Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२७५
तिलकमञ्जरी। प्रवीणः किमपि लोकयात्रायां सांयात्रिकवणिग् वैश्रवणो नाम । तस्य सर्वदा देवद्विजातिश्रमणगुरुशुश्रूषापरस्य निजभुजार्जितं पूर्वपुरुषोपार्जितं च प्राज्यमर्थमर्थिजनैः सुहृद्भिर्वान्धवैर्विद्वद्भिश्च भुक्तशेषमुपभुञ्जानस्य पश्चिमे वयसि वसुदत्ताभिधानायां गृहिण्यामपश्चिमः सर्वापत्यानां तारको नाम दारकः समुदपादि [थ ] । स रूपसंपदा तुलितसुरकुमारः कौमार एव यथाविधिश्रुतशास्त्रः कलासु कृतश्रमः क्रमागतमशेषपुरुषार्थसंपत्तिपात्रमभिनवमधिरुह्य यौवनं यानपात्रं च गृहीतप्रचुरसारभाण्डैर्भूरिशः कृतद्वीपान्तरयात्रैः सहकारिभिरनेकैः सांयात्रिकैरनुगम्यमान इमामेव नगरी रङ्गशालामागच्छत् [द] । आयातमात्रस्य च तस्य विविधानिबद्धनगरलोकसंपातपरिहाराय विघुलावकाशे जलराशिपरिसरे समावासितस्य समीपवासिना सकलकैवर्तकुलनायकेन जलकेतुनाम्ना कर्णधारेण साधं कथश्चित् सख्यमजनि । परस्परोपचारकर्मणा च प्रौढिमुपगते तत्र कदाचिदारूढनवयौवना त्रिदशवनितेव शापदोषानिपतिता मनुष्यलोके निकामकमनीयदर्शना प्रियदर्शना नाम
टिप्पनकम्-अशेषपुरुषार्थसंप्राप्तिपात्रं यौवनं पात्रं च-एकत्र सर्वधर्मार्थकामप्राप्तिभाजनम् , अन्यन्त्र सर्वपुरुषद्रव्यसंस्थापनम् [द ] ।
राक्षः नृपस्य, च पुनः, पौरवर्गस्य पुरवासिवृन्दस्य, बहुमतः परमाभिमतः, पुनः लोकयात्रायां लोकव्यवहारे, किमपि अवर्णनीयः, प्रवीणः दक्षः, वैश्रवणः तदाख्यः, सांयात्रिकवणिक पोतवणिक, अस्ति विद्यते, मामेति वाक्यालङ्कारे, तस्य वैश्रवणस्य, पश्चिमे वयसि वार्धक्यावस्थायाम् , वसुदत्ताभिधानायां वसुदत्तानान्यां, गृहिण्यां भार्यायाम् , सर्वापत्यानां सर्वसन्तानानाम्, अपश्चिमः उत्कृष्टः, चरमो वा, तारकः तत्संज्ञकः, दारकः सुतः, समद नामेति वाक्यालङ्कारे, कीदृशस्य तस्य ? देव-द्विजाति-श्रमण-गुरुशुश्रूषापरस्य देवाः-प्रसिद्धाः, द्विजातयः-द्विजाः, श्रमणाः-साधवः, गुरुः-धर्मोपदेशकः, तेषां शुश्रूषा-परिचर्या, तत्परस्य-तल्लमहृदयस्य, पुनः निजभुजार्जितं खबाइपार्जितं, च पुनः, पूर्वपुरुषोपार्जितं खपूर्वजजनोपार्जितम् , प्राज्य-प्रचुरम् , अर्थ धनम् , अर्थिजनैः याचकजनैः, सुहृद्भिः मित्रजनैः, बान्धवैः बन्धुजनैः, विद्वद्भिश्च विद्वजनैश्च, भुकशेषम् उपभुक्तावशिष्टम् , उपभुज्ञानस्य [थ]। रूपसम्पदा खरूपसम्पत्त्या, तुलितसुरकुमारः उपमितदेवकुमारः, स तारकः, कौमार एव बाल्यकाल एव, यथावि. धिश्रुतशास्त्रः यथाविधि-विध्यनुसार, श्रुतं-श्रवणगोचरीकृतम् , अधीतमिति यावत् , शास्त्रम्-आगमो येन तादृशः, पुनः कलासु शिल्पविद्यासु, कृतश्रमः कृतव्यवसायः, क्रमागतं शैशवादिक्रमेण पक्षे पितृपितामहादिक्रमेणोपनतम् , अशेषपुरुपार्थसंप्राप्तिपात्रम् अशेषाणां-समस्ताना, पुरुषार्थानां-धर्मार्थकाममोक्षरूपाणां, पक्षे अशेषाणां पुरुषाणां-खपूर्वजपुरुषाणां, या अर्थसंप्राप्तिः-धनप्राप्तिः, तस्याः पात्र-संस्थानम, अभिनवं नवीनं, यौवनं युवावस्थां च पुनः, यानपानं पोतं च, अधिरुह्य आरुह्य, गृहीतप्रचुरसारभाण्डैः गृहीतानि, प्रचुराणि-विपुलानि, सारभाण्डानि-श्रेष्ठभाजनानि दृढभाजनानि धनपात्राणि वा यस्तैः, भूरिशः बहुशः, कृतद्वीपान्तरयात्रैः विहितान्यद्वीपप्रयागः, सहकारिभिः सहकारिभूतैः, अनेकैः बहुभिः, सांयात्रिकैः पोतवाणिग्भिः, अनुगम्यमानः अनुत्रियमाणः, इमामेव प्रत्यक्षभूतामेव, रङ्गशालां तदाख्यां नगरीम्, आगच्छत आगतवान् [द च पुनः, आयातमात्रस्य आगतमात्रस्य, विविधानिबद्ध सम्पातपरिहाराय विविधाः-बहुविधाः, अनिबद्धाः-अनियन्त्रिताश्च, ये नगरलोकाः-नगरवास्तव्यजनाः, तेषां सम्पातस्यसमागमस्य, परिहाराय-परिवर्जनाय, विपुलावकाशे प्रचुरावकाशान्विते, जलराशिपरिसरे समुद्रकच्छप्रदेशे, समावासितस्य सम्यनिवासितस्य, तस्य तारकाख्यकुमारस्य, समीपवासिना निकटवास्तव्येन, सकलकैवर्तकुलनायकेन समस्तधीवरकुलश्रेष्ठेन, जलकेतुनाना, कर्णधारेण नाविकेन, साध साकम् , कथञ्चित् कथमपि, सख्यं मैत्री, समजनि सम्यगभूत् । तत्र तस्मिन् , सख्य इत्यर्थः, परस्परोपचारकर्मणा पारस्परिकसत्कारात्मककार्यद्वारा, प्रौढिं पूर्णरूपताम् , उपगते प्राप्ते सति, कदाचित् कस्मिंश्चित् समये, आरूढनवयौवना प्राप्ताभिनवतारुण्या, शापदोषात् कस्यापि शापरूपात्-अशुभाशंसनरूपात् , दोषात्, मनुष्यलोके मर्त्यभुवने, निपतिता अवतीर्णा, त्रिदशवनितेव देवाहनेव,
Loading... Page Navigation 1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190