Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 99
________________ तिलकमञ्जरी । गाथासु, विमृश्यमानेषु बाधानुपदसंपादितोत्सेकेषु बिन्दुमात्राक्षरच्युतकश्लोकेषु, हस्यमानेषु दीर्घकालानुभूतनिष्फलचिन्तामौनेषु प्राज्ञंमन्येषु, प्रकाश्यमाने साधुवादविधिना बुधानां बोधरभसे, विजृम्भमाणे निर्भरं सभ्यानां कौतुकरसे काव्येष्वतीय रसिकः सर्वदा निकटवर्ती कुमारस्य नर्मपात्रं सकलराजपुत्राणां मञ्जीरनामा बन्दिपुत्रः किञ्चिदुपसृत्य हरिवाहनमवोचत् [ख] - ' कुमार ! प्रक्रमागतमेव किञ्चिद् विज्ञाप्यसे । कुरु क्षणमात्रमवधानदानेनानुग्रहम्, अस्यैव समनन्तरातिक्रान्तस्य मधुमासस्य शुद्ध त्रयोदश्यामहमहमिको पदर्शित निजविभवविच्छ्र्देन नगरीनिवासिना भुजङ्गलोकेन भक्त्या प्रवर्तितं यात्रोत्सवमवेक्षितुमिदमेव सर्वतोविरचितविचित्रवस्त्रध्वजवितानमात्तकनकशृङ्गवेश्याङ्गनाभुजङ्गजनपरस्परारब्धजलसेकयुद्धं भगवतो मकरध्वजस्यायतनमागतोऽस्मि, विस्मयस्मेरचक्षुषा च प्रविशता मया प्राङ्गणसहकारपादपस्य मूले मृणालसूत्रवलयितग्रीवा विभागं मध्यभागविन्यस्तमुग्धस्तनमुखमुद्रेण स्त्यानतुहिन पाण्डुरत्विषा शोषाधिगतकाठिन्येन चन्दनपङ्कवेदिकाबन्धेन २४१ मानासु; पुनः बाधानुपदसम्पादितोत्सेकेषु अनुपदं प्रतिपदम्, सम्पादितः, बाधस्य अर्थबोधव्याघातस्य, उत्सेक:- आधिक्यं यैस्तादृशेषु, बिन्दुमात्राक्षरच्युतकश्लोकेषु बिन्दुच्युतः, मात्राच्युतः, अक्षरच्युत इति बिदुमात्राक्षरच्युतास्ते एव बिन्दुमात्राक्षरच्युतकाः, तादृशेषु लोकेषु विमृश्यमानेषु विविच्यमानेषु । पुनः दीर्घकालानुभूतनिष्फल चिन्ता मौनेषु दीर्घकालं चिरकालम्, अनुभूतं - प्रतीतम्, निष्फलचिन्तया निष्फलभावनया, मौनं- मूकत्वं येषां तादृशेषु, प्राज्ञम्मन्येषु आत्मानं प्राज्ञ-पण्डितं मन्यन्ते न तु पण्डिता ये ते प्राज्ञम्मन्याः तेषु हस्यमानेषु उपहासास्पदतामापाद्यमानेषु । पुनः बुधानां पण्डिताना, बोधरभसे बोधवेगे, अर्थबोधाविलम्बे इति यावत् साधुवादविधिना प्रशंसाविधानेन, प्रकाश्यमाने प्रकटीक्रियमाणे । पुनः सभ्यानां सभायां गोष्ठयां साधुः सभ्यः, तेषां कौतुकरसे काव्याला पकुतूहलात्मक र से, निर्भरम् अत्यन्तम्, विजृम्भमाणे प्रकाशमाने, मञ्जीरनामा मञ्जीरसंज्ञकः, बन्दिपुत्रः खुतिपाठकपुत्रः किञ्चित् ईषत् उपसृत्य समीपमागत्य, हरिवाहनं तदाख्यं मेघवा इननृपकुमारम् अवोचत् उक्तवान् कीदृश: ? काव्येषु काव्यविषयेः अतीव रसिकः अत्यन्तानुरागी, पुनः सर्वदा सर्वकालम्, कुमारस्य हरिवाहनस्य, निकटवर्त्ती पार्श्ववतीं सकलराज - पुत्राणां समस्तनृपकुमाराणाम्, नर्मपात्रं परिहासास्पदम् [ख] । किमवोचदित्याह कुमार ! भो नृपात्मज !, प्रक्रमागतमेष प्राविकमेव, किञ्चित् किमपि वृत्तम्, विज्ञाप्यसे निवेयसे, अवधानदानेन मनोवृत्तिदानेन, क्षणमात्रं मुहूर्त मात्रम्, अनुग्रहं कृपां कुरु, विषयान्तरान्निवर्त्य वक्ष्यमाणवृत्तश्रवणे मनः समाधेहीत्यर्थः; समनन्तरातिक्रान्तस्य अव्यवहितव्यती तस्य, मधुमासस्य चैत्रमासस्य, शुद्धत्रयोदश्यां शुक्लत्रयोदशतिथौ, अहमहमिकोपदर्शितनिज विभवविच्छुदैन अहमहमिकया- पारस्परिकस्पर्धया, उपदर्शितः, निजविभवविच्छदः - स्ववित्तव्ययो येन तादृशेन, नगरीनिवासिना अयोध्यावास्तव्येन, भुजङ्गलोकेन विटजनेन, भक्तया कामदेवप्रीत्या, प्रवर्तितं प्रारब्धम्, यात्रोत्सवं कामदेवमन्दिरयात्रोत्सवम्, अवेक्षितुं द्रष्टुम्, सर्वतः परितः, विरचितविचित्रवस्त्रध्वजवितानं विरचितः - निर्मितः, विचित्रवाणी ध्वजःपताका, वितानः-उल्लोचश्च यद्वा ध्वजरूपो वितानः, ध्वजानां वितानः-विस्तारो वा यस्मिंस्तादृशम्, पुनः आत्तकनकशृङ्गवेश्याङ्गनाभुजङ्गजन परस्परारब्धजलसेक युद्धम् आत्तं प्राप्तम्, गृहीतमित्यर्थः, कनकशृशं सुवर्णमयनलिका याि स्तादृशीभिः, वेश्याङ्गनाभिः - वेश्यारूपाभिः स्त्रीभिः, भुजङ्गजनैः - विटजनैश्व, परस्परम् आरब्धं प्रवर्तितम् जलसेकयुद्धंजलसेचन संप्रामो यस्मिंस्तादृशम्, भगवतः पूज्यस्य, मकरध्वजस्य कामदेवस्य इदमेव प्रत्यक्षभूतमेव, आयतनं मन्दिरम् आगतोऽस्मि उपस्थितोऽस्मि । च पुनः प्रविशता प्रवेशं कुर्वता, विस्मयस्मेरचक्षुषा विस्मयेन - आश्चर्येण, स्मेरं-विकस्वरम्, चक्षुर्यस्य तादृशेन मया, प्राङ्गण सहकारपादपस्य मन्दिर प्राङ्गणवर्तिचूतहृक्षस्य मूले अधस्तात्, ताडीपत्रखण्डं तालपत्र खण्डम्, अवलोकितं दृष्टम् कीदृशम् ? मृणालसूत्रवलयित ग्रीवाविभागं मृणालसूत्रेणबिसतन्तुना, वलयितः-वेष्टितः, ग्रीवाविभागः - कण्ठस्थलं यस्य तादृशम् ; पुनः मध्यभाग विन्यस्तमुग्धस्तनमुखमुद्रेण मध्यभागे-मध्यस्थले, विन्यस्ता - रचिता, मुग्धस्य- सुन्दरस्य, स्तनमुखस्य मुद्रा - प्रतिकृतिर्यस्मिंस्तादृशेन, पुनः स्त्यानतुहिन पाण्डुरत्विषा स्त्यानं घनीभूतम्, यत् तुहिनं - हिमम्, तद्वत् पाण्डुरा-पीतवर्णमिश्रितशुक्लवर्णा, विट् - कान्तिर्यस्य तादृशेनं, पुनः शोषाधिगतकादिन्येन शोषेण-शुष्कतया, अधिगतं काठिन्यं - घनीभावो येन तादृशेन, चन्दनपङ्कवेदिका - ३१ तिलक०

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190