Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। लितेन्द्रनीलशिलानाङ्गरमिव प्रियमुकल्पद्रुमपादपदारुपोतम् , अशोकपादपप्रवालमृदुना संततभ्रमणमृदितवेलाविद्रुमाङ्कुररसद्रवानुरञ्जितेनेव स्वभावपाटलेन चरणद्वयेनोद्भासमानम् [ड ], इन्दुकान्ततटलावण्यं ललाटेन शुक्तिसौन्दर्य श्रवणयुगलेन मौक्तिकाकार दन्तकुड्मलैर्विद्रुमरागमोष्ठेन कम्युसौभाग्यं कण्ठेन पुलिनाभोगमुरसा तरङ्गायाम भुजाभ्यामावर्तगाम्भीर्य नाभिमण्डलेन सततयात्रोपमर्दपीडितादर्णवादिवोपचारेण प्राप्तमुपदर्शयन्तम् [6], अनुमार्गलग्गैरनतिदूरवर्तिभिः काककोकिलकलविङ्गकण्ठकालकायैर्मकरैरिवातपं सेवितुमकूपारमध्यादेकहेलया निर्गतैर्मद्गुभिरिव प्रभूतमत्स्याभ्यवहारतृष्णया परित्यक्तपक्षिशरीरैरुरगविषवह्निधूमदण्डैरिव धरामवदार्य रसातलान्निर्यातैश्छायापुरुषैरिव कठोरशरदातपत्रासादेकत्रकृतावासैराशैशवाल्लवणजलराशिसलिलक्षारदग्धतनु
टिप्पन कम्-मद्गुः~-जलवायसः। लवणजलराशिसलिलक्षारदिग्धतनुभिरपि निर्लावण्यैः ये लवणसमुद्रजलक्षारदिग्धदेहास्ते कथं निर्गतलवणभावाः ? अन्यत्र अपगतानचारुत्वाः । नलस्तम्बैरिव जलाशयोपान्तेषु वृद्धि गतैः एकत्र तढागादिपर्यन्तेषु, अन्यत्र जडचित्तसमीपेषु । कैवतैः धीवरैः [ण]।
लितम् , इन्द्रनीलशिलाना इरम्-इन्द्रनीलमणिखचितं 'नांगर' इति प्रसिद्धं प्रवहणोपकरणं यस्य तादृशम् , प्रियङ्कल्पद्रुमपादपदारुपोतमिव प्रियझो:-तत्संज्ञकस्य, कल्पद्रुमस्य-कल्पाख्यदिव्यवृक्षरूपस्य च, पादपस्य-वृक्षस्य, यद् दारु-काष्ठ, तन्मयं पोतं-यानपात्रमिवेत्युत्प्रेक्षा; पुनः कीदृशम् ? चरणद्वयेन पादयुगलेन, उद्भासमानम् उद्दीप्यमानम् , कीहशेन ! अशोकपादपप्रवालमृदुना अशोकाख्यपादपनूतनदलकोमलेन, पुनः कीदृशेन ? स्वभावपाटलेन स्वभावतः श्वेतरावर्णेन, केनेव ? सन्ततभ्रमणमृदितवेलाविद्रुमाररसद्वानुरञ्जितेनेव सन्ततभ्रमणेन-अनवरतविहरणेन, मृदितानापादतलाभिहतानाम्, विट्ठमाराणां-प्रवालाख्यरत्नहेतुवृक्षाकराणाम् , रसदवैः-रसनिष्यन्दैः, अनुरजितेनेव-कृतरजनेनेवेत्यु. स्प्रेक्षा [3], पुनः सततयात्रोपमर्दपीडितात् अनवरतयात्राकृतालोडनेन पीडितात्-सम्मर्दितात् , कृताङ्गमर्दनादित्यर्थः, अर्णवात् समुद्रात् , उपचारेण प्रामृतकरूपेण, प्राप्तं लब्धम् , विशेषणमिदमग्रेऽपि सर्वत्रान्वेति, इन्दुकान्ततटलावण्यं चन्द्रकान्तमणितीरसौन्दर्यम् , चन्द्रकान्तमणीनां प्रभावाही यः समीपप्रदेशः, तत्सौन्दर्यमित्यर्थः, ललाटेनभालस्थलेन, उपदर्शयन्तं प्रकटयन्तम्, पुनः श्रवणयुगलेन कर्णपुटद्वयेन, शुक्तिसौन्दर्य शुक्तिसौष्ठवम् , पुनः दन्तकुड़मलैः दन्तारैः, मौक्तिकाकार मुकामणिस्वरूपम् , पुनः ओष्ठेन विद्रमरागं प्रवालरक्तताम्, युनः कण्ठेन कम्बु. सौभाग्यं शङ्खसौन्दर्यम् , उरसा वक्षसा, पुलिनाभोगं तटस्थलविशालताम् , पुनः भुजाभ्यां बाहुभ्याम् , तरङ्गायाम तरङ्गदीर्घताम् , पुनः नाभिमण्डलेन बर्तलाकारनाभिप्रदेशेन, आवर्तगाम्भीर्य जलभ्रमिगम्भीरताम् , भ्रमजलगम्भीरतामित्यर्थः, उपदर्शयन्तं प्रकाशयन्तम् , विशेषणमिदमनुपदोकनिखिलद्वितीयान्तपदैरन्वेति [8], पुनः कैवतैः धीवरैः, परिवृतं परिवेष्टितम् , कीदृशैः ? अनुमार्गलग्नैः प्रतिमार्गमिलितैः, पुनः अनतिदूरवर्तिभिः किञ्चिन्निकटवर्तिभिः, काक कोकिल कलविङ्क-कण्ठकालकायैः काकः कोकिलश्च प्रसिद्धपक्षिविशेषः, कलावेङ्कः-चटकः, कण्ठकालः-मयूरः, तेषामिव कायः-शरीर येषां तादृशैः, पुनः आतपं सूर्यप्रकाश, सेवितुम् अनुभवितुम् , एकहेलया एकचेष्टाविशेषेण, एकदेत्यर्थः, न तु पर्यायेणेत्यर्थः, अकूपारमध्यात् समुद्रमध्यात्, निर्गतैः निःसृतैः, मकरैरिव नरिवेत्युत्प्रेक्षा, पुनः प्रभूतमत्स्याभ्यवहारतृष्णया प्रचुरमत्स्यबुभुक्षया, परित्यक्तपक्षिशरीरैः पक्षिशरीरं परित्यज्य धृतकैवर्ताकारैः, महुभिरिघ जलवायसैरिवेति चोत्प्रेक्षा, पुनः धरां भूतलम् , अवदार्य उद्भिद्य, रसातलात् पातालमध्यात्, निर्यात निर्गतैः, उरगविषवधूिमदण्डैरिव सर्पविषरूपस्य वडू:-अग्नेः, धूमलेखाभिरिवेति चोत्प्रेक्षा, पुनः कठोरशरदातपत्रासात् तीनशरत्कालिकातपभयात् , एकत्र एकस्मिन् स्थाने, कृतावासैः कृतनिवासैः, छायापुरुषैरिव छायात्मकनरैरिवेति चोत्प्रेक्षा, पुनः आशैशवात् बाल्यादारभ्य, लवणजलराशिसलिलक्षारदग्धतनुभिरपि लवणजलराशेःलवणसमुद्रस्य, सलिलानां-जलानाम्, क्षारेण-क्षाररसेन, दग्धा-गलिता, दिग्धेति पाठे दिग्धा-व्याप्ता, तनुः-शरीर येषा
३५ तिलक.
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190