Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
२९१
इतो निवर्तितानुव्रजत्सुरव्रजेन निजगोत्रराजधानीमयोध्या प्रति यियासुना दशास्यदमनेन सविलासमध्यासितमहार्हमणिवातायनः कौतुकोत्ताननयनजानकी विलोकितगतिरनुकूलपवनप्रसारितैः पताकाबाहुभिः परिरब्धुमिव चिरोत्सृष्टदृष्टां कुबेरपुरमम्बरपथेन प्रधावितः पुष्पकनामा विमानराजः [ 8 ]; इत्यादिपिशुनितानेकरामायणमहापुरुषवृत्तान्तरन्तिकस्थितैस्तत्रत्यनरपतिभिरुत्खातरोपितैरनुपदं प्रदर्शितान् लङ्कापुरीपरिसरो. देशान् सहर्षमीक्षमाणः कतिचिदिनान्यतिष्ठम् [ण] |
एकदा तु तत्रस्थशिबिर एव प्रेषितागतैः प्रणिधिपुरुषैः प्रवर्तितः सज्जीकृत्य प्राज्यवस्त्राभरणदानावर्जितसकलनाविका नाव आत्तकतिपयदिवसपाथेयैः प्रधानपार्थिवसूनुभिरन्यैश्च जन्यशतनियूंढपौरुषैः पदातिपुरुषैरनुगम्यमानस्तक्षणमेवाविक्षेपेणोदचलम् [त] । अविलम्बितगतिश्च पश्चिमेन सेतोगत्वातिदूरमूरीकृतचौर्यवृत्तेरतिविषमदुर्गबलगर्वितस्य पर्वतकनाम्नः किरातराजस्य राजधान्यामवस्कन्दमप्रतर्कितमपातयम् , अदय
टिप्पनकम्-कुबेरपुरम् अलकाम् [6] । जन्य-संग्रामः । विक्षेपः-धाटकः [त] । अवस्कन्दं धाटकम् [थ] |
इव धूमरेखेवेत्युत्प्रेक्षा [ड] । इतः अस्मात् स्थानात , निवर्तितांनुव्रजत्सुरव्रजेन निवर्तितः-परावर्तितः, अनुव्रजन्अनुगच्छन् , सुरव्रजः-देवगणो येन तादृशेन, निजगोत्रराजधानी खवंशराजधानीरूपाम्, अयोध्या, प्रतियियासुना प्रत्यावर्तितुकामेन, यद्वा अयोध्यां प्रति अयोध्याभिमुखं, यियासुना जिगमिषुणा, दशास्यदमनेन रावणगर्वहारिणा रामचन्द्रेण, सविलासं विलाससहितम, अध्यासितमहाहमणिवातायनं अध्यासितम् -अधिष्ठितं, महार्हमणीनाम्अत्युत्तममणिमय, वातायन-पवाक्षी यस्य तादृशः, पुष्पकनामा तन्नामकः, विमानराज: उत्तममाकाशयानम्, अम्बरपथेन गगनमार्गेण, प्रधावितः शीघ्रं यातः, कीदृशः ? कौतुकोत्ताननयनजानकीविलोकितगतिः कौतुकेन-दिदृक्षारसेन, उत्तानम्-उन्नतं, नयनं यस्यास्तादृश्या जानक्या विलोकिता-दृष्टा, गतिः-गमनं यस्य तादृशः, किं कर्तुमिव ? दृष्टां चिरात्-दीर्घकालात् , उत्सृष्ट-त्यक्तं, दृष्ट-दर्शनं यस्यास्ताहशीं, यद्वा चिरात् त्यक्तां विलोकितांच खामिकाम् अलकापुरीम् , अनुकूलपवनप्रसारितैः अभिमुखवाहिवायुविस्तारितैः, पताकाबाहुभिः पताकात्मकभुजैः, परिरन्धमिव आलिङ्गितुमिव [811 इत्यादिपिशनितानेकरामायणमहापुरुषवृत्तान्तैः इत्यादयः-एवंप्रभृतयः, पिशुनिताः-सूचिताः, अनेके रामायणसम्बन्धिनः, महापुरुषस्य-मर्यादापुरुषस्य भगवतो रामचन्द्रस्य, वृत्तान्ताः-वार्ता यैस्तादृशैः, उत्खातरोपितैः पूर्वम् उत्खातैः--उत्पाटितैः, खपदात् प्रच्यावितैरित्यर्थः,पश्चात् पुनः रोपितैः-खपदे प्रतिष्ठापितैः, अन्तिकस्थितैः समीपस्थितैः, नरपतिभिः, अनुपदं प्रतिस्थान, प्रदर्शितान् , लङ्कापरिसरोद्देशान् लङ्कापर्यन्तस्थोर्ध्वदेशान् , सहर्ष सानन्दम् , ईक्षमाणः पश्यन् , कतिचित् कतिपयानि, दिनानि, अतिष्ठं स्थितवानहम् [ण] 1 एकदा तु एकस्मिन् दिने तु, तत्रस्थशिविर एव तत्स्थानस्थसैनिकावास एव, प्रेषितागतैः पूर्व प्रेषितैः पश्चादागतैः, प्रणिधिपुरुषैः गूढचरजनैः, प्रवर्तितः कारितप्रवृत्तिकः, अहमिति शेषः, प्राज्यवस्त्राभरणदानावर्जितसकलनाविकाः प्राज्यवस्त्राभरणानां-प्रत्रुरवस्त्रालङ्करणानां, दानेन-वितरणेन, आवर्जिताः-आनमिताः, परितोषिता इति यावत्, सकलाः-समस्त!ः, नाविका:-कर्णधारा यासां तादृशीः, नावः, सज्जीकृत्य संनद्धाः संभृता निमृता वा कृत्वा, आत्तकतिपयदिवसपाथेयैः आत्त-गृहीत, कतिपयदिवसपाथेयं-कतिपयदिनमार्गभोज्यवस्तु यस्तादृशः, प्रधानपार्थिवसूनुभिः प्रधानराजकुमारैः, च पुनः, अन्यैः, जन्य
शतनियूंढपौरुषैः जन्यशते-संग्रामशते नियूंढम्-अपरिसमाप्त, पौरुष-पराक्रमो येषां तादृशैः, पदातिपुरुषैः पादगामिजनैः, अनुगम्यमानः अनुत्रियमाणः, तत्क्षणमेव तत्कालमेव, अविक्षेपेण सङ्घीभावेन, घाटीरूपेणेत्यर्थः, उदचलम् उच्चलितवान्, उत्थाय चलितवानित्यर्थः [त]। च पुनः, अविलम्बितगतिः अविलम्बिता-सत्वरा, गतिः-गमनं यस्य तादृशः सन् , सेतोः पश्चिमेन पश्चाद्भागेन, दरं बहुदूर, गत्वा, ऊरीकृतचौर्यवृत्तेः ऊरीकृता-स्वीकृता, चौर्यरूपा बृत्तिः-जीविका येन तादृशस्य, अतिविष गर्वितस्य अतिविषम-परमदुधेष, यद् दुर्ग-पर्वतादिकं रिपुप्रवेशप्रतिरोधकं दुर्गमं स्थानं, तदात्मकं यद् बलं-सामर्थ्यम् ,यदा बलं-सैन्यं च, ताभ्यां गर्वितस्य-मदान्वितस्य, पर्वतकनाम्नः तत्संज्ञ
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190