Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। गतप्रीतिः 'प्रवेशय' इति ता सादरमवदत् [ई] । अथ पार्थिववचनानन्तरमेव सा 'यदाज्ञापयति देवः' इत्युक्त्वा सत्वरमास्थानमण्डपानिर्जगाम [उ ] 1 क्षणमात्रनिर्गतायां च तस्यां द्वारदेशप्रहितलोचनो महीपतिः प्रविशन्तमीषक्षामवपुषमुपरचितराजदर्शनोचितवेषमचिरस्नातमपि मार्गवातातपप्लुष्टगात्रत्वक्तया मलिनमिवो. पलक्ष्यमाणमतिचिरदर्शनादपरिचितमिव परकीयमिवान्यथाभूतमिव राजकुलमाकलयन्तमवनिपालदर्शनोत्सुकतया च संभाषणगोचरागतानिष्टानपि सकृदृष्टानिव राजपुंगवानल्पविस्तरमालपन्तमुत्तरीयपटगोपायितोपायनेन पश्चाद्जता पुरुषेणानुगम्यमानं विजयवेगमपश्यत् [ ऊ]॥
दृष्ट्वा च कृतस्मितो दूरादेव संभ्रमवता संभाषणेनैनमनुजग्राह । सरभसोपसृतं च तं कृतप्रणाममासक्तकुट्टिमरजोधूसरललाटजानुकरपुटमुपविष्टमन्तिकोपनीते सविनयमासने प्रीतिप्रसन्नतारकेण चक्षुषा क्षणमात्र. मवलोक्य जगाद-'विजयवेग! कुशलमखिलवीरचक्रप्रकाण्डस्य महादण्डाधिपतेः पृथिव्यामप्रतिहतायुधस्य सराजलोकस्य बजायुधस्य' [ऋ] | स च किश्चिदुज्झितासनो विनयविरचिताञ्जलिः प्रणम्याप्रवीत
प्रवेश कारय, इति, तां द्वारपालिकाम् , सादरम् आदरपूर्वकम् , अवादीत् उक्तवान् [ई ] । अथ अनन्तरम् , पार्थिववचनानन्तरमेव पाधिवस्य-राज्ञः, वचनानन्तरमेव-प्रवेशानुमतिप्रतिपादनानन्तरमेव, सा द्वारपालिका, देवः भवान् , यत्, आशापयति आदिशति तत् करोमीति शेषः, इति उत्तवा कथयिचा. सत्वरं शीघ्रम. आस्थानमण्डपास सभामण्डपात् , निर्जगाम निर्गता [3]। तस्यां द्वारपालि कायाम् , क्षणमात्रनिर्गतायां क्षणमात्र निष्कान्तायां सत्याम् , द्वारदेशप्रहितलोचनः द्वारदेशप्ररितदृष्टिः, महीपतिः मेघवाहनः, विजयवेगं तमामानं प्रध नपुरुषम् , अपश्यत् दृष्टवान् । कीदृशम् ? प्रविशन्तम् अन्तःप्रवेशमाचरन्तम, ईषत्क्षापथपुष किमित्कृशकलेवरम् ; पुनः उपरचितराजदशनोचितवेषम् उपरचितः-विरचितः, राजदर्शनोचितः-राजदर्शनयोग्यो वेषो येन तादृशम् । पुनः अचिरत्रातमपि सद्यःमानमपि,मार्गवातातपष्टगात्रत्वक्तया मार्गस्य यो वातः-पवनः, आतपः-सूर्यकिरणश्च, ताभ्यां धष्टा-दग्धा, सन्तप्तति यावत् , गावक्-शरीरत्वक यस्य तद्भावस्तत्ता तया, मलिनमि उपलक्ष्यमाणं प्रतीयमानम; पुनः अतिचिरदर्शनात् अतिदीर्घकालोतरमवलोकनात् , अपरिचितमिव अजातपरिचयमिव, परकीयमिव अन्यदीयमिव, अन्यथाभूतमिव प्रकारान्तरप्राप्तमिव, राजकुलम् , आकलयन्तम् अगच्छन्तम् ; पुनः अवनिपालदर्शनोत्सुकतया अदानपालस्यराज्ञः, यद्दर्शनं तत्रो सुकत्वन हेतुना, सम्भाषणगोबरागतान् प्रतिशधरूपेणागतान् , इष्टान् प्रियान् , अपि, असर छानपीति यावत् , सकृद्दष्टानिव एवारमेवावलोकिनानिव, राजपुङ्गवान् नृपयेष्ठान , अल्पविस्तरम् अनतिविस्तरम् परिमितमिति यावत् , आलपन्तम् आभ षमाणम् : पुनः उत्तरीयपटगोपायितोपायनेन उत्तरीयपटेन-उत्तरीयवस्त्रेण, गोपायितम्-आच्छादितम् , उपायनं -प्राभृतं येन तादृशेन, पश्चाद् व्रजता पुरुषेण, अनुगम्यमानम् अनुखियमाणम् [अ]।
इष्वा च तमवलोक्य च. कृतस्मितः कृतमन्दहासः दूरादेव दूरत एव, सम्भ्रमवता प्रीतिप्रयुक्तत्वराशालिना, सम्भाषणेन आलापेन, एनं विजयवेगम् , अनुजग्राह अनुगृहीतवान् , स राजेति शेषः । सरभसोपस्तं सवेग. मन्तिकमागतम्,तं विजयवेगम, प्रीतिप्रसन्नतारकेण प्रीत्या-प्रेम्णा, प्रसना-विकसिता, तारका-कनीनिका यस्य तारशेन, चक्षुषा नेत्रण, क्षणमात्र किश्चित्कालम्, अबलाक्य, जगाद उक्तवान् । कीदृशं तम् कृतप्रणाम कृताभिवादनम् । पुनः आसक्तकुट्टिमरजोधूसरललाट जानू करपुटम् आसक्तेन सैलमेन हिमरजसा मणिबद्धमूमधूलिकया, धूसरा:ईत्पाण्डुवर्णा., ललाट भालस्थलम् , जानू -ऊरुजङ्घामध्यभागों, करपुटः-हस्तपुटश्च यस्य तादृशम् ; पुनः अन्तिकोपनीते समीपमानीते, आसने, सविनयं विनयपूर्वकम् , उपविष्ठं कृतोपवेसनम् । किं जगादत्याह-विजयवेग! अखिलवीर चक्रप्रकाण्डस्य समस्तवीरमण्डलप्रशस्तस्य पुनः महादण्डाधिपतेः महतश्चतुरङ्गसेनाधिनायकस्य; पुनः पृथिव्यां जगति, अप्रतिहतायुथस्य अकुण्ठितबापणस्य, सराजलोकस्य राजजनसाहितस्य, वज्रायुधस्य, कुशल भद्रम्, अस्ति किम् इति शेषः[]। पुनः, सविजयवेगः, किधिज्झितासनः किचिस्यकासनः सन् , विनयराचताजलि: विनय
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190