमानाः-श्रूयमाणाः, तारा:-तीवाः, परुषा:-कर्णकठोराः, हयानाम्-अश्वानाम् , हेषारवाः-हेषाख्यशब्दा यस्मिंस्तादृशम् ; पुनः इतस्ततः अत्र तत्र, श्रूयमाणगम्भीरगजगर्जितं श्रूयमाणम् , गम्भीरं-तुमुलम्, गजगर्जितं-हस्तिगर्जनं यस्मिंस्तादृशम् । पुनः आवेगतर्जिताश्वैः आवेगः-अतिवेगैः, तर्जिताः-ताडिताः, अश्वा यस्तादृशैः, अश्ववारैः अश्वारोहिसैनिकः, वारं वारम् अनेकधा, आवेद्यमानागमनम् आवेद्यमानं-ज्ञाप्यमानम् , आगमनं यस्य लादृशम् । पुनः अग्रस्कन्धताडितोद्धरसमरढक्कम अग्रस्कन्धे सेनासनिवेशाप्रभागे, ताडिताः-नादिताः. उद्धराः-दृढाः, समरढक्काः-संग्रामवायविशेषा यस्मिंस्तादृशम् । च पुनः, अविरलनिरस्तशरनिकरशीकरासारडामरम् अविरल-निरन्तरम् ,निरस्त:-विकीर्णो यः, शरनिकर:-बाणसमूहः, तद्रूपजलकणधारापातेन, डामरं-व्याप्तम् । पुनः दुर्वाररभसं दुर्निवारबेगम् ; पुनः उद्दामकलकलव्याप्तदिनुखम् उद्दान्ना-उत्कटेन, कलऋलेन-कोलाहलेन, व्याप्तानि-पूरितानि, सकलानिसर्वाणि, दिङ्मुखानि, सकलानां दिशा वा मुखानि-अग्रभागा येन तादृशम् , तत शत्रुसैन्यम् , अभिमुखप्रधावितेन शीघ्रमभिमुखमागतेन, अस्मदलेन अस्मत्सैन्येन, प्रत्यगृहात आकान्तम् ; केन कीदृशं किमिव ? लवणजलधिना लक्षणसमुद्रेण, जलदागमक्षुभितं जलदागमेन-वर्ष ना, क्षुभितं सञ्चालितम्, अमरापगापूरजलमिव अमरापगायाः-देवनद्याः, गङ्गाया इति यावत् , पूरजलमिव-प्रवाहजलमिव [ङ]च पुनः, परस्परवधनिबद्धकक्षयोः परस्परस्य, वधायघाताय, निबद्धा-नितरां बद्धा, कक्षा-कटिघटितपटार्धभागो निश्चयो वा याभ्यां तादृशयोः, तयोः स्वसैन्य-शत्रुसैन्ययोः, महाप्रलयसन्निभः महाप्रलयतुल्यः, समरसंघट्टः संग्रामसंघर्षः, अजायत जातः। कीदृशः? तत्क्षणं तत्कालम् , आकुलितसकलजीवलोकः आकुलिता:-क्षोभिताः, सकला:-समस्ताः, जीवाः-प्राणिनो यैस्तादृशा लोका:-जना यत्र तादृशः, पक्षे आकुलिता:-क्षोभिताः, सकलाः-समस्ताः, जीवलोकाः-भवनानि येन तादृशः; पुनः युगपत्रे वारिराशिः युगपद्-एककालावच्छेदेन, एकीभूतः-संमिलितः, उदारवः-उद्गतशब्दः, अरिराशि:-शत्रुसमुदायो यत्र तादृशः, पक्षे युगपद्-एककालावच्छेदेन, एकीभूताः-संमिलिताः, उदाराः-महान्तः, वारिराशयः-समुद्रा यत्र तादृशः; पुनः अस्त्रजलविसरवर्षिघनपदातिघोरः अस्त्रजलविसरवर्षिणः-रुधिररूपजलौघवर्षिणो ये, घना:-निबिडाः; पदातयः-पत्तयः, तैः अतिधोर:-अतिभयङ्करः, पक्षे अस्रजलविसरवर्षिणः-रुधिरमयजलौघषिणो ये, चना:-मेघाः, तेषां यानि पदानि-अवस्थानानि, तैः, अतिघोर:-अतिभयङ्करः; पुनः मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः मुदितया-रुधिरपानहृष्टया, योगिन्या-शाकिन्या, पक्षे मुदितया लोकसंहारहृष्टया, योगिन्या-चामुण्डया, मृग्यमाणा:-अन्विष्यमाणाः, लोकपालाना-नृपाणाम्, पक्षे इन्द्रादिदिक्पालानाम्, कपालचषका:-मस्तकोपरितनार्धघटा कारास्थिरूपरुधिरपानपात्रचिशेषाः,
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190