Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
२८३ समाहृतसमस्तनिजोपकरणेन सत्यपि स्वकर्मसावधाने संनिधानवर्तिनि नाविकनाते विनीतताप्रतिपादनाय कर्णधारतां प्रतिपद्य सद्यो धृतारित्रेण तारकेणाधिष्ठितया पृष्ठतोऽनुकूलपवनास्फालनतरङ्गितेन फेनपाण्डुना सलिलसंघातेन पुरस्ताच्च सितपटेन प्रवर्यमानया व्रजन्याप्यतिजवेन दुर्विभावत्वाद् गतेरनुज्झितस्थानयेवोह्यमानया नावोह्यमानः [इ], प्रतिवेलमपसरत्सातुविस्तारान् निरन्तरोपलक्ष्यमाणसान्तरालतरुगणान् सुवेलगिरिदर्शनाय सेनया सह प्रचलितानिवावलोकयन् वेलावनाचलान् [ई], अलघुविस्तारपिहितदिक्चक्रेण चकितनक्रचक्रोन्मुच्यमानपुरोवर्मना पवनासूत्रितविचित्रभङ्गाभिर्गाढसंमर्दभयादूर्मिमालाभिरिव वारिधेरन्तरिक्षमुत्पतिताभिः फेनमुक्ताफलशङ्खधवलाभिर्ध्वजपताकाभिरुपपादितवनावनीविलासेन संसर्पता विविधकवचशस्त्रशिरपूरितेन पोतसंतानेन पर्वतसेतुनेवापरेण सीमन्तयन् दक्षिणां दिशं क्षणेनैवादृश्यतीरभागमविभाव्यमान
टिप्पनकम् ऊह्यमानया वितर्यमाणया [ ] ।
पिष्टपञ्चाङ्गुलं-पिष्टातकाभिधवर्णचूर्णद्रवातिं, पञ्चाङ्गुलं-पञ्चाङ्गुलि समाहारो यस्यां तादृश्या, पुनः ध्वजानबद्धाभिनववर्णाशुकपताकया ध्वजा-पताकास्तम्भाग्रे, बद्धा-लम्बिता, अभिनववर्णांशुकपताका-नवीनवर्णविशिष्टश्लक्ष्णवस्त्ररूपपताका यस्या तादृश्या, पुनः समाहृतसमस्तनिजोपकरणेन समाहृतानि-संग्रहीतानि, समस्तानि-अशेषाणि, निजोपकरणानिनिजानि नौवहनोपकरणवस्तूनि येन तादृशेन, तथा स्वकर्मसावधाने खकार्यावहितहृदये, नाविकगणे कर्णधारगणे, सन्निधानवर्तिनि निकटवर्तिनि, सत्यपि, विनीतताप्रतिपादनाय विनीतताप्रकटनाय, कर्णधारता नाविकता, प्राप्य, सद्यः तत्क्षणम् , धृतारित्रेण धृतं-गृहीतम् , अरित्रं-जलोरक्षेपकं येन तादृशेन, तारकेण, अधिष्ठितया अध्यासितया, पुनः पृष्ठतः पश्चात् , अनुकूलपवनास्फालनतरङ्गितेन अनुकूलवाय्वाघाततरङ्गितेन, फेनपाण्डुना फेनप्रयुक्तपाण्डुवर्णेन, सलिलसंघातेन जलसमूहेन, पुरस्ताच्च अग्रतश्च, सितपटेन श्वेतवस्त्रेण, तदात्मकपताकयेत्यर्थः, प्रवर्त्यमानया प्रेर्यमाणया, पुनः अतिजवेन अतिवेगेन, वजन्त्यापि गच्छन्त्यापि, गतेःगमनस्य, दुर्विभावत्वात् दुर्लक्षत्वात् , अनुज्झितस्थानयेव अत्यक्तस्थानयेव, ऊह्यमानया तळमाणया [इ ]। पुनः कीदृशोऽहम् ? प्रतिवेलं प्रतितटम् , अपसरत्सानुविस्तारान अपसरन्तः-अपगच्छन्तः, सानु विस्तारा:-पर्वतसम्बन्धिसमप्रदेशविस्तारा येषु तादृशान् , निरन्तरोपलक्ष्य माणसान्तरालतरुगणान् निरन्तरम्-अव्यवहितं यथा स्यात् तथा, उपलक्ष्यमाणः-दृश्यमानः, सान्तरालानां-व्यवहितानां, तरूणां गमः-समूहो येषु तादृशान् , वेलावनाचलान तटस्थितवनव्याप्तपर्वतान् , अवलोकयन् निरीक्षमाणः, कीदृशानिव ? सुवेलगिरिदर्शनाय सुवेलाख्यपर्वतदर्शनाय, सेनया सह प्रचलितानिव प्रस्थितानिव, मत्र तरुगणस्य सेनास्थानीयस्वं पर्वतस्य च नृपस्थानीयत्वं बोध्यम् [ई ] । पुनः कीदृशोऽहम् ? पोतसंतानेन जलयानगणेन, दक्षिणा दिशं सीमन्तयन् केशवेशयुततामिवापादयन् , व्यामुवन्नित्यर्थः । कीदृशेन पोतसन्तानेन ? अलघुविस्तारपिहितदिक्चक्रेण अलघुविस्तारणअतिविस्तारेण, पिहितम्-आवृतम् , दिक्चक्र-दिमण्डलं येन तादृशेन, पुनः चकितनचक्रोन्मुच्यमानपुरोवर्मना चकितेन-सम्भ्रान्तेन, नकचक्रेण-जलजन्तुगणेन, उन्मुच्यमानं-परित्यज्यमानं, पुरोवर्म-अप्रभागो यस्य तादृशेन, पुनः ध्वजपताकाभिः ध्वजदण्डलम्बितपताकाभिः, उपपादितवनावनीविलासेन उपपादितः-निष्पादितः, वनावन्याः-लिखासाम्यात् वनभूमिरूपवनितायाः, विलासः-शनारचेष्टा येन तादृशेन, कीदृशीभिः? पवनासूत्रितविचित्रभङ्गाभिः पवनेनखोद्गमितवायुना, आ-समन्तात् , सूत्रिता:-रचिताः, विचित्रा:-विलक्षणाः, भताः-वक्रभावा विच्छित्तयो वा यास ताहशीभिः. पुनः गाढसंमर्दभयात् अत्यन्तपोतसंघर्षभयात् , अन्तरिक्षं गमनम् , उत्पतिताभिः उच्छलिताभिः, वारिधेः समुद्रस्य, ऊर्मिमालाभिरिव तरजमालाभिरिवेत्युत्प्रेक्षा, पुनः फेन मुक्ताफल-शङ्खधवलाभिः फेन-मुक्ताफल-शवसदृशश्वेताभिः, यद्वा फेन-मुक्ताफल-शङ्खर्धवलाभिरिति ऊर्मिमालाभिरित्यस्यापि विशेषणम् , पुनः संसर्पता सञ्चरता, पुनः विविधकवचशस्त्रशिरस्त्रपूरितेन विविधैः, कवचैः-वर्मभिः, शस्त्रैः-खहादिभिः, शिरः-शिरस्त्राणकरणविशेषैः, पूरितेन-पूर्णन, केनेव ! अपरेण अन्येन पूर्व रामसेनासंतरणसमयाद भिनेनेवेति भावः, पर्वतसेतुनेव पर्वतरूपसेतुनेव, क्षणेनैव निमेषमात्रेणेव,
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190