Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
२५७
कुलशकुलकुलाभिर्दूरनिर्गतजलार्द्रमार्गपिशुनित पशु परम्परोत्ताराभिरनवरत लोकविश्रामक्षामितोपान्तवेत सवनाभिनस्रोतोवहाभिः सीमन्तिताम् [म], ईषदुपजातशोषकरीषसुखसंचारविशिखैः सपर्णतरुलता निवेशजटालवेश्मपटलैरजिर मण्डपच्छायानिविष्ट गोरसपरिपुष्टमहाकाय पुष्टकौलेयकैः सकलकलोच्छलत्प्राज्य परिमलव्यञ्जिततप्ताज्यतऋविन्दुक्षेपैरुत्कर्णतर्णकाकर्णितमध्यमानमथितमन्थन मन्थरनिर्घोषैः सतोष घोषाधिपसमाहूयमानपर्यटत्पायसार्थिपथिकपेटकैः क्रमागतैकैकवठ र द्विजातिवचननिर्विचारप्रवर्तितशयनासन स्नानदानादिसर्वक्रियैः प्रातरेव प्रचार निर्गताभिस्तत्कालमधिगताधिकबलोपचयबृंहितेन स्वाभाविकभव्यतागुणेन द्विगुणाकृष्टलोकदृष्टिभिः पीनपरिमण्डलापीनभार विकटमन्थरगमनाभिरनणुमणिघण्टिका घोषरमणीयमितस्ततो विचरन्तीभिः सततानु
भक्षणे, आकुलं-व्यप्रम्, शकुलकुलं - मत्स्य विशेषगणो यासां तादृशीभिः पुनः दूर निर्गतजलाई मार्गपि शुनित पशुपरम्परोत्ताराभिः दूरनिर्गतेन दूरनिष्कान्तेन, जलाईमार्गेण - जलालुतवरमैना, पिशुनितः - सूचितः, पशुपरम्पराणां - पशुसमूहानाम्, उत्तरः- उपरिनिर्गमनं याभ्यस्तादृशीभिः, पुनः अनवरत लोकविश्रामश्चमितोपान्तवेतसचनाभिः अनवरत - निरन्तरम्, लोकानां जनानाम्, विश्रामे - खेदापनयने, क्षमितानि - क्षमतामापादितानि, क्षामितेति पाठे तेषां विश्रामेण क्षामितानि - क्षीणतां गमितानीत्यर्थः, उपान्तानि - निकटानि, वेतसवनानि - वञ्जुलवनानि याभिस्तादृशीभिः [म]; पुनः गोकुलैः गोठैः, rat स्थानैरित्यर्थः, अधिष्ठितकक्षोपकण्ठाम् अधिष्ठितः - व्याप्तः, कक्षस्य - वनस्य, उपकण्ठः- समीपप्रदेशो यस्यां तादृशीम्, यद्वा अधिष्ठितस्य कक्षस्य- वनस्य, उपकण्ठाम् - समीपाम् कीदृशैः ? ईषदुपजातशोषकरीष सुख सञ्चारविशिखैः ईषत् - किञ्चित्, उपजातः- उत्पन्नः, शोषः- शुष्कता येषां तादृशैः, करीषैः- गोमयैः, सुखसञ्चारा - सुकरगमना, विशिखा - रथ्या, येषां तादृशैः, पुनः सपर्णतरुलता निवेश जटा लवेश्मपटलैः सपर्णानां पत्रपूर्णानाम्, तरुलतानां तरूणां-वृक्षाणाम्, तदाश्रितलतानां च निवेशेन- समावशेन, जटालं- समृद्धम्, वेश्मपटलं गृहसमूहो येषां तादृशैः पुनः अजिरमण्डपच्छायानिविष्टगोरस परिपुष्ट महाकाय पुष्टकौलेयकैः अजिरमण्डपस्य- प्राङ्गण वर्तिगृहविशेषस्य, छायायां निविष्टः - अवस्थितः, तथा गोरसेन पयोदधिघृतादिना, परिपुष्टः - अतिपुष्ठः, महाकाय :- विशालशरीरं यस्य तादृशः, तथा पुष्टः- प्रबलः, एवंविधः कौलेयकः - कुलागतः कुकुरो येषां तादृशैः पुनः सकलकलोच्छ लत्प्राज्यपरिमलव्यञ्जिततप्ताज्य तत्रबिन्दुक्षेपैः सकलकलम् - कलकलेन- शब्दविशेषेण सहितं यथा स्यात् तथा उच्छलन्तः- उद्गच्छन्तः, प्राज्यपरिमलेन - प्रचुर सौरभेग, व्यञ्जिताःसूचिताः, तप्तघृत सुगन्धज्ञापिता इत्यर्थः एवंविधाच ये, तप्तस्य, आज्यस्य - घृतस्य, तऋबिन्दवः, तप्यमाननवनीतावस्थागतघृतस्थतकस्य बिन्दर इत्यर्थः तेषां क्षेपाः - विक्षेपः- दूरीभवनं येषु तादृशैः पुनः उत्कर्णतर्णका कार्णितमध्यमानमथितमन्थनी मन्थरनिर्घोषैः उत्-ऊर्ध्वो, कर्णौ येषां तादृशैस्तर्णकैः वत्सैः, आकर्णितः - श्रुतः, मध्यमानस्य - आलोक्यमानस्य, मथितस्य-तक्रस्य, या मन्थनी - मथनदण्डः, तस्या मन्थरः - मन्दः, निर्घोषो येषां तदृशैः पुनः सतोष घोषाधिपसमाहूयमान पर्यटत्पायसार्थिपथिकपेटकैः सतोषं परितोषेण सहितं यथा स्यात् तथा, घोषाधिपेन आभीरयामाधिपेन, समाहूयमानं - सम्यगाद्धूयमानम्, पर्यटतां - परिभ्रमताम्, पायसार्थिनां क्षीरान्नाभिलाषिणाम् पथिकानां मार्गगामिनाम्, पेटकं समूहो येषु तादृशैः, पुनः क्रमागतैकै कठरद्विजातिवचन निर्विचारप्रवर्तितशयनासनस्नानदानादिसर्वक्रियैः क्रमेण आगतस्य एकैकस्य बठरस्य मूर्खस्य, द्विजातेः - द्विजस्य, वचनेन - वाक्येन, निर्विचार - स्वविचारं विनैत्र, प्रवर्तिता-गोपैः प्रारब्धा, शयनम्, आसनम्, स्नानम्, दानम्, तदादिः - तत्प्रभृतिः, सर्वा-सकला, क्रिया येषु तादृशैः, पुनः गोभिः धेनुभिः, अशून्यपर्यन्तैः व्याप्तनिकटैः कीदृशीभिः ! प्रातरेव प्रातःकाल एव, प्रचारनिर्गताभिः प्रचाराय विचरणाय, यद्वा तृणभक्षणाय, गृहान्निष्क्रान्ताभिः पुनः तत्कालं प्रचारकालमेव, अधिगताधिकबलोपचयबृंहितेन अधिगतः - प्राप्तः, योऽधिकवलोपचयः - अधिक बलवृद्धिः, तेन बृंहितेन वर्धितेन स्वाभाविक भव्यतागुणेन स्वाभाविक सौन्दर्यगुणेन, द्विगुणाकृष्ट लोकष्टिभिः द्विगुणं यथा स्यात् तथा आकृष्टाः कृताकर्षणाः, लोकानां जनानाम् दृष्ट्यो याभिस्तादृशीभिः पुनः पीनपरिमण्डलापीनभार विकटमन्थरगमनाभिः पीनानि - स्थूलानि, परिमण्डलानि - वर्तुलाकाराणि च यानि आपीनानिऊषांसि, स्तना इत्यर्थः, तेषां भारेण-गुरुतया, विकटं प्रकटम्, मन्थरं मन्दम्, गमनं यासां तादृशीभिः पुनः अनणुमणिघण्टाघोषरमणीयम् अनणुमणिघण्टिकानाम् स्थूलमणिमयग्रीवास्थ किङ्किणीनाम्, घोषेण ध्वनिना, रमणीयं- मनोहरं यथा स्यात् तथा, इतस्ततः अत्र तत्र विचरन्तीभिः विहरन्तीभिः पुनः सततानुचरचाटुकार खैरसौरभेयाभिः
३३ तिलक •
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190