Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
१९५ सरभसप्रधाविताभिरनीकिनीभिरागत्य विहितोपरोधः पर्यन्तेषु काश्चयाः स्कन्धावारममुञ्चत् । कृतासारसंरोधश्च प्रावृषेण्यजलधरव्यूह इव पौरलोकानां महन्तमातङ्कमकरोत् । सामन्ताश्च सज्जीकृतसमदसामजथटा विघटनाय दुर्गस्य तेन कृतविसर्गाः क्रमेण निर्जग्मुः [ओ] | आविष्कृताटोपदुष्प्रसहैश्च तैः सह प्राकारशिखरवर्तिनः कुसुमशेखरयजलोकस्यान्योऽन्यकृतनिर्भर्त्सनानि समत्सरसुभटसिंहनादबधिरीकृताभ्यर्णवासिजनकर्णरन्ध्राणि नीरन्ध्रपाषाणक्षेपक्षणमात्रस्थलीकृताम्बरतलानि निर्दयमहततूर्यरवपर्यासितकातरकरशस्त्राणि यत्राविक्षिप्ताग्नितप्ततैलच्छटाविघटमानविकटपदातिगुम्फानि बद्धस्फरतिरोहितपुरुषखन्यमानप्राकारमूलबन्धानि कोषदष्टौष्ठवण्ठश्रूयमाणदुर्गस्थवैरिनिष्ठुराक्रोशानि शिरस्थितफरकफारकप्रार्थमानप्राकारखण्डीप्रवेशानि तृणपूल
टिप्पनकम्-कृतासारसंरोधश्च भासारः-वेगवदृष्टिमित्रबलं च [ओ ] । बद्धस्फुरः-चर्मकटी [ औ] ।
यावत्, पृतनाधिपोऽपि सेनापतिरपि, तस्य कुसुमशेखरस्य, तथाविधं तादृशम् , समारम्भ उद्यमम् , प्रणिधिपुरपेभ्यः चरजनेभ्यः, उपलभ्य विदित्वा, अधिकोपजातसंरम्भः अधिकम्-अत्यन्तम् , उपजातः-उत्पन्नः, संरम्भः-- उत्साहबनितवेगो यस्य तादृशः सन्, सरभसप्रधाविताभिः सवेगं धाविताभिः, अनीकिनीभिः सेनाभिः, आगत्य, विहितोपरोधः विहितः-कृतः, उपरोधः-राजधान्या अवरोधो येन तादृशः, काञ्चयाः काचिनगर्याः, पर्यन्तेषु प्रान्तभमिष, स्कन्धावारं सैन्यावासम्, अमुञ्चत अस्थापयत् । च पुनः. प्रावषेण्यजलधरव्यहव प्रावृषेण्यानावर्षाकालिकानाम् , जलधराणां-मेघानाम् , व्यूहः-समूह इव, कृतासारसंरोधः कृत आसारस्य-धारासम्पातस्य, पक्षे मित्रसैन्यस्य, संरोधः-अवरोधो येन तादृशः सन् , पौरलोकानां-पुरवासिजनानाम् , महान्तं प्रचुरम् , आतकं त्रासम् , अकरोत् । च पुनः, दुर्गस्य प्राकारस्य, विघटनाय भजनाय, तेन सेनापतिना, कृतविसर्गाः कृतो विसर्गो-विसर्जन त्याम इति यावत् , येषां तादृशाः, पुनः सज्जीकृतसमदसामजघटाः सज्वीकृता-सन्नाहिता, समदानां-मत्तानाम् , साबजानां-गजानाम् , घटा-समूहो यस्तादृशाः; सामन्ताः स्वविषयान्तर्वतिनो नृपाः, क्रमेण पर्यायेण, निर्जग्मुः निर्माताः,
ओ] च पुनः, आविष्कृताटोपदुष्पसहैः आविष्कृतेन-प्रकटिवेन, आटोपेन-आडम्बरेण, दुष्प्रसहैः-दुर्धर्षेः, ते। धावन्तैः सह, प्राकारशिखरवर्तिनः प्राकारोपरिवर्तिनः, कुसुमशेखरराजलोकस्य कुसुमशेखरराजजनस्य, प्रतिदिनं दिने दिने, आयोधनानि संग्रामाः, अभवन् बभूवुः । कीदृशानि ? अन्योऽन्यकृतनिर्भर्त्सनानि अन्योऽन्यं-परस्परम, सतं निर्भर्सन-प्रहारो येषु तादृशानिः पुनः समत्सरसभटासिंहनादबधिरीकताभ्यर्णवासिजनकरा समत्सराणां-स्पर्धावताम् , सुभटानां-सुयोधानाम् , सिंहनादेन-सिंहस्येव गर्जनेन, बधिरीकृतानि-बधिरत्वमापावितापि, भूरितवानीति यावत्, अभ्यर्णवासिमां-निकटदासिनाम्, जनानां-लोकानाम्, कर्णरन्ध्राणि-कर्ण विवराणि येषु तादृशानिः पुनः नीरन्ध्रपाषाणक्षेपक्षणमात्रस्थलीकृताम्बरतलानि नीरन्ध्रपाषाणक्षेपेण अनवरतप्रस्तरप्रक्षेपेण, क्षणमात्रं क्षणमात्रेण वा, स्थलीकृतं-स्थलत्वमापादितम् , अम्बरतलम्-आकाशतलं येषु तादृशानिः पुनः निर्दयमहततूर्यरवपर्यासितकातरकरशलागि निर्दयं-दयारहितम् , तीव्रमित्यर्थः, यथा स्यात् तथा, प्रहतानां-ताडितानाम् , तूर्याणां-वाचविशेवानाम्, रवेण चनिना, पर्यासितानि-करात् प्रच्यावितानि, कातराणां-भीरूणाम् , करशस्त्राणि-हस्तस्थित शस्त्राणि येषु सादृशामिः पुनः सविक्षिप्ताग्नितप्ततैलच्छटाविषटमानविकटपदातिगुम्फानि यत्रेण विक्षिप्ताः-विकीर्णा या भमितप्तस्य तैलस्स छटा:-धारावाभिः, विघटमान:-विश्लिष्यमाणः, विकटाना-प्रबलानाम्, पदातीना-पदगामिना सैनिकानाम्, गुम्क:-समूहो या साहानिपुनः बस्फरतिरोहितपुरुषखन्यमानप्राकारमूलबन्धानि बद्धाः-शिरसि निहिताः, स्फराःशिरोरक्षकफलका यस्तारशैः, तिरोहितैः-प्रच्छनैः, पुरुषैः-लोकैः, सन्यमानः-उदियमानः, प्राकारस्य मूलपम्धो येषु तादृशानि; पुरः क्रोधवष्टौष्ठवण्ठभूखमाणदुर्गस्थवैरिनिष्ठुराकोशानि क्रोधेन दष्टौ-कृतदशनी, गोष्ठी येषां तादृशैः, क्लैःहसबने, भूयबाणः, दुर्गस्थानो-प्राकारोपरिस्थानाम् , वैरिणाम् , निष्ठुरः-कठोरः, आक्रोशः-स्पर्धाबजकः शब्दो येषु ताहशानिः पुनः शिरस्थितफरकफारकमालमानप्राकारखण्डीप्रवेशानि शिरसिस्थिताः फरका:-शिरोरक्षकफलका
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190