Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
-
-
तिलकमञ्जरी। लितोदयाचलद्रुमशिखरमवचित्य तारकाकुसुमविसरमुल्लसितेन मन्दमन्दमरुणेन प्रेर्यमाणस्यन्दनो नाकमन्दा.. किनीसानमिव संप्रधार्य मनसि विहायसो मध्यमध्यारुरोहाम्बुरुहिणीनाथः [ऊ]।
क्षितिपालशिथिलितकरग्रहाः खेदनिःश्वासानिव समुत्सद्युमुष्णान्नभस्वतः खैरखैरमारेभिरे ककुभः [] । तरुमूलदृश्यमानश्यामपरिमण्डलच्छायावलया बलवदातपदाहविच्छेदाय देहनिहितार्द्रपद्मिनीदला इवालक्ष्यन्त नगरोपान्तवनभुवः [ऋ] । पर्याकुलितपर्यन्तगृहनिवासिगणिकाजनाः सवेदना इव सुरगृहाङ्गणेषु रेसुरश्रान्तदेवलकवदनवातनिर्भराध्मातकुक्षयो विशृङ्खलं धूपवेलाशङ्खाः [ल] । प्रभिन्नशङ्खक्षरन्मदासारसिक्तराजपथाः प्रतस्थिरे जलावगहाय सलयमग्रतः प्रहतपटुमृदङ्गपटहाः पट्टहस्तिनः [ल]। कपाटदारुपाशकनिर्दयास्फालनवाचालानि गृहोन्मुखापणिकसंवृतपण्यासु विपणिवीथीषु प्रत्यापणद्वारमघटन्त कालायसतालकानि [ए]।
टिप्पनकम्-लयः-ताललयविशेषः [ल। धवलितम्-उद्भासितम्, उदयाचलस्य-उदयगिरेः, ये त्रुमाः-वृक्षास्तेषां शिखरं येन तादृशम् , तारकाकुसुमं तारकारूप. पुष्पम् , अपचित्य उपसंहृत्य, उल्लसितेन प्रसन्नेन, कुशकुसुमरूपगङ्गास्नानोपकरणधारिणेत्यर्थः, अरुणेन सूर्यसारथिनामन्दं मन्दं शनैः शनैः, प्रेर्यमाणस्यन्दनः वाह्यमानरथः, अम्बुरुहिणीनाथ: कमलिनीपतिः सूर्य इत्यर्थः, नाकमन्दाकिनीनानं स्वर्गवायां मानम्, मनसि हृदि, सम्प्रधार्य इव निश्चित्येवेत्युत्प्रेक्षा, विहायसः आकाशस्य, मध्यं मध्यभागम् , अध्यारोह आरूढवान्, मध्याइवेला समुपस्थितेति भावः
तस्यां वेलायां क्षितिपालशिथिलितकरग्रहाः क्षितिपालेन-राज्ञा मेघवाहनेन, तद्रूपनायकेनेत्यर्थः, शिथिलितःशैथिल्यमापादितः, करप्रह:-राजग्राह्यभागप्रहणं पक्षे हस्तग्रहणं यासां तादृश्यः, ककुभा दिशः किन्तु लिङ्गसाम्येन समासोक्त्या नायिकाश्च, खेदनिःश्वासानिव श्रमजनितनासामारतानिवेत्युत्प्रेक्षा, उष्णान् ग्रीष्मान् , नभखतः पवनान्, खैरं स्वैरं मन्द मन्दम् , समुत्स्रष्टुम् सम्यक् मोक्तुम् , आरेभिरे आरब्धवत्यः, मध्याहवेलायां बहतामुष्णपवनानां करग्रहशैथिल्यहेतुकखेदनिःश्वासरूपत्वेनोत्प्रेक्षा बोध्या [क]। तथा तरुमूलदृश्यमानश्यामपरिमण्डलच्छायावलया: तरूणां-वृक्षाणाम् , मूले-अधःस्थले, दृश्यमानाः, श्यामाः-कृष्णवर्णाः, परिमण्डलच्छायाः-वृक्षानुगुण्येन वर्तलाकारा मध्याह्नकालिक्यश्छाया एव, वलयानि मणिबन्धालङ्करणानि यासां तादृश्यः, नगरोपान्तवनभुव: नगरनिकटवर्तिवनभूमयः, लिसाम्येन तद्रूपाः कामिन्य इत्यर्थः, बलवदातपदाहविच्छेदाय बलवता-तीव्रण, आतपेन यो दाहः-तापः, तद्विच्छे. दाय-सत्प्रशमनाय, देहनिहितार्द्रपद्मिनीदला इव देहेषु-शरीरेषु, निहितानि-निवेशितानि, आईपद्मिनीदलानि-सरस. कमलिनीपत्राणि यासां तादृश्य इव, अलक्ष्यन्त प्रतीयन्ते स्म [३] । तथा सुरगुहाङ्गणेषु देवमन्दिरमध्यभागेषु, धूपवेलाशकाः धूपवेलायां-धूपदानसमये, नाद्यमानाः शङ्काः, विशङ्खलं निर्विच्छेदं यथा स्यात् तथा, सवेदना श्व मध्याह्नकसन्तापपीडिता इवेत्युत्प्रेक्षा, रेसुः ध्वनिं चक्रुः, कीदृशाः? अश्रान्तदेवलकवदनवातनिर्भराध्मातकुक्षयः अश्रान्ताः-अविरता ये, देवलकानां-देवसेवोपजीविनाम् , वदनवाताः-मुखपवनाः, तैः निर्भरमू-अत्यन्तं यथा स्यात् तवा, ध्माता:-अभिहता, कुक्षयो मध्यभागा येषां तादृशाः, पुनः पर्याकुलितपर्यन्तगृहनिघासिगणिकाजनाः पर्याकलिताःखध्वनिभिरुद्वेजिताः, पर्यन्तगृहनिवासिनः-निकटगृहवास्तव्याः, गणिकाजनाः-वेश्याजना यैस्तादृशाः [ल]। तथा तस्या वेलायां पट्टहस्तिनः प्रधानगजाः, गजेन्द्रा इति यावत् , जलावगाहाय जलमज्जनाय, प्रतस्थिरे प्रस्थिताः, कीदृशाः? प्रभित्रशताक्षरम्मदासारसिकराजपथाः प्रभिन्नः यौवनेन विदारितो यः, शक्ल-ललाटास्थि, तस्मात् क्षरता-सवता, मदासारेण-दानजलधारया, सिकः-आद्रीकृतः, राजपथः-राजमार्गो यैस्तादृशाः, पुनः अप्रतः भने, सलयं नृत्यगीतवाद्यानामेकतानता लयः, तेन सहितं यथा स्यात् तथा, प्रहतपटुमृदङ्गपटहा: प्रहताः-प्रणादिताः, पटव:-स्फुटनादिनः, मृदङ्गाः मुरजाख्यवायविशेषाः, पटहा:-ढकाख्यवाद्यविशेषाच येषां तादृशाः [ल]। तथा गृहोन्मुखापणिकसंवृतपण्यासु गृहोन्मुखैः-मानभोजनार्थ गृहगमनोद्यतैः, आपणिकैः-वणिजनैः, संवृतानि-अन्त:पिहितानि, पण्यानि-विक्रेतव्यवस्तुनि यासु तासु, विपणिवीधीषु आपणपशिषु, प्रत्यापणद्वारं प्रतिहद्वारम्,
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190