Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमलरी।
३०३ मैकान्ततो विनिपातभीरुर्मश्रीव यात्राभियोगभङ्गार्थमर्थशास्त्रप्रदर्शितेन वर्मना देशकालसहायवैकल्यादीनि कारणान्यकारणमेव दर्शय, सक्लेशमस्तु यदि वा क्लेशरहितम् , अवश्यमेव तावद् गन्तव्यमवगन्तव्यं च गीतध्वनेरस्य तत्त्वम् , अकृतगमनो न तावदधुना प्रयत्नेनापि शक्नोमि चेतसः कुतूहलतरलितस्य त्वराभङ्ग कर्तु, कृत्वापि कृच्छ्रेणावासमुपगतः प्रत्यप्रेण पश्चात्तापहुतभुजा दन्दह्यमानदेहो दिवसमपि न स्वस्थचित्तः स्थास्यामि, प्राप्तनिजभूमेरपि समुद्रवार्तावसरेषु स्मरणमस्योपजायमानं न मे कारणमनणीयसो रणरणकस्य न भविष्यति [ल] । एवं च स्थिते क्लेशोऽपि वरमल्पकालमनुभूतः शरीरेण स्तोको न जीवितावधिर्मनसा महान् शोकः, यदि च निमित्तशास्खं प्रमाणं ततः सोऽपि गच्छतामस्माकमिह नास्ति, सर्वत्र निरपाया प्रमोदहेतुश्च यात्रेयमिति भावय स्वयं तत्त्वदृष्टया, नहि सग्निकृष्टायामापदि दुरुपपादायां च कल्याणसंपदि कदाचिदीदृशी निरातङ्कता त्वरा च चित्तवृत्तेर्भवति, तदलमपायशङ्कया, कुरु स्थिरमस्थान एव भड्डरीभूतं चेतः, चिन्तय प्रस्थानकालोचितं सकलमात्मीयकल्पम् , अर्पय तमस्तिरोहितवस्तुसाक्षात्करणाय रजनीसमयक्षेपणीयमीक्षणयोरञ्जनम् , नियोजयाऽन्ययानपात्रिकासत्तिनिरपेक्षः सहायपक्षे युगायतं निजमेव भुजयुगलम् , अध्य
तवापि, अभिलाषः तदन्वेषणैषणा, वर्तत इति शेषः, तत् तर्हि, विलम्बितुं तदन्वेषणे विलम्ब कर्तुम् , भलं व्यर्थम् , उत्तिष्ठ, गमननिष्ठः प्रयाणपरः, भव । मन्त्रीव विनिपातभीरुः अनर्थागमभयान्वितः सन् , यात्राभियोगभङ्गार्थ प्रयाणोद्यमविलोपार्थम् , अर्थशास्त्रप्रदर्शितेन नीतिशास्त्र प्रदर्शितेन, वर्त्मना मार्गेण, देशकालसहायवैकल्यादीनि कारणानि समुचितदेशकालाभावादिप्रयाणप्रतिबन्धहेतून, अकारणमेव अहेतुकमेव, एकान्ततः नियमेन, न दर्शय ब्रूहि । यदि सक्लेशं क्लेशपूर्वकम् , वा अथवा, क्लेशरहितं विनैव क्लेशम् , अस्तु गमनं भवतु, अवश्यं तावत् प्रथम, गन्तव्यं तत्र प्रस्थातव्यम् , च पुनः अस्य भूयमाणस्य, गीतध्वने गानशब्दस्य, तत्त्वं याथातथ्यम् , अवगन्तव्यं निश्चेतव्यम् । अकृतगमनः अविहिततदन्वेषणार्थप्रयाणः, प्रयत्नेनापि महता यत्नेनापि, कुतूहलतरलितस्य तदौत्सुक्याकुलितस्य, चेतसः हृदयस्य, त्वराभङ्गम् औत्सुक्यशान्तिम् , तावदिति वाक्यालङ्कारे, अधुना इदानीं, कर्तुं न, शक्नोमि पारयामिः कृच्छ्रेण क्लेशेन, कृत्वापि कथञ्चन तद्भङ्गं विधायापि, आवासं निजनिवासस्थानम् , उपगतः उपस्थितः सन् , प्रत्यग्रेण अभिनवेन, पश्चात्तापरतभुजा यथावत् तदकरणजन्यानुतापवदिना, दन्दद्यमानदेहः जाज्वल्यमानशरीरः.दिवसमपि दिनमेकमपि. खस्थचित्तः प्रकृतिस्थमनाः, न स्थास्यामि बतिष्ये । प्राप्तनिजभूमेरपि उपगतखराजधानीकस्यापि, मे मम, समुद्रवार्तावसरेषु समुद्रयात्रावृत्तान्तकीर्तनावसरेषु, अस्य गामध्वनेः, स्मरणम् , उपजायमानं प्रवर्तमानं सत्, अमणीयसः अत्यधिकस्य, रणरणकस्य उद्वेगस्य, कारणं, न भविष्यति भविष्यत्येवेत्यर्थः [ल.] । एवं स्थिते च ईदृशस्थितौ तु, शरीरेण अल्पकालं किञ्चित् कालम्, अनुभूतः उपभुक्तः, स्तोका अल्पः, क्लेशोऽपि दुःखमपि, वरम् ईषत्रियम्, किन्तु मनसा अन्तःकरणेन, अनुभूत इति शेषः, जीवितावधि: जीवनपर्यन्तः. शोकः पश्चात्तापः, न वर इति शेषः । यदि च निमित्तशालं शकुनशास्त्र प्रमाणम्, ततः तर्हि, सोऽपि क्लेशोऽपि, इह अस्मिन् मार्गे, गच्छतां प्रतिष्ठमानानाम्, अस्माकं, नास्ति न सम्भवति, सर्वत्र सर्वस्मिन् मा, निरपाया क्लेशरहिता, प्रत्युत प्रमोदहेतुश्च शुभजनिका च, इयं यात्रा, भवेदिति शेषः, इति स्वयं तत्त्वदृष्टया यथार्थधिया, भावय आलोचय, हि यतः, आपदि विपत्ती, सन्निकृष्टायां प्रत्यासन्नायां च पुनः, कल्याणसम्पदि शुभसम्पत्ती, दुरुपपादायां दुरवापायां विप्रकृष्टायामिति यावत् , कदाचित् कदापि, चित्तवृत्तेः मनोवृत्तेः, ईदशी एवं विधा, निरातङ्कता अपायशङ्काशून्यता, च पुनः, स्वरा तदनुसन्धानार्थप्रयाणातुरता, न भवति सम्भवति, तत् तस्मादेतोः, अपायशङ्कया आपत्तिसंशयेन, अलं व्यर्थम् ; अस्थान एव अनवसर एव, भारीभूतम् अपायशङ्कया सम्भ्रान्तं, चेतः अन्तःकरणं, स्थिरीकुरु खास्थ्यमापादय । प्रस्थानकालोचित प्रयाणावसरोचितं यथा स्यात् तथा, सकलं सर्वमपि, आत्मीयकल्पम् आत्मनः कर्त्तव्यविधिः, चिन्तय अवधेहि, पुनः तमस्तिरोहितवस्तुसाक्षात्करणाय निशान्धकारावृतवस्तुविलोकनार्थ, रजनीसमयक्षेपणीयं रात्रिकालेऽपणीयम् , ईक्षणयोः-नेत्रयोः, अजन-संस्कारकद्रव्यम् , अर्पय लगय; अन्ययानपात्रिकासत्तिनिरपेक्षा अन्यपोतप्रत्यासत्यपेक्षारहितः सन् , सहायपक्षे सहकारि
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190