Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२१८
टिप्पनक-परागविवृतिसंवलिता वाडवदहनदाहवेदनावेगेन जलनिधिनाऽप्यसोढनौतत्रपरिवृढप्रयाणसंमर्दस्य समदसैन्यकरिविषाणकोणविघटितत्रिकूटकटकभित्तेरवस्कन्दपातभीतेनेव सर्वदा शरीषु विहितप्रचारेण नक्तञ्चरचक्रवर्तिना लकेश्वरेणापि सततमभिशङ्कितोत्साहस्य सिंहलद्वीपभर्तुमहानरेन्द्रस्य चन्द्रकेतोरात्मजः सर्वातिशायिना भुजवीर्यविलसितेनास्त्रशिक्षाकौशलेन च विस्मायितसकलपार्थिवः पार्थवत् पृथिव्यामेकधन्वी समरकेतुर्नाम [२] । सोऽयं महाबलतया बाल एवाधिगतयौवराज्याभिषेकः सकलसागरान्तरालद्वीपविजिगीषया गतोऽपि दूरमतिसत्वरः पितुराज्ञया राज्ञोऽस्य कुसुमशेखरस्य साहायकं कर्तुमासन्नवर्तिभिः कतिपयैरेव नृपतिभिरनुप्रयातः काश्चीमनुप्राप्तः । स्थितश्चात्र पञ्चषाण्यपि दिनानि दूनचेतोवृत्तिः, अद्य तु प्रातरेव हेतुना केनापि विधृतोदारशृङ्गारवेषः परि
प्राकारेण-दुर्गेण, खबाहुबलेनेत्यर्थः, रक्षिता-पालिता, निजक्षितिः-खभूमियेन तादृशस्य; पुनः जलनिधिनापि समुद्रेणापि, असोढनौतन्त्रपरिवृढप्रयाणसम्मर्दस्य असोढः-अकृतसहनः, नौतन्त्रस्य-नौकासाध्यस्य, परिवृढस्य-प्रधानभूतस्य, प्रयाणस्य-प्रस्थानस्य, सम्मदः-आक्रमणं यस्य तादृशस्य, समुद्रयात्रोपकरणसंपद्विशिष्टस्येत्यर्थः; कीदृशेन जलधिना? अवधीरितविषधरेन्द्रोग्रवदननिःश्वासविषवेगेन अवधीरितः-तिरस्कृतः, विषधरेन्द्रस्य-महासर्पस्य, खाधःस्थितशेषनागस्येत्यर्थः, उग्रो वदननिःश्वासविषवेगः-मुखनिःसूतपवनविषवेगो येन तादृशेनापि, पुनः अगणितकालकटज्वालाटोपेन अगणितःतुच्छत्वधियोपेक्षितः, कालकूटस्य-“देवासुररणे देवैईतस्य पृथुमालिनः। दैत्यस्य रुधिराज्जातस्तरश्वत्थसन्निभः ॥ निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्तितः।" इत्यन्यत्रोक्तनिर्यासरूपविषविशेषस्य, ज्वालाटोपः-ज्वालातिशयो येन तादृशेनापि, पुनः अनपेक्षितरामविशिखशिखिशिखाडम्बरेण अनपेक्षितः-उपेक्षितः, रामस्य-दाशरथेः, विशिखशिखिनः-बाणरूपामेः, शिखाडम्बर:-ज्वालाविस्तारो येन तादृशेनापि, पुनः अविज्ञातवाडवदहनदाहवेदनावेगेन अविज्ञातः अननुभूतः, अवझातेति पाठे-अवज्ञातः-तिरस्कृतः, वाडवदहनस्य-वाडवाग्नेः, दाहवेदनायाः-तापजन्यदुःखस्य, आवेग:-औत्कटयं येन तादृशेनापि । पुनः कीदृशस्य चन्द्रकेतोः ? समदसैन्यकरिविषाणकोणविघटितत्रिकूटकटकभित्तेः समदाना-सगर्वाणाम् , सैन्यकरिणा-सेनासमवेतहस्तिनामू, विषाणकोणैः-दन्ताग्रभागः, विघटिता-विश्लेषिता, त्रिकूटस्य-लङ्कासन्निहितसुवेलाख्यगिरेः, कटकभित्तिः-नितम्बरूपभित्तिर्येन तादृशस्य; अत एव लङ्केश्वरेणापि रावणेनापि, सततम् अनवरतम् , अभिशडितोत्साहस्य अभिशद्वितः-आशङ्कितः, उत्साहः-संग्रामोत्साहो यस्य तादृशस्यः कीदृशेन । भीतेनेव अवस्कन्दः-सैन्यसन्निवेशस्थानम् , तस्य-तदुपलक्षितसैन्यस्य यः पातः-तत्कर्तृकमाक्रमणम् , तद्भीतेनेव, सर्वदा . सर्वस्मिन् दिने, शर्वरीषु रात्रिमध्य एव, विहितप्रचारेण कृतविहारेण, अत एव नक्तञ्चरचक्रवर्तिना रात्रिचराधिपेन, राक्षससम्राजेत्यर्थः, स्वाभाविकेऽपि तदीयरात्रिञ्चरत्वे हेतुविधया तद्भयोत्प्रेक्षाऽत्र बोध्या। कीदृशः समरकेतुः ? सर्वातिशायिना - सर्वोत्कृष्टेन, भुजवीर्यविलसितेन बाहुविक्रमविलासेन, च पुनः, अस्त्रशिक्षाकौशलेन अस्त्रविद्यानैपुण्येन, विस्मायितसकलपार्थिवः विस्मायिताः-आश्चर्यमनुभाविताः, सकलाः-समस्ताः. पार्थिवाः-राजानो येन तादृशः पुनः पार्थवत पार्थः-अर्जुनः, तद्वत् , पृथिव्यां जगति, एकधन्वी अद्वितीयधनुर्धरः [र] । सः अनुपदवर्णितविक्रमः, अयं पुरो दृश्यमानः कुमारः, महाबलतया अतिपराक्रमशालितया; बाल एव वाल्यावस्थ एव, अधिगतयौवराज्याभिषेका अधिगतः-प्राप्तः, यौवराज्याय यौवनावस्थोचितराजकार्यकरणाधिकारार्थ, अभिषेक:-विधिना स्नानं येन तादृशः सन् , सकलसागरान्तरालद्वीपविजिगीषया सकलाः-समस्ता ये, सागरान्तरालद्वीपाः-समुद्रमध्यस्थस्थलप्रदेशाः, तजि. गीषया-तजयेच्छया, दूरं दूरस्थानम् , गतोऽपि प्राप्तवानपि, पितुः जनकस्य, आशया आदेशेन, अस्य प्रत्यक्षभूतस्य, कुसुमशेखरस्य तत्संज्ञकस्य, राक्षः नृपस्य, साहायकं साहाय्यम् , कर्तुम् आचरितुम् , आसन्नवर्तिभिः, पाववर्तिभिः, कतिपयैः परिमितेः, नृपतिभिः राजभिः, अनुप्रयातः अनुसृतः, काञ्ची तदाख्यनगरीम् , अनुप्राप्तः आगतः । च पुनः, दूनचेतोवृत्तिः सन्तप्तमनोवृत्तिः, अत्र काञ्चीनगर्याम् , पञ्चपाण्यपि पञ्च वा षड् वेति पञ्चषाणि, तावन्त्यपि, दिनानि, स्थितः स्थितिम काषीत् । अद्य तु अस्मिन् दिने तु, प्रातरेव प्रभातकाल एव, केनापि केनचित्, हेतुना निमित्तेन, विधृतोदारशृङ्गारवेषः विकृतः-परिगृहीतः, उदार:-साटोपः, शृङ्गारवेषः-शृङ्गाररसानुगुणवेषो येन
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190