Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 174
________________ टिप्पनक-परागविवृतिसंवलिता निर्झरस्यन्दे, निष्प्रभीकृतदवदहनतेजसि, विस्तारिततरुणतरुलतापल्लवलावण्ये, मुकुलितोलूकचक्षुरालोकसंपदि, विकासितदरीगृहद्वारोदरे, प्रकीर्ण इव गुञ्जाफलेषु, अङ्कुरित इव राजशुकचञ्चकोटिषु, पल्लवित इव कृकवाकुचूडाचक्रेषु, मञ्जरित इव सिंहकेसरसटासु, फलित इव कपिकुटुम्बिनीकपोलकूटेषु, प्रसारित इव हरितालस्थलीषु, क्षुण्ण इव शबरराजसुन्दरीसान्द्रनखदन्तक्षतेषु, राशीकृत इव पद्मरागसानुप्रभोल्लासेषु, निपतति सति पयोधिमध्यशिखरिणां शिखासु बन्धूककुसुमस्तबकभासि बालातपे; जाते स्फुटालोके जगति, किश्चिदुपशान्तचिन्तासंज्वरः पुरस्ताचक्षुरक्षिपम् [8]। अथ नातिदूर दरीभृतस्तस्य परिसरादुजिहानं धातुधूलीपटलमिव विलुलितं वेलानिलेन, समन्ततः समुद्भासितनभोमार्गमर्घरत्नाञ्जलिमिव क्षिप्तमुदयसंध्यायाः सागरेण, कचिद् विद्रुमरसद्वारुणरागम् , कचित् तरुणहारीतपक्षहरिताभोगम् , कचित् कर्णिकारकुसुमपुञ्जपिञ्जरसन्निवेशम् , क्वचिद् दह्यमानकृष्णागुरुधूमधूस सम्बन्धी अनिर्येन तादृशि; पुनःमन्दितेन्दुमणिनिर्झरस्यन्दे मन्दितः-मान्यमापादितः, इन्दुमणे-चन्द्रकान्तमणिसम्बन्धिनः, निर्झरस्य-सुधाप्रवाहस्य, स्यन्दः-प्रस्रवणं येन तादृशे; पुनः निष्प्रभीकृतदवदहनतेजसि निष्प्रभीकृतं मन्दीकृतं, दवदहनस्य-दावाः, तेजः-दीप्तिर्येन ताशि; पुनः विस्तारिततरुणतरुलतापल्लवलावण्ये विस्तारितं-वर्धितं, तरुणानांपरिणताना, तरूणां-वृक्षाणां, लतानां च, पल्लवानां-नूननपत्राणां, लावण्य-सौन्दर्य येन तादृशे; मुकुलितोलूकचक्षुरा. लोकसम्पदि मुकुलिता-उपसंहृता, उलूकानां-दिवान्धपक्षिणां, चक्षुषोः--नयनयोः, आलोकसम्पत्-तेजस्सम्पत्तिर्येन तादृशे; पुनः विकासितदरीगृहद्वारोदरे विकासितं-प्रकाशितं, दरीगृहद्वारोदरं-गुहागृहद्वारमध्यं येन तादृशे; पुनः गुलाफलेषु कृष्णलाख्यलताफलेषु, प्रकीर्ण इव प्रसूत इव; पुनः राजशुकचञ्चकोटिषु प्रशस्तशुक्रतुण्डाप्रभागेषु, अङ्कुरित इव सजाताङ्कर इव; पुनः कृकवाकुचूडाचक्रेषु कुक्कुटशिखामण्डलेषु, पल्लवित इव संजातपल्लव इव; पुनः सिंहकेसरसटासु सिंहसम्बन्धिस्कन्धकेशजटासु, मञ्जरित इव संजातमञ्जरीक इव; पुनः कपिकुटुम्बिनीकपोलकूटेषु मर्कटस्त्रीगण्डस्थलोप्रभागेषु, फलित इव समातफल इव; पुनः हरितालस्थलीषु हरितालाख्यवृक्षमयप्रदेशेषु, प्रसारित इव विस्तारित इव; पुनः शबरराजसुन्दरीसान्द्रनखदन्तक्षतेषु शबरराजसुन्दरीणां-शबरजातीयनृपतिसुन्दरस्त्रीणां, सान्द्रनखदन्तखतेषु-निविडनखदन्ताघातजनितव्रणेषु, क्षुषण इव पिष्ट इव; पुनः पद्मरागसानुप्रभोल्लासेषु पद्मरागाणारकमणीनां, यः सानुः-समस्थली, तत्सम्बन्धिद्युतिततिषु, राशीकृत इव पुञ्जित इव; पुनः बन्धूककुसुमस्तबकभासि बन्धूकसंशकं यत् कुसुम-रक्तपुष्पं, तस्य स्तबकस्येव-गुच्छस्येव, भाः-छविर्यस्य ताशे, बालातपे रक्तातपे, पयोधिमध्यशिखरिणां समुद्रमध्यवर्तिपर्वताना, शिखासु शिखरेषु, निपतति सति अवतरति सति; पुनः जगति भूमण्डले, स्फुटालोके स्फुट प्रकाशे, जाते सम्पन्ने सति [3]। अथ अनन्तरम् , अत्युद्धतम् अत्याश्चर्यावहम् , प्रभाराशिं द्युतियुधम् , अपश्यं दृष्टवानहम् , कीदृशम् । तस्य प्रकृतस्य, दरीभृतः पर्वतस्य, परिसरात प्रान्तप्रदेशात नातिदरं किञ्चिन्निकट, वेलानिलेन तटमारुतेन, विललितं विक्षिप्त, उजिहानम् उद्गच्छन्तम् , धातुधूलीपटलमिव "सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाजनकासीससीसलोहं सहिडलं । गन्धकोऽभ्रकमित्याद्या धातवो गिरिसम्भवाः ।" इत्युका ये धातवः, तेषां या धूल्यः-रेणवः, तासां पटलमिव समूहमिव । पुनः समन्ततः सर्वतः, समुद्भासितनभोमार्गम् उद्दीपितगगनमार्गम् , पुनः उदयसन्ध्यायाः सूर्योदयकालिकसन्धायाः, सागरेण समुद्रेण, क्षिप्तम् अर्पितम् , अर्घरत्नाञ्जलि मिव अर्थरूपरत्नपूर्णाजलिमिष, पुनः क्वचित् कस्मिंश्चिद् भागे, विद्रमरसद्वारुणरागम् विद्रुमरसस्य-प्रवालरसस्य, यो द्रवः-पङ्कः, तस्येव अरुणःयस्य तादृशम्, पुनः कचित् कुत्रचिदंशे, तरुणहारीतपक्षहरिताभोगं तरुणः-युवा, यः हारीत:-पक्षिविशेषः, तत्पक्षवद् हरिताभोगः-हरितकान्तिविस्तारो यस्मिंस्तादृशम् , पुनः क्वचित् कुत्रचित् प्रदेशे, कर्णिकारकुसुमपुञ्जपिञ्जरसन्निवेशम् कर्णिकारसंज्ञकं यत् पुष्पं तत्पुजवत् , पिजर:-पीतः, सन्निवेशः-संस्थानं यस्य तादृशम् , क्वचित् कुत्रापि सन्निवेशे, दह्यमानकृष्णागुरुधूमधूसरोद्देशम् दह्यमानस्य-तप्यमानस्य, कृष्णागुरोः-कालागुरुद्रव्यस्य, धूमेन धूसरः-ईषत्पाण्डुवर्णः, उद्देशः

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190