Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। .
२८७
कल्पनैरनल्पताडपत्रताडपूरितैकैककर्णच्छिद्रैरन्यायप्रियतया च शस्त्रिका अध्यङ्गीकृतातिविकटकलहाः कटीभागेनाकलयद्भिः [औ] काललोहकटकान्यपि नितान्तमुखरनिष्टुराणि प्रकोष्ठगतानि धारयद्भिर्दग्धस्थाणुभिरिवोपलब्धचैतन्यैरञ्जनगिरिशिलास्तम्मैरिवोपजातहस्तपादैः पन्नगैरिव महारत्ननिधानानि निषादाधिपैः संरक्षितानि, प्रसाधयन् द्वीपान्तरराणि[ अं] दूरादेव दृश्यमानश्यामवनलेखमम्बरोल्लेखिना शिखरसंघातेन लचिताखिलाशामुखमुदया स्तशैलमेखलामूलमिलितपूर्वपाश्चात्यभागमसकृदर्शितमुग्धमौक्तिकोल्लासह्रासया प्रारब्धपरिहासयेव लवणजलनिधिवेलया वीचिहस्तापवर्जितैः पयोभिरनवरतमाहन्यमानं सुवेलनामानमचलराजमव्रजम् [अ]।
तस्य च शिखरिणः स्वभावरमणीयेषु, सर्वतः स्तबकिततिलकचम्पकाशोकबकुलेषु, कलहायमान
टिप्पनकम्-शब्दशास्त्रकारिव विहितहखदीर्घव्यञ्जनकल्पनैः एकत्र कृतहस्वदीर्घव्यञ्जनसंज्ञाविधानः, अन्यत्र कृतलघुदीर्घकूर्चकर्तनैः । शस्त्रिका अप्यङ्गीकृतविकटकलहा एकत्र कलहः-युद्धम् , [अन्यत्र ] फलकम् [औ] 1 निषादाधिपाः-शबरपतयः [ अं] ।
संक्रान्तकायकालकान्तिभिः संक्रान्ताः-समापतिताः, कायकालकान्तयः-देहकृष्णद्युतयो येषु तादृशैः, पुनः शब्दशास्त्रकारैरिव व्याकरणकारैरिव, विहितहखदीर्घव्यञ्जनकल्पनैः विहिता-कृता, ह्रखदीर्घाणां-लघुबृहद्रूपाणां, व्यअनानाविशिष्टाञ्जनलेखानां श्मश्रूणां वा, कल्पना-रचना कर्त्तनं वा यैस्तादृशैः, पक्षे हखाना-हस्वसंज्ञकानां, दीर्घाणां-दीर्घसंज्ञकानां खराणां, व्यञ्जनानां-हलां च कल्पना संकेतो यैस्तादृशैः, पुनः अनल्पताडपत्रताडपूरितैकैककर्णच्छिद्रैः अनपंदीर्थ, यत् ताडपत्र-तालपर्ण, तद्रूपैः, ताड?:-तदाख्यकर्णाभरणैः, पूरितम्:- एकैकस्य कर्णस्य , छिद्रं-विवरं यस्तादृशैः, पुनः अन्यायप्रियतया अन्यायरसिकतया, शस्त्रिका अपि छुरिका अपि, अङ्गीकृतातिविकटकलहाः अङ्गीकृताःखीकृताः, अति विकटा:-अतिविकरालाः, पक्षे अतिविस्तृताः, कलहाः-युद्धानि, पक्षे फलका याभिस्ताः, कटीभागेन कटीप्रदेशेन, आकलयद्भिः धारयद्भिः, [औ ], पुनः प्रकोष्ठकगतानि मणिबन्धस्थितानि, काललोहकटकान्यपि कृष्णलोहमयानि वलयान्यपि, नितान्तमुखरनिष्ठुराणि अत्यन्तवाचालकठोराणि, धारयद्भिः, पुनः उपलब्धचैतन्यैः प्राप्तचैतन्यैः, दग्धस्थाणुभिरिव दग्धनिष्फलशाखौरिवेत्युत्प्रेक्षा, पुनः उपजातहस्तपादैः उत्पञ्चकरचरणैः, अञ्जनगिरिशिलास्तम्भैरिव श्यामलाचलशिलारूपैः स्तम्भैरिवेति चोत्प्रेक्षा [ अं], कीदृशमचलराजम् ? दूरादेव दूरदेशादेव, दृश्यमानश्यामवनलेखं दृश्यमाना-उपलक्ष्यमाणा, श्यामवनलेखा-श्यामवनराजियस्मिस्तादृशम् , पुनः अम्बरोल्लेखिना गगनचुम्बिना, शिखरसंघातेन शिखरसमूहेन, लचिन्ताखिलाशामुखं लहिताखिलदिङ्मुखम् , पुनः उदयास्तशैलमेखलामूलमिलितपूर्वपाश्चात्यभागम् उदया-ऽस्त शैलयोः-उदयाचला-ऽस्ताचलयोः, मेखलामूलेन-नितम्बमूलेन, मिलितौ--संसृष्टौ, पूर्व-पाश्चात्यभागौ यस्य तादृशम्, पुनः असकद्दर्शितमुग्धमौक्तिकोल्लासहासया असकृत्-पुनः पुनः, दर्शिती-प्रकटितौ , मुग्धमौक्तिकानां-मनोज्ञमुक्तामणीनाम् , उल्लासह्रासौ-वृद्धिहानी, यया तया, अत एव प्रारब्धपरिहासयेष प्रवर्तितपरिहासयेवेत्युत्प्रेक्षा, लवणजलनिधिवेलया लवणसमुद्र नीरविकाररूपया, वीचिहस्तापवर्जितैः तरङ्गरूपहस्तः गृहीतैः, पयोभिः जलैः, अनवरतं निरन्तरम् , आहन्यमानं ताज्यमानम् [अ]।
च पुनः, तस्य सुवेलसंज्ञकस्य, शिखरिणः पर्वतस्य, तटवनेषु पर्यन्तवनेषु, कण्टकितानेकसंगरव्यतिकरखिन्नवाहिनीकः कण्ट किता:-रोमाञ्चान्विताः क्षुद्रारिसहिता वा, अनेके ये संगराः-संप्रामाः, तेषां व्यतिकरण-सम्पर्केण, खिन्ना-श्रान्ता, वाहिनी-सेना यस्य तादृशः, कुतूहलात् कौतुकवशात् , इतस्ततः तत्रात्र, विचरन् परिभ्रमन् ; कीदृशेषु तेषु ! स्वभावरमणीयेषु खभावतः सुन्दरेषु, सर्वतः समन्ततः, स्तबकिततिलकचम्पकाशोकबकुलेषु स्तबकिता:-गुच्छान्विताः, तिलक-चम्पका-ऽशोक-बकुला:-तत्तत्संज्ञककुसुमविशेषा येषु, यद्वा पुष्पगुच्छान्विता कलिकाकलापान्विता । तत्तत्पुष्पवृक्षा येषु तादृशेषु, पुनः कलहायमानमत्तपिककुलालापवाचालविकचचूतमालेषु कलहायमानानां
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190