Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
३२०
टिप्पनक-परागविवृतिसंवलिता मिव पारावारस्य, प्रलयपर्जन्यगर्जितोपजनितप्रौढभेदायाः कन्दलोद्भेदमिव पातालस्वर्गवैडूर्यभूमेः, अतुलगारुडप्रावघटितोदप्रविकटपीठम् , अध्यासितपीठबन्धमध्यया रसातलत्रिपथगातरङ्गमालयेव गगनमवलोकयितु'मुत्पतितया चन्द्रकान्तमणिशिलासोपानमालया विराजितोदारमण्डपद्वारावतारमार्गम् , अनेकमाणिक्यमत्तवारणकभूषितम् [थ], अनिमेषलोचनाभिरतिशयितविश्वकर्मकौशलं शिल्पनिर्माणमवलोकयितुममरलोकादुपागताभिः स्वर्गरमणीभिरिव मणिशिलाशालभञ्जिकाभिरध्यासिताभ्रंकषपुष्परागपाषाणस्तम्भशिखरम् , उपरि घूर्णन्ती भिरर्णवोदकपानकालीभिर्वालजलधरलेखाभिरापादिताञ्जनवर्तिकृत्यैर्वलद्भिरुच्छिखैः पद्मरागकलशैः प्रकाशिताकालदीपोत्सवविलासम् , अविरलोद्गीर्णसुरचापचक्रकृतकलापापलापेषु वज्रमणिशलाकाजालकेषु कूजितानुमितनिलीननीलकण्ठम् , आशामुखव्यापिनि महानीलाश्मयोनेरामलसारकस्य घनदुर्दिनश्यामले प्रभाचवाले बलाकायमानपवनलोलसितपताकम् , आभोगदूरोत्सारितदिशा तपनमण्डलमिवात्मनः कलशतां
स्फालितस्य अमृतमथने-समुद्रादमृतोद्धरणे, उत्फाल:-उद्धतः, यो मन्दरः-मन्दराचलः, तेन आस्फालितस्य-संक्षोभितस्य, पारावारस्य समुद्रस्य, रुधिरच्छटोदारमिव रुधिरधारोद्वमन मिवेति चोत्प्रेक्षा । पुनः प्रलयपर्जन्यगर्जितोपजनितप्रौढ मेदायाः प्रलयपर्जन्यस्य-प्रलयकालिकमेघस्य, गर्जितेन-गर्जनेन, उपजनितः-उत्पादितः, भेदः-विदारणं यस्यास्तादृश्याः, पातालस्वर्गवैडूर्यभूमेः पातालखर्गसम्बन्धिमणिविशेषक्षेत्रभूतभूमेः, कन्दलोद्भेदमिव नवाङ्कुरोद्गममिवेति चोत्प्रेक्षा । पुनः अतुलगारुडगावटितोदनविकटपीठम् अतुलेन-अनुपमेन, यद्वा अपरिमितेन, गारुडग्राव्णा-मरकतमणिना, घटित-खचितम् , उदग्रम्-उन्नतं, विकटं-विशालंच, पीठम्-ऊर्श्वभूमिर्यस्य तादृशम् । पुनः अध्यासितपीठबन्धमध्यया ऊर्श्वभूमिवन्धमध्यवर्तिन्या, गगनम् आकाशम् , अवलोकितुं द्रष्टुम् , उत्पतितया उच्छलितया, रसातलत्रिपथगातरङ्गमालयेव पातालगडातरङ्गावल्येवेत्युत्प्रेक्षा, चन्द्रकान्तमणिशिलासोपानमालया चन्द्रकान्तमणिरूप. प्रस्तरमयाधिरोहणीपङ्या, विराजितोदारमण्डपद्वारावतारमागे विराजितः-उद्भासितः, उदारस्य-महतः, मण्डपस्य गृहविशेषस्य, द्वारे, अवतारमार्ग:-प्रवेशमार्गो यस्य तादृशम् । पुनः अनेकमाणिक्यमत्तवारणकभूषितम् अनेकैःबहुभिः, माणिक्यस्य मणिनिर्मितैः, मत्तवारणकैः-वरण्डकैः, वरण्डि इति ख्यातेहावयवैः, भूषितं-शोभितम् [थ]। पुनः अनिमेषलोचनाभिः अनिस्यन्दनयनाभिः, अत एव अतिशयितविश्वकर्मकौशलम् अतिशयित-तिरस्कृतं, विश्वकर्मणः-तदाख्यशिल्पिदेवस्य, कौशलं-नैपुण्यं येन तादृशं, शिल्पनिर्माणं शिल्परचनाम् , अवलोकयितुं द्रष्टुम् , अमरलोकात् देवलोकात् , उपागताभिः समीपमागताभिः, स्वर्गरमणीभिरिव खर्गसम्बन्धिसुन्दरीभिरिवेत्युत्प्रेक्षा, मणिशिलाशालभलिकाभिः मणिरूपप्रस्तररचितशिलापुत्रिकाभिः, अध्यासिताभ्रङ्कषपुष्परागपाषाणस्तम्भशिखरम् अध्यासितम्-अधिष्ठितम्, अभ्रषस्य-मेघस्पर्शिनः, पुष्परागपाषाणस्तम्भस्य-पद्मरागमणिरूपप्रस्तरमयस्तम्भस्य, शिखरम्-उपरिभागो यस्य तादृशम् । पुनः उपरि ऊवं, घूर्णन्तीभिः भ्रमन्तीभिः, अर्णवोदकपानकालीभिः समुद्रजलपानकृष्णवर्णाभिः, बालजलधरलेखाभिः नवीनमेधपतिभिः, आपादिताजनपर्तिकृत्यैः सम्पादिताञ्जनात्मकदीपदशाकार्यैः, ज्वलद्भिः दीप्यमानैः, उच्छिखैः अशिखैः, पद्मरागकलशैः पंझरागाख्यमणिमयकुम्भैः, प्रकाशिता. कालदीपोत्सवविलासं प्रकाशितः-प्रकटितः, अकाले-खोचितकालाभावेऽपि, दीपानां-दीपावल्याः, उत्सवविलासःउत्सवशोभा यस्मिंस्तादृशम् । पुनः अविरलोद्गीर्णसुरचापचऋकृतकलापापलापेषु अविरलोद्गी”न-निरन्तरमुद्भासितेन, सुरचापचक्रेण-इन्द्रधनुर्गणेन, कृतः, कलापस्य-मयूरशिखायाः, अपलापः-अपह्नवो येषु तादृशेषु, वज्रमणिशलाकाजालकेषु हीरकमणिमयशलाकासमूहेषु, कूजितानुमितनिलीननीलकण्ठं कूजितेन-अव्यक्तशब्देन, अनुमितः, निलीनः-प्रच्छन्नः, नीलकण्ठः-मयूरो यस्मिंस्तादृशम् । पुनः आशामुखव्यापिनि दिगन्तव्यापके, घनदुर्दिनश्यामले सान्द्रमेघच्छन्नदिनवत् कृष्णवणे, महानीलाश्मयोनेः महानीलाश्मा-महानीलमणिः, योनिः-उत्पत्तिस्थानं यस्य तादृशस्य, आमलसारकस्य शिखरावयवविशेषस्य, प्रभाचक्रवाले प्रभामण्डले, बलाकायमानपवनलोलसितपताकं बलाकायमाना-बकपतिवदाचरन्ती, पवनेन-वायुना, लोला-चञ्चला, सिता-श्वेता, पताका यस्मिंस्तादृशम् । पुनः आभोगदूरो
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190