Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 24
________________ १६६ टिप्पनक-फ्सगविकृतिसंवलिता क्रमेण च कठोरता प्रपो दिवसलारुण्ये किञ्चिदुपरतपौरकोलाहलायां नगर्या विनिर्गलग्रामलोकस्तोकसंगमेषु शृङ्गाटकेषु, सुप्रहृष्टबठरछात्रसत्वरोचार्यमामप्रन्धादिप्रथितदेवतास्तुतिश्लोकासु वन्दिताचार्यचरणशिष्यगणसंक्रियमाणनिजनिजपुस्तकासु क्षणमात्रप्रवृत्तयहच्छालापरमणीयासूतिष्ठन्तीषु विद्यामठव्याख्यानमण्डलीषु, अनुरगृहीततैलामलककडूतेषु प्रस्थितेषु मानाय सरयूतटानि तिलदर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु श्रोत्रियेषु, त्पश्चानुशकुनिपीयमाननिम्नविश्रान्तसारणिजलासु विस्तारघट्टकमसमुच्छृसत्सलिलमजत्सोपानासु गृहकर्मनिरतामिर्गेहिनीभिरवगाहमानासु भवनवापीषु, तृषितकलविकचकवालाकुलितपर्यन्तेषु पूर्यमाणेषु द्विजकुमारिकामिः कुठजलेन निष्कुटलतामण्डपावलम्बिषु प्रपिकापरेषु, करार्पितोन्मुष्टतारताम्रभाजनासु टिप्पनकम्-झाटक-चतुष्पयः । निक्कुरः-गृहवाटिका । गलन्तिका-कुण्डिका [ऐ] । कालायसतालकानि कालायस-लौहविशेषः, तनिर्मितानि तालकानि-द्वारपिधानयन्त्राणि, अघटस्त संघटन्ते स्म, संलमानीत्यर्थः, कोदशानि ? कपाटदारुषाशकनिर्दयास्फालनबाचालानि कपाटदारूणां-कपाटफलकानाम् , यत् पाशक-परस्परसंघटकयचविशेषो, जीरपदव्यवहतः, तस्य यनिर्दयम्-अतिमात्रम्, आस्फालनम्-आकर्षणम्, तेन नावालनि-शब्दायमानानि [प]। क्रमेण शनैः शनैः, दिवसतारुण्ये दिनप्रागल्भ्ये, कठोरता दिनकरकिरणसम्पावतीव्रताम, अपने प्राप्ते सति, भमिपतिः राजा मेघवाहनः, शनैः शनैः खनिवासं निजमन्दिरम, भागम्तम आगमनाय, प्रघर्तते प्रवृत्तः । कस्यो कस्मिंश्च कथम्भूतार्या कथम्भूते च सति ? नगर्याम् अयोध्यायाम् , किश्चिदुपरत. पौरकोलाहलामाम् किश्चिदुपरतः-ईषन्निवृत्तः, पौराणां-पुरवासिनाम्, कोलाहलो यस्यां तथाभूतायां सल्याम् , तथा ऋशाबु चतुष्पथेषु, विनिर्गतमामलोकस्तोकसंगमेषु विनिर्गत:-निवृत्तः, ग्रामलोकानां-प्रामीणजनानाम् , स्तोकःईषत , मनमः-सम्मलेनं येषु तादशेष सरस, तथा विधामठन्यास्यानमण्डलीषु विद्यामठेषु-विद्यालयेषु, या व्याख्यान माळ्या सामानाय-अध्यापनाय, घटिता भण्डल्यः सच्छात्राभ्यापकमण्डल्य इत्यर्थः, तासु, सुप्रधबठरच्छात्रसत्यारोवार्यसामग्रमथादिप्रथितक्तास्ततिश्लोकासु सुप्रष्टैः-अनध्यायावसरप्राप्तितोऽतिप्रमुदितैः, पठरैः-मूर्खः, अभ्याफ्तरुविरहितैरिति यावत् , छात्रैः, सत्वर-ससम्भ्रमं यथा स्यात् तथा, उच्चार्यमाणाः-पग्यमानाः, गीयमाना इति यावत् , प्रन्याहिम-प्रभारम्भेषु, प्रन्थिताः-निवेशिताः, श्लोका यासु तादृशीषु, पुनः वन्दिताचार्यचरणशिष्यगणसंब्रियमाणनिजनिजपुस्तकासु वन्दितौ-अभिवादितौ आचार्यस्य-विद्याचार्यस्य, चरणौ-पादी येन तादृशेन, शिष्यगणेन-विद्यार्थिसमूहेन, संश्रियमाणं-विधीयमानम् , आवरणबध्यमानमिति यावत् , निज निजं-खं खं, पुस्तकं यासु तादृशीषु, पुनः क्षणमात्रप्रवृत्तयालाफरमणीयाम क्षणमात्र प्रवृत्तेन-मुहूर्तमात्रप्रवृत्तेन, यदृच्छालापेन-यथेच्छालापेन, रमणीयासु-रुचिरासु, विहन्तीषु गृहगमनामुत्सुकासु सतीषु । तथा श्रोत्रियेषु वेदाध्येतृजनेषु, अतुचरगृहीततैलामलककडूतेषु भानुवरैः मृलैः, गृहीतानि-धृतानि, तैलं-विलानां तदपलक्षिततिलसर्षपादीनां मेहः, आमलक-शिरसि लेपनाय आमलकीद्रवश्च, करतं-तमामक केशमार्जनोपकरणं च येषां तादृशेषु; पुनः तिलवर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु तिलैः-दिव्यानविशेः, दर्भपत्रिभिः-कुशपथ, पूर्णेन, पत्रपुटेन-पत्रमयपुटेन, पवित्रः, पाणिः-हस्तो येषां तादृशेषु च, सानाय मजनाय, सरयूतानि सरय्वाख्यनदीतीराणि, प्रस्थितेषु प्रयातेषु सत्सु । तथा भवनवापीषु गृहनिकटवर्तिवापीषु, गृहकर्मविरतामिा गृहकार्ममिपुताभिः, गहिनीभिः स्त्रीमिः, अवगाहमानासु प्रविश्यमानासु सतीषु, कीदृशीषु तासु ? न्यञ्चचच. शनिपीयमाननिमाविधान्तसारणिजलासु न्यञ्चन्त्या-तिर्यगधोच्छन्त्यौ, चञ्चू-ओष्ठौ येषां तादृशैः, शकुनिभिःपक्षिभिः, पीयमानानि, निम्नायाः-गभीरायाः, विश्रान्तायाः-प्रवाहरहितायाः, सारण्या:-कृत्रिमक्षुद्रनद्याः, जलानि यासां तावनी, "चमोटिरुमे खियाम्" इत्यमरः । पुनः विरतारघट्टक्रमसमुच्कृसत्सलिलमजत्सोपानासु विरतेभ्यःमित्तचक्नेभ्यः, अरपट्टेभ्यः-अलोद्धरणयचेभ्यः, क्रमेण-मन्दगल्या, समुसता-निःसरता, सलिलेन, मजन्ति-कियमामामानानि, सोपानानि-निश्रेणिका मासा तादृशीषु । पुनः निष्कुटलतामण्डपावलम्बि निष्कुटेषु- गृहनिकटोबानेषु, ये लतामामाः-लतामहाः, तदवलम्बियु-तदूर्भावस्थाविषु, प्रपिकाकर्परेषु प्रपा नाम पानीयशाला, “प्रपा पानीयशालिका

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190