Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२८६
टिप्पनक-परागविवृतिसंवलिता मानजात्यजातरूपाणि [ल], प्रत्यहं च स्वीकृतसलिलमध्यसंचारणोचिताञ्जनैरमितैलादिद्रव्यसंग्रहपरैः कूपस्तम्भकानुत्तम्भयद्भिः सितपटानासूत्रयद्भिर्नाङ्गरानाहरद्भिः स्वादुजलकूपिकासु फलकसंधिरन्ध्राणि सर्वतः स्थगयद्भिः पौतिकैरशून्यवेलाकूलनगर।णि [ए], उभयतो वेणुकर्परावरणकृतरक्षेष्वसंकीर्णखरताडपर्णकोत्कीर्णकर्णाटादिलिपिषु पुस्तकेषु विरलमवलोक्यमानसंस्कृतानुविद्धस्वदेशभाषानिबद्धकाव्यप्रबन्धानि [ऐ], स्तोकार्यलोकानि, स्वल्पधर्माधर्मविवेकानि, विरलवर्णाश्रमाचाराणि, परिमितपाखण्डिव्यवहाराणि, रुचिरोद्भटस्त्रीवेषरचनानि, दुरवबोधभाषावचनानि [ओ], स्वभावभीषणाकारैर्विकृतवेषाडम्बरधारिभिः संनिधानवर्तितया यमादिवागतक्रौर्यैत्रिशङ्कोरिव प्रनष्टास्पृश्यसंनिधिपरिहारवासनै रावणादिवोत्पन्नपरदारप्रहणाभिलाषैर्लङ्कानिशाचरलोकादिव संक्रान्तकायकालकान्तिभिः शब्दशास्त्रकारैरिच विहितहखदीर्घव्यञ्जन
धूलिबुद्ध्या, उत्सृज्यमानजात्यजातरूपाणि उत्सृज्यमानानि-उत्क्षिप्यमाणानि, अपसार्यमाणानीत्यर्थः, जात्यानि-प्रश. स्तानि, जातरूपाणि-सुवर्णानि येषु तादृशानि [ल.] च पुनः, प्रत्यहं प्रतिदिनम्, स्वीकृतसलिलमध्यसंचारणो. चिताजनैः स्वीकृत-गृहीतं, सलिलमध्यसञ्चारणाय-जलमध्यप्रचारणाय, उन्धित-योग्यम् , अञ्जन-नेत्रसंस्कारककजलविशेषो यस्तादृशैः, पुनः अग्नितैलादिद्व्यसंग्रहपरैः अग्नितैलादिकस्य-शीताभिभावकद्रव्यस्य, संग्रहे-सच्चये, परैः संलग्नैः, पुनः कूपस्तम्भान् कूपो नाम नावादी रज्ज्वाधारः काष्ठमयो वृक्षः, तद्दण्डान्, उत्तम्भयद्भि उन्नमयद्भिः, पुनः सितपटान् श्वेतवस्त्राणि, आसूत्रयद्भिः आरचयद्भिः, पुनः नाङ्गरान् पोतगतिरोधकान् 'नांगर' इति प्रसिद्धान् नौकोपकरणविशेषान् , आहरद्भिः तत्रानयद्भिः, पुनः स्वादुजलकूपिकासु मधुरजलशालिकाष्ठादिनिर्मितकृत्रिमक्षुद्रकूपेषु, फलकसन्धिरन्ध्राणि फलकसन्धिषु-तदीयकाष्ठपट्टसंश्लेषणस्थानेषु, यानि रन्ध्राणि-छिद्राणि तानि, स्थगयद्धिः आच्छादयद्भिः काष्ठखण्डादिनिवेशेन पूरयद्भिः, पौतिकैः पोतवाहकैः, अशून्यवेलाकूलनगराणि अशून्यानि-अरहितानि, अधिष्ठितानीति यावत् , वेलायां-कच्छे, कूले-तीरे च, यद्वा वेलाकूले-तटप्रान्ते नगराणि येषु तादृशानि [ए], पुनः पुस्तकेषु, विरलम् अल्पं यथा स्यात् तथा, अवलोक्यमानसंस्कृतानुविद्धखदेशभाषानिबद्धकाव्यप्रबन्धानि अवलोक्यमानाः-उपलभ्यमानाः, संस्कृतानुविद्धाभिः-संस्कृतभाषामिश्रिताभिः, खदेशभाषाभिः-स्वाभिजनभाषाभिः, निबद्धाः-प्रणीताः, काव्य. प्रबन्धाः-काव्यग्रन्था येषु तादृशानि, कीदृशेषु पुस्तकेषु ? उभयतः भागद्वये, वेणुकर्परावणकृतरक्षेषु वेणुकर्पररूपाभ्यांपाटितवंशखण्डरूपाभ्याम् , आवरणाभ्याम्-आवेष्टनाभ्यां, कृता रक्षा येषां तादृशेषु, पुनः असंकीर्णखरताडपर्णकोत्कीर्णकर्णाटादिलिपिषु असंकीर्णेषु-विस्तृतेषु, खरेषु-तीक्ष्णेषु कठिनेषु वा, ताडपर्णकेषु-तालपत्रेषु, उत्कीर्णाः-उत्कीर्य लिखिताः, कर्णाटादिलिपयः-कटादिदेशाक्षराणि येषु तादृशेषु [ऐ], पुनः स्तोकार्यलोकानि स्तोकाः-अल्पाः, आर्यलोकाः-“कर्तव्यमाचरन् काममकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे यः स आर्य इति स्मृतः ॥” इत्यन्यत्रोका आचारवन्तो जना येषु तादृशानि, पुनः खल्पधर्माधर्मविवेकानि अत्यल्पधर्माधर्मविभागानि, पुनः विरलवर्णाश्रमाचराणि स्वल्पब्राह्मणादिवर्णगार्हस्थ्याद्याश्रमोचिताचाराणि, पुनः परिमितपाखण्डिव्यवहाराणि परिमिता:-परिगणिताः, प्रचुरिताः, अल्पा इति यावत्, पाखण्डिनां-पापखण्डनकृतां, व्यवहाराः-आचारा येषु तादृशानि, पुनः परिमितरुचिरोटस्त्रीवेषरचनानि परिमिता-परिगणिता, रुचिरा-मनोहरा, उद्धटा-आडम्बरपूर्णा च, स्त्रीणां चेषरचना-वेषविन्यासो येषु तादृशानि, पुनः दुरवबोधभाषावचनानि दुरवबोधा-दुर्वेद्यार्था, भाषाः-वचनानि तद्रचितपदवाक्यानि च येषु तादृशानि [ ओ], पुनः पन्नगैः सः, महारत्ननिधानानीव उत्तमरननिधीनिव, निषादाधिपैः चाण्डालजातिविशेषाधिपः, संरक्षितानि सम्यक्पालितानि, कीदृशैः ? स्वभावभीषणाकारैः स्वभावतो भयानकाकारैः, पुनः विकृतवेषाडम्बरधारिभिः विकृतःबीभत्सो यो वेषाडम्बरः-वेषविस्तारः, तद्धारणशीलैः, पुनः सन्निधानवर्तितया दक्षिणदिगवस्थितयमनिकटवर्तितया, यमादिव यमसकाशादिव, आगतक्रौर्यैः प्राप्तघातुकत्तिकैः, पुनः त्रिशङ्कोरिव त्रिशङ्खः-नृपविशेषः, तद्रूपहेतोरिव, प्रनष्टास्पृश्यसन्निधिपरिहारवासनैः प्रनष्टा-विध्वस्ता, अस्पृश्यसन्निधिपरिहारस्य-स्पर्शायोग्यवस्तुसामीप्यपरित्यागस्य, वासना-संस्कारो येषां तादृशैः, पुनः रावणादिव रावणरूपहेतोरिव, उत्पन्नपरदारग्रहणाभिलाषैः उत्पन्नः परदारग्रहगस्य-पराङ्गनाऽऽकर्षणस्य, अभिलाषः-वाञ्छा येषां तादृशैः, पुनः लवानिशाचरलोकादिव लङ्कावास्तव्यराक्षसजनादिव,
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190