Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२१०
टिप्पनक- परागविवृत्तिसंवलिता
न तु जनितमेवंविधं केनाप्यपरेण कौतुकम् अतिवाहितञ्च पुरः करकलितकार्मुकेण काल एतावान्, तदेतर्हि कृत्वा मनः सविशेष सावधानं प्रहर सर्वात्मना विधेहि च स्वशक्त्या महात्मन् ! आत्मनो रक्षाम्, एष मुच्यसे भुजबलाभिमानभङ्गादवलम्बिता समक्षमस्य समक्षमस्य सामन्तलोकस्य मर्त्यलोकावास सौख्येनेति व्याहरन्नेव वेगाकृष्टचापयष्टिरुत्पातजलधर इव जलधारासारमन्धकारिताष्टदिगन्तरालसूत्रिताकालप्रदोषम्, अनवरतमुत्पतद्भिर्नभसि भीषणैज्यनिनादैररिशिरोभिश्च व्याहृतविसर्गम् स्तूयमानमिव सुभटशस्त्रपातरणितेन, प्रणम्यमानमिव भूमिनिक्षिप्तमूर्धभिः कबन्धैः, अर्च्यमानमिव निपतदातपत्रकुसुमैः स्यन्दनैः, क्षिप्यमाणलाजमिव उच्छलत्कुम्भमुक्ताफलाभिः करिघटाभिः, अभिषिच्यमानमिव मुक्तासृग्वृष्टिभिः प्रहारव्रणैः, दीयमानचाभिघातमित्र विलोलमणिकुण्डलैः क्ष्मापालमुण्डैः, प्रबलपरिवारपरिगतमिव शरच्छेदैः, मूकं
7
चित्तविभ्रमः, तत्परवशस्य तदधीनस्य मे मम, शतशः शतशतसंख्यकेषु, संगरेषु संग्रामेषु, प्रवेशः, संवृत्तः निष्पन्नः । व पुनः, सहस्रसंख्यैः सहस्रात्मकसंख्याविशिष्टैः, धन्विभिः धनुर्धारिभिः सह समागमः, जातः अभूत् । तु किन्तु, अपरेण त्वदन्येन, केनापि, एवंविधम् ईदृशम्, कौतुकं न जनितं नोत्पादितम् । च पुनः, करकलितकार्मुकेण करेहस्ते, कलितं-धृतम्, कार्मुकं - धनुर्येन तादृशेन, मयेति शेषः, पुरः पूर्वम्, एतावान्, कालः समयः, अतिवाहितः व्यतीतः, तत् तस्माद्धेतोः, एतर्हि अधुना, मनः हृदयम्, सविशेषसावधानं सविशेषं सातिशयम् सावधानम्अवधानपूर्वकं यथा स्यात् तथा, सर्वात्मना सर्वतोभावेन, प्रहर मदुपरि प्रहारं कुरु । च पुनः महात्मन् ! भो मद्दानुभाव !, स्वशक्त्या खपराक्रमेण, आत्मनः स्वस्थ, रक्षां प्रतीकारम्, विधेहि कुरु । एषः पुरोवर्ती स्त्वमिति यावत्, भुजबलाभिमानस्य बाहुबलगर्वस्य भङ्गात् नाशात्, अवलम्बितासमक्षमस्य अवलम्बिता - आश्रिता, असमाअसाधारणा, क्षमा - सहनशक्तिर्येन तादृशस्यापि समक्षमस्य साधारणसहनशक्ति कस्येति विरोधः, तदुद्धारे तु तादृशस्य अस्य, सामन्तलोकस्य, स्वाधिकृत नृपजनस्य, समक्षम्, मर्त्यलोकावाससौख्येन मर्त्यभुवननिवाससुखेन, मुच्यसे रहितो भवसि एतत्क्षणमेव म्रियसे इति भावः । इति व्याहरनेव इत्थं ब्रुवन्नेव, वेगाकृष्टचापयष्टिः वेगेन- शीघ्रम् आकृष्टा चापयष्टि:- धनुर्दण्डो येन तादृशः सन् पक्षे चाप:- इन्द्रधनुः, उत्पातजलधरः प्रलयका लिकमेघः, जलधारासारमिव वेगविशिष्टवृष्टिमिव यद्वा जलधाराssसारम्, उत्पातजलधर इव, असंख्यं संख्याशून्यम्, मार्गणत्रातं बाणगणम्, असृजत् अमुञ्चत् । कीदृशम् ? अन्धकारिताष्टदिगन्तराल सूत्रिता कालप्रदोषं - अन्धकारितेन-अन्धकारव्यापितेन, अष्टानां दिशाम्, अन्तरालेन - मध्येन, सूत्रितः - कल्पितः, अकाले असमये, प्रदोषः - निशारम्भो येन तादृशम् ; पुनः नभसि आकाशे, उत्पतद्भिः उच्छलद्भिः, भीषणैः भयङ्करैः, ज्यानिनादैः मौर्वाशब्दः, च पुनः, अरिशिरोभिः शत्रुमस्तकैः, व्याहृतविसर्ग व्याहृतः - सूचितः, विसर्गः- विमोचनं यस्य तादृशम् पुनः सुभटशस्त्रपातरणितेन सुभटानां - सुवीराणाम्, यानि शस्त्राणि खङ्गादीनि तत्पातेन तत्प्रहारेण यद्भणितं - शब्दः, तेन, स्तूयमानमिव क्रियमाणस्तुतिकमिवेत्युत्प्रेक्षा; पुनः भूमिनिक्षिप्तमूर्धभिः भूमौ निक्षिप्ताः - प्रक्षिप्ताः, मूर्धानो-मस्तकानि येषां तादृशैः, कबन्धैः शिरोरहितशरीरः, प्रणम्यमानमिव क्रियमाणप्रणाममिवेत्युत्प्रेक्षा पुनः निपतदातपत्रपकुसुमैः निपतन्ति-स्खलन्ति, आतपत्राणां - छत्राणाम्, कुसुमानि-पुष्पाणि येभ्यस्तादृशैः, पक्षे निपतन् य आतपस्ततो रक्षणकर्तृणि कुसुमानि, स्यन्दनैः रथैः, अभ्यर्च्यमानमिव पूज्यमानमिव पुनः उच्छलत्कुम्भमुक्ताफलाभिः उच्छलन्ति- उद्वेलन्ति, कुम्भमुक्ताफलानि - मस्तकस्थित मुक्कामणयः, पक्षे कुम्भवद् वर्तुलानि मुक्ताफलानि यासां तादृशीभिः, करिघटाभिः हस्तिसमूहैः, क्षिप्यमाणलाजमिव क्षिप्यमाणाःप्रक्षिप्यमाणाः, लाजाः - आई तण्डुला मृष्टधान्यानि वा यस्मिंस्तादृशमिव पुनः मुक्तासृग्वृष्टिभिः मुक्ताः- पातिताः, असृजांरुधिराणाम्, वृष्टयः - वर्षा यैस्तादृशैः, प्रहारवणैः प्रहारजन्यक्षतैः, अभिषिच्यमानमिव क्रियमाणाभिषेकमिवः पुनः विलोलमणिकुण्डलैः विलोलानि - चञ्चलानि, मणिकुण्डलानि मणिमयकर्णालङ्करणविशेषा येषु तादृशैः क्ष्मापालमुण्डैः नृपमस्तकैः, दीयमानचक्राभिघातमिव दीयमानः - क्रियमाणः, चक्रेण तदाख्यानविशेषेण, अभिघातः - आघातो यस्य तादृशमिव पुनः शरच्छेदैः अन्यान्यवाणखण्डैः, प्रबलपरिवारपरिगतमिव प्रबलैः -- बलवत्तरैः, परिवारै:
Loading... Page Navigation 1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190