Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमारी।
२०७ सेनाधिपोऽपि गम्भीरमधुरेण तेन व्याहृतध्वनिना प्रथमजलधरस्तनितेनेव विन्ध्यः सद्य एवोद्भिन्नसरसरोमाञ्चकन्दलः कोपविस्फारितपुटेन कवलयन्निव तारकोदरप्रतिविम्बितं सप्रगल्भचलितपक्ष्मणा लोचनद्वयेन सतुरङ्गरथमातङ्गपार्थिवं प्रतिपक्षम् 'इत इतः पश्य माम्' इति व्याहरन्नेव वाहितरथः समेत्य तस्येक्षणपथे समस्थित [7] । वारंवारमन्योऽन्यकृततर्जनयोश्च तयोराकर्णान्ताकृष्टमुक्तास्तुल्यकालमाखादितगलामिषा विसारिणो, लङ्क्तिदशदिशो दूराध्वगा, राजकार्योपयोगिनस्तीक्ष्णाः, परितोषितसुराङ्गनाः सुपर्वाणो, महाजवा वाजिनश्वापलतोषिताः क्षितिपालदारका, विषमाश्वमण्डलभेदिनः प्राप्तमोक्षा, दत्तदीर्घनिद्रा महासंनिपाताः,
ट्रिप्पनकम्-आस्वादितगलामिषाः, विसारिणः मत्स्याः, कीदृशाः ? आस्वादितं-भक्षितम् , गलामिषंबडिसीमांसं यैस्ते तथोक्ताः, अन्यत्र प्रसरणशीलास्तथा आस्वादितग्रीवामांसाः । लवितदिशः, दूराध्वगाः दूरपथिकाः, . कीदृशाः ? लवितदिश:-अतिक्रान्ताशा भवन्ति, दूरमार्गगन्तारो लवितदिशश्च । राजकार्योपयोगिनस्तीक्ष्णाः एकत्र तीक्ष्णाः-घातकाः, ते नृपार्थसाधकाः, अन्यत्र निशाताः। परितोषितसुराङ्गनाः, सुपर्वाणः एकन्न देवाः, अन्यत्र शोभनमस्थिद्वयमध्याः, उभयेऽपि हर्षितदेवयोषाः। महाजवा वाजिनः एकत्र वाजिनोऽ[श्वाः, अन्यत्र सपिरछाः, उभयेऽपि महावेगाः । चापलतोषिताः, क्षितिपालदारकाः एकत्र राजपुत्राः, कीदृशाः? चापलतोषिताः-चपलत्व हर्षिताः, अन्यत्र नृपविदारकाः, धनुर्लतास्थिताः। विषमाश्वमण्डलभेदिनः, प्राप्तमोक्षाः एकत्र
क्षणमात्रं-मुहूर्तमात्रम्, मन्थरिता-शिथिलिता, रथस्य गतिः-गमनं यस्य तादृशः, वज्रायुध! वज्रायुध! इति भो वनायुध ! भो वज्रायुध! इति, सगर्व गर्वपूर्वकम् , व्याहरन् ब्रुवन् , वाहिनीभर्नुः अनुपदोकनामकस्य सेनापतेः, अन्तिकं समीपम् , अध्यागच्छत् आगतवान् [2] ॥ सेनाधिपोऽपि सेनापतिरपि, प्रथमजलधरस्तनितेन प्रथममेघगर्जितेन, विन्ध्य इव तदाख्यकुलपर्वत इव, गम्भीरमधरेण गम्भीरेण-तीवेण, मधुरेण च, कथितशब्देन, सद्य एव तत्क्षणमेव, उद्भिग्नसरसरोमाञ्चकन्दलः उद्भिन्नानि-उन्मीलितानि, सरसानि-रसान्वितानि, रोमाञ्चकन्दलानि-रोमाञ्छरूपनवाराणि यस्य तादृशः सन् ; कोपविस्फारितपुटेन कोपेन-क्रोधेन, विस्फारितौ पुटौपुटाकारकनीनिकावरणत्वचौ यस्य तादृशेन, पुनः सप्रगल्भचलितपक्ष्मणा सप्रगल्भ-निर्भयं यथा स्यात् तथा, चलिते पक्ष्मणी-नेत्रावरणरोमलेखे यस्य तादृशेन, लोचनद्वयेन नेत्रद्वयेन, तारकोदरप्रतिबिम्बितं तारकयोः नेत्रमध्यवर्तिकनीनिकयोः, उदरे-मध्ये, प्रतिविम्बितम् , सतुरङ्गरथमातङ्गपार्थिवं तुरहै:-अश्वैः, रथैः स्यन्दनः, मातङ्गैः-हस्तिभिः, पार्थिवैः-नृपैश्च, सहितम्, प्रतिपक्षं शत्रुम् , कवलयन्निव ग्रसन्निव; इत इतः अत्र अत्र, मां वज्रायुधम् , पश्य, इति व्याहरन्नेव कथयन्नेव; चाहितरथः प्रस्थापितरथः, समेत्य समीपमागत्य, तस्य राजकुमारस्य, ईक्षणपथे दृष्टिपथे, समस्थित संतिष्ठते स्म [] ॥ च पुनः, वारं वारं मुहुर्मुहुः, अन्योऽन्यकृततर्जनयोः अन्योऽन्यं-परस्परम् , कृतं तजन-प्रहारो याभ्यां तादृशयोः, तयोः सेनापति राजकुमारयोः, शराः बाप्पाः, प्रसस्त्रःप्रसृताः । कीदृशाः? विसारिणः प्रसरणशीला मत्स्यरूपाश्च, केन साधयेण? आकान्ताकष्टमताः आकान्तं-कर्णान्तपर्यन्तम्, आकृष्टा:-पूर्व कृताकर्षणाः, पश्चान्मुक्ताः-लक्ष्येषु निपातिताः, पक्षे बडिशसूच्या कर्णान्तं यावदाकृष्टाः-जलादुद्धृताः, पश्चान्मुक्काः-बडिशानिष्कासिताः, पुनः आस्वादितगलामिषाः आस्खादित-भक्षितम्, गलामिषं-- ग्रीवास्थमांसम् , पक्षे ग्रीवामांसं च यस्तादृशाः, बडिशसूचीग्रथितमामिषं भक्षतां मत्स्यानां तेन सह तद्विद्धखग्रीवास्थमांसभक्षणस्याप्यवर्जनीयताया लोकप्रसिद्धत्वात्; पुनः लचितदशदिशः लचिताः-त्वरितगत्या कृतलङ्घनाः, दश दिशो यस्तादृशाः, अत एव दूराध्वगाः दूरमार्गगामिनः, दूरगामिपथिकरूपाश्च; पुनः राजकार्योपयोगिनः राज्ञां यानि कार्याणि तदुपयोगिनः-तत्साधकाः, तीक्ष्णाः निशिताः, तीवा आत्मत्यागिनो वा पुनः परितोषितसुराङ्गनाः परितोषिताः-सन्तोषिताः, सुरागानाः-देव्यो यस्तादृशाः, सुपर्वाणः सुछु पर्व प्रन्थिद्वयमध्यमागो येषां तादृशाः, पक्षे देवस्वरूपाश्च, युद्धे स्वमारितानां योधानां देवत्वापादनेन तैः पतिरहितानां देवीनां सन्तोषणोपपत्तेः, पुनः महाजवा अतिवेगशालिनः, वाजिनः वाजः पक्षोऽस्ति येषां तादृशाः, पक्षे अश्वस्वरूपाश्च%B पुनः चापलतोषिताः चापः-धनुरेव लतेति चापलता, तस्याम् उषिताः-कृतनिवासाः, पक्षे चपलस्य भावः-चापलम् , तेन तोषिताः-हर्षिताः, क्षितिपालदारकाः क्षितिपालान्' संग्रामसमवेतनृपान् दारयन्ति-विदारयन्ति, भिन्दयन्तीति यावई
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190