Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२४४
टिप्पनक-परागविवृतिसंवलिता इति दूतीमुखेन च ख्यापितनिजसाहसाध्यवसायस्य महानागरकस्य यूनः प्रेषितः [3] । प्रयोजनं पुनरत्रेदं विवक्षितम्-अकारणद्विष्टैर्मदीयगुरुभिः सामप्रयोगोपक्रमेण कथञ्चिदपि न प्रतिपादितामपमानासहिष्णुत या प्रसिद्धमपहाय क्रममपहारादिना प्रकारेण मामुद्वोदुमिच्छन्ननुचितकारी त्वम् , अतो मा त्वरस्व, सेत्स्यति तवैष कामः, यतः कतिपयैरेव दिवसैर्यत्र पुरादर्शनमाषयोरभवत् , तत्र पत्रप्रायपादपगहने निगूहितो मदीयदूतिकया त्वमनपेक्षितापरविवाहमङ्गलोपकरणः केवलेनैवामिना सनाथीकृतपार्श्वः स्थास्यसि । स्थितश्च तत्र द्वित्राभिराप्तसहचरीभिः सहानुपदमेव मे समुपस्थितायाः पाणिग्रहणमग्निसाक्षिकं कर्तासीति । यः पुनरिहापरः 'केनापि वैगुण्येन गुरुभिरप्रदत्तामभिलषन मामन्यायतः क्षिप्रमेव प्राप्य नारकत्वमन्तिकज्वलदग्निरसिपत्राणां पादपानां गहने स्थाता त्वं पापकारिन् !' इति शापरूपोऽर्थः प्रकाशते, स सर्वथा निरवकाश एव । नहि विरक्ताः स्त्रियः कदाचिदक्षिगतानामीक्षणहारिणस्तादृशानुदारविरचनाँल्लेखानभिलिख्य तथाऽत्यादरेण
टिप्पनकम्-अक्षिगतानां शत्रूणाम् [च]।
सङ्कल्पत इत्यर्थः, अतः अस्माद्धेतोः, अत्र अस्मिन् , अवैधाचरण इत्यर्थः, अहम् , अपराधी दोषी, न भवेयमित्यर्थः, इति इत्यम्, दूतीमुखेन खदूतीद्वारा, ख्यापितनिजसाहसाध्यवसायस्य ख्यापितः-सन्देशवाचा निवेदितः, निजसाहसस्य-खानुचितकार्यस्य, अध्यवसायः-उद्योगो येन तादृशस्य [0] । पुनः अत्र अस्मिन् लेखे, इदं प्रयोजनं फलम् , विवक्षितं वक्तुमभिप्रेतम् , अकारणद्विष्टैः विनैव कारणम् अप्रीतिं प्रापितैः. मदीयगुरुभिः मत्पित्रादिभिः, सामप्रयोगोपक्रमेण सामप्रयोगरूपः-सान्त्वनारूपो य उपक्रमः-प्रकारः, तेन कथञ्चिदपि कथमपि, न प्रतिपादितां दत्ताम् , माम् , अपमानासहिष्णुतया अप्रतिपादनजन्यानादरासहनशीलतया, प्रसिद्धं वैधतया शिष्टाचारसिद्धम् ,क्रम परिणयप्रकारम् , अपहाय त्यक्त्वा, अपहारादिना बलाद् ग्रहणप्रभृतिना, प्रकारेण, उद्वोदं परिणेतुमिच्छन् , त्वं भवान्, अनुचितकारी अयोग्याचारी, वर्तसे इति शेषः, अतः अस्माद्धेतोः, मा त्वरख न त्वरां कुरु, तव एष कामः मत्परिणयमनोरथः, सेत्स्यति सिद्धिमेष्यति, यतः यस्मात् , कतिपयैरेव परिगणितैरेव, दिवसैः दिनैः, यत्र यस्मिन् , आवयोः, दर्शनं परस्सरमवलोकनम् , अभूत् जातम् , तत्र तस्मिन् , पत्रप्रायपादपगहने पत्रपूर्णवृक्षवने, मदीयदूतिकया महत्या, निगृहितः पिहितः, त्वम्, अनपेक्षितापरविवाहमङ्गलोपकरणः अनपेक्षितम् . अपरं-अग्न्यतिरिक्तम् विवाहरूपस्य मङ्गलस्य-शुभकर्मणः, उपकरण-साधनं येन तादृशः, केवलाग्निना अग्निमात्रतदुपकरणेन. सनाथी सनाथीकृत-सनाथतामापादितम्, पार्श्व-सविधं यस्य तादृशः, स्थास्यसि वर्तिध्यसे, च पुनः, तत्र तस्मिन् स्थाने, स्थितः कृतावस्थितिकः, द्वित्राभिः द्वाभ्यां तिसृभिर्वा, आप्तसहचरीभिः विस्रब्धसखीभिः, सह, अनुपदमेव अतिशीघ्रमेव, समुपस्थितायाः समागतायाः, समागमिष्यन्त्या इत्यर्थः, मे मम, अग्निसाक्षिकम् अग्निरेव साक्षी-साक्षादृष्टा, प्रमाणभूत इत्यर्थः, यस्य तादृशम्, पाणिग्रहणं विवाहम्, कर्तासि करिष्यसि, इति । इह अस्यामार्यायाम , केनापि केनचित्, वैगुण्येन दोषेण, गुरुभिः पित्रादिभिः, अप्रदत्तां प्रदानकर्मतामनापादिताम् , माम् , अभिलषन् बलादुद्वोढुं वान्छन् , त्वम् , अन्यायतः अनुचिताचरणात् , क्षिप्रमेव शीघ्रमेव, नारकत्वं नरकदुःखभोक्तृत्वम् , प्राप्य, अन्तिकज्वलदग्निः अन्तिके-निकटे, ज्वलन्-दीप्यमानः, अग्निर्यस्य तादृशः, ताइगग्निसन्तप्यमानः समित्यर्थः, असिपत्राणां असयः-कृपाणाकाराणि कृपाणवद्धातकानि च पत्राणि येषां तादृशानाम्, पादपानां वृक्षाणाम् , गहने बने, स्थाता भविष्यसीति शेषः, पापकारिन् ! भोः पापिन् 1, इति ईदृशः, यः, पुनः, अपरः, शापरूपः, अर्थः अर्थान्तरमित्यर्थः, प्रकाशते श्लेषमहिना प्रतिभासते, सः अर्थः, सर्वथा सर्वप्रकारेण, निरवकाश एव असत एव । यतः विरक्ता अपरक्ताः, स्त्रियः, ईक्षणहारिणः नयनहारिणः, उदारविरचनान् विशिष्टविन्यासान् , तादृशान् अनुपदोपवर्णितस्वरूपान् , लेखान् , अभिलिख्य सम्यग्लिखित्वा, अक्षिगतानां शत्रुभूतजनानाम् , पार्श्व इति शेषः, तथाऽत्यादरेण ताहगल्यन्तादरेण, कदा
Loading... Page Navigation 1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190