Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
३३०
टिप्पनक- परागविवृतिसंवलिता
प्रपल्लवस्य चञ्चलतया प्रतिक्षणमवेक्ष्यमाणविपुलनाभिमण्डलां प्रसृततनुतरङ्गपर्यायत्क्षिप्तपद्मिनीदलोपलक्ष्यमाणसुकुमारावर्तामिवोद्याननदिकाम्, अनन्यजनिवासवेश्मनो जघनमण्डलस्योपरि परिस्फुरन्तीमायतारुणां नाभिचक्रचुम्बनो हारनायकस्यांशुलेखां विभ्रमपताकामिय रोमराजिमरकतदण्डिकाशिखरलग्नामुद्वहन्तीम् [श], मेरुमत्सरिणा दूरदर्शिताभोगसंक्षोभितसुरासुरेण विन्ध्यगिरिणेव प्रतिदिनं प्रवर्धमानेन स्तनभरेण निरुद्ध्यमानवदनचन्द्रालोकाम, अचिरावतीर्णेन निर्भरमदभृता यौवनवनगजेनेव दूरविक्षिप्तस्य लावण्यपयसो वीचिवलयैवि सबुद्बुदैरविरलप्रत्युप्तवत्रोपलगणैः कनककङ्कणैरधिष्ठितकोमलप्रकोष्ठकन्दलाम् [ष], सुदर्शनोपेतेन वैकुण्ठेनेव कण्ठनालेन तुलितशङ्खाम्, प्रकटितादभ्रविभ्रमेण प्रथमयौवनावतारमरुता तरलितायतापाङ्गतरङ्गयोरन्तस्तरच्चारुतारकयोः क्षीरधवलयोरीक्षण महानदी प्रवाहयोर्जलतुषारजालकमिवोच्छलितमच्छमुक्ताफलस्तम्बमुभय
टिप्पनकम्—सुकुमारः-चारुः । अनन्यजः कामः [श ] | सुदर्शनोपेतेन वैकुण्ठेनेव कण्ठनालेन तुलितशङ्खाम् एकत्र चनोपेतेन, अन्यत्र शोभनदर्शनयुक्तेन, तुलितशङ्खाम्-अनुकृतशङ्खाम् [ष]।
पुनः हसितहारीत पक्षहरितिनः हसितः तिरस्कृतः, हारीतस्य-पक्षिविशेषस्य, पक्षस्य पक्षसम्बन्धी हरितिमा - हरितवर्णो येन तादृशस्य, कञ्चुकाग्रपल्लवस्य चोलकाचलरूपपल्लवस्य चञ्चलतया, प्रतिक्षणम्, अवेक्ष्यमाणानाभिमण्डलाम् अवेक्ष्यमाणं-दृश्यमानं, नाभिमण्डलं यस्यास्तादृशीम्, अत एव प्रसृततनुतरङ्गपर्यायत्क्षिप्तपद्मिनीदलोपलक्ष्यमाणसुकुमाराव प्रसृतेन चञ्चलितेन, तनुतरङ्गपर्यायेण - अनुद्धततरङ्गक्रमेण, उत्क्षिप्तैः - उद्वेलितैः, पद्मिनीदलैः - कमलिनीपत्रैः, उपलक्ष्यमाणः- दृश्यमानः, सुकुमारः - चारुः, आवर्तः - जलभ्रमो यस्यास्तादृशीम्, उद्याननदिकामिव क्रीडाकानननदीमिव । पुनः अनन्यजनिवासवेश्मनः अनन्यजस्य - खयमेवोत्पादिनः कामदेवस्येत्यर्थः, निवासवेश्मनः - निवासगृहरूपस्य, जघनमण्डलस्य, उपरि स्फुरन्तीम् अहसन्तीम्, पुनः आयतारुणाम् आयतां विस्तृताम्, अरुण रक्तां च, नाभिचक्रचुम्बिनः नाभिमण्डलस्पर्शिनः, हारनायकस्य हारमध्यवर्तिमणेः, अंशुमालां किरणश्रेणीं, उद्वहन्तीं धारयन्तीम् कीदृशीमिव रोमराजिमरकतदण्डिकाशिखरलग्नां रोमराजिरूपा - रोमावलीरूपा, या मरकतदण्डिका - इन्द्रनीलमणिस्तम्भः, तच्छखरलग्नां तदुपरिस्थितां, विभ्रमपताकामिव विलासवैजयन्तीमिव [श ] 1 पुनः मेरुमत्सरिणा सुमेरुस्पर्धिना, पुनः दूरदर्शिताभोग संक्षोभितसुरासुरेण दूरदर्शितेन दूरादेव दृष्टिगोचरतां नीतेन, आभोगेन विस्तारेणसंक्षोभितौसम्भ्रमिती, सुरासुरी-देवदानवो येन तादृशेन, पुनः विन्ध्यगिरिणेव विन्ध्याचलेनेव प्रतिदिनं दिने दिने, प्रवर्धमानेन अतिवृद्धिमापद्यमानेन, स्तनभरेण स्तनभारेण निरुध्यमानवदनचन्द्रालोकां निरुध्यमानः- निवार्यमाणः, वदनचन्द्रस्य-मुखरूपचन्द्रस्य, आलोक:- प्रकाशो यस्यास्तादृशीम् । पुनः अचिरावतीर्णेन अचिरं शीघ्रमेव, अवतीर्णेनप्रविष्टेन, निर्भर भदभृता अत्यन्तमदशालिना, यौवनचनगजेनेव तारुण्यरूपवन हस्तिनेव, दूरविक्षिप्तस्य दूरमुत्पातितस्य, लावण्यपयसः सौन्दर्यजलस्य, सुबुद्बुदैः विकृतबिन्दुविशिष्टैः, वीचिवलयैरिव तरङ्गसन्तानैरिवेत्युत्प्रेक्षा अविरलप्रत्युप्तवज्रोपलगणैः अविरलं- निरन्तरं यथा स्यात् तथा प्रत्युप्तः - सन्निवेशितः वज्रोपलगणः - हीरकमणिगणो येषु तादृशैः, कनककङ्कणैः सुवर्णवलयैः, अधिष्ठितकोमलप्रकोष्ठकन्दलाम् अधिष्टितं व्याप्तं, कोमलयोः प्रकोष्ठयोः - मणिबन्धयोः, कन्दलं मूलं यस्यास्तादृशीम् [ ष ] । पुनः वैकुण्ठेनेव विष्णुनेव, सुदर्शनोपेतेन सुन्दरदर्शनेन, पक्षे सुदर्शनाख्यचक्रवता, कण्ठनालेन कण्ठकाण्डेन, तुलितशङ्खाम् उपमितशङ्खाम्, पक्षे धृतशङ्खाम् । पुनः प्रकटितादभ्रविभ्रमेण आविष्कृतबहुविलासेन, प्रथमयौवनावतारमरुता प्रथमयौवनप्रवेशपवनेन, तरलितायतापाङ्गतरङ्गयोः तरलितौ चञ्च लितों, आयतो दीर्घौ, अपाङ्गावेव-नेत्रप्रान्तभागावेव, तरनौ ययोस्तादृशयोः पक्षे तरलितापाङ्गवत् कल्लोला ययोस्तादृशयोः, पुनः अन्तस्तरच्चारुतारकयोः अन्तः - मध्ये, तरन्त्यौ - लवमाने, चारुतारके - सुन्दरकनीनिके, पक्षे चारु- सुन्दरं, तारम्उज्वलं, कं-जलं ययोस्तादृशयोः, क्षीरधवलयोः दुग्धवत् स्वच्छयोः, पक्षे क्षीरेण जलेन, शुक्लयोः, ईक्षणमहानदी - प्रवाहयोः नयनगङ्गाप्रवाहयोः, उच्छलितम् उत्पतितं, जलतुषारजालकमिव जलनिर्मितहिमगवाक्षमिव उभयश्रवण
Loading... Page Navigation 1 ... 186 187 188 189 190