Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 47
________________ तिलकमलरी। १८९ विषेद, विशेषतश्चित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप[ह । भुजबलं चास्य विस्मापितसुरासुर केसरिकिशोरस्येव सहजं शारीरमभवत् , आरब्धकार्यस्य त्रिभुवन यशस्यमविजेयमसाध्यं च किमपि न प्रायेणाभूतक्ष । एवं च परिणताशेषशाखमासादितसकलावविद्यापारमुपलब्धसर्वबुधजनसाधुवादमारूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयषशोभमनुमोदितविद्यागुरुजनेन हरिवाहनमतिक्रान्ने षोडशे वर्षे हर्षनिर्भरो राजा विसर्जितैराकारणाय सादरमुदाराकारवेषैः प्रधानपुरुषैरनुगम्यमानमतिभूयसा विभवेन स्वभवनमानिनाय [shi ___निवर्तिताखिलगृहप्रवेशमङ्गलश्चास्य नगरबाह्यायामलघुत्रप्रालङ्कतप्राकारलचिताभ्रमदभ्रतोरणस्तम्भमुभयतो निखात्तशातकुम्भपूर्णकुम्भोद्भासितद्वारदेशमनेकगजरङ्गशालाभिरामं कुमारभयनमकारयत [अ] 1 कर्तुकामश्च यौवराज्याभिषेकं सस्स साहायकार्थमाझाभरसहं प्रज्ञया पराक्रमेणाकारेण विनयेन वचनविन्यासेनोद्यमेना विदितवान् । च पुनः, विशेषतः विशेषेण, चित्रकर्मणि चित्रणकलायाम् , च पुनः, वीणावाद्ये वीणारूपवाद्यवादन. कलायाम् , प्रवीणतां कुशलताम् , प्राप प्राप्तवान् [] |च पुनः, अस्य राजपुत्रस्य. भुजबलं बाहुबलम् , विस्तापित. सुरासुरं विस्म.पिताः- विस्मयमायादिताः, सुरा:-देवाः, असुराः-राक्षसाच येन तादृशम् , अभवत् , किमिव ! केसरि. किशोरस्य सिंहशिशो: सहज स्वाभाविकम् , शारीरं शरीरसम्बन्धि, बलमिव । श्रारब्धकार्यस्य प्रारब्धव्यापारस्य तस्य कुमारस्य, त्रिभुवनेऽपि लोकत्रयेऽपि, किमपि अशक्यं शक्तयमाध्यम् , अविजेयं विजेतुमशक्यम् , असाध्यं साधयितुमशक्यं च, प्रायेण बाहुल्येन, न, अभूत् आसीत् [२] । एवम् अनेन प्रकारेण षोडशे वर्षे अतिक्रान्ते व्यतीते सति, हपंनिर्भरः आनन्दपूर्णः, राजा मेघवाहनः, अतिभूयसा अत्यधिकेन, विभवेन वित्तमाध्योत्सवेन, हरिवाहन तमामकं खकुमारम्, स्वभवनं स्वगृहम् , आनिनाय आनीतवान् । कीदृशम् ! परिणताशेषशास्त्रं परिणतानि-परि. पकानि, दृडमभ्यस्तीकृतामीति यावत्, अशेषाणि-समस्खानि, शास्त्राणि-ग्रन्था यस्य तादृशम् पुनः आसादितसकला. विधापारम् आसादितः-प्राप्तः, सकलायाः-समप्रायाः, अस्त्रविद्यायाः-बाणविद्यायाः, पार:-अन्तो येन तादृशम् पुनः उपलब्धसर्वबुधजमसाधुवादम् उपलब्धः-प्राप्तः, सर्वेषां बुधजनानां-विद्वजनानाम् , साधुवादः-'अयं कुमारः साधुः, विद्यापत्तामुत्तमः' इत्याकारकः प्रशंसावादो येन तादृशम् ; पुनः आरूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयवशोभम् आरूढया-आपनया, नवतारुण्यलक्ष्म्या -नवयौवनसंपदा, लब्धा-प्राप्ता, सर्वेषामवयवानाम्-शानाम्,.शामासौन्दर्य येन तादृशम् पुनः विद्यागुरुजनेन, अनुमोदितं गृहं गन्तुमनुमतम् । पुनः आकारणाय तस्याहामाय,सादरम् मादरपूर्वकम् , विसर्जितैः प्रेषितः, उदाराकारवेषैः समृद्धाकारवेषशालिभिः, प्रधानपुरुः मत्रिनमः, अनुगम्य मानम् अनुप्लियमाणम् [ ] अख हरिवाहन स्म, निर्चिताखिल गृहप्रवेशमङ्गलः निर्तित -सम्पादितम् , अखिल-समप्रम् , गृहप्रवेशायकुमारस्य गृहहान्तरागमनाय, माले-मालिकमनुष्ठान येम तारशः, राजेति शेषः, नगरबाह्यायां नगराष्ट्रहितायां भूमी कुमारभवन कुमारप्रासादम् , अकारयत् निरमापयत् । कीरशम् ? अलघुवप्रालनमाकारलविताभ्रमवतो. रस्तम्भम् अलघुना-महना, वपालन-पारखोद्धतमृत्तिकास्तूरभूषितेन, प्राकारेण, लास्तानि -अधःकृतानि, भाभ्रमन्तिसमन्तादितस्ततश्चलन्ति, अप्राणि-मेघा एव तोरणस्तम्भाः-द्वारस्तम्भा यस्य तादृशम्, मेघादप्युनत्तमित्यर्थः; यहा अलधुवप्रालाहतेन प्रकारेण लाइनानि अत्राणि मेघा येन तादृशम् , पुनः अदतोरणस्तम्भम् -अनल्पद्वारस्तम्भम् ; पुनः उभयतः, पार्श्वद्वये, लिखातशातकुम्भपूर्णकुम्भोद्भासितद्वारदेशं निखाताः-निखननेन निवेशिताः, ये शातकुम्भल-सुवर्णस पूर्णकुम्भाः-पूर्णकलसाः, रुद्रासित:-उद्दीपितः द्वारदेशो यस्य तादृशम् ; पुनः अनेकगजतुरङ्गशालाभिरामम् अनेकेषां-बहूनाम् , गजाना-हस्तिनाम् , तुरकानाम्-अश्वानांच, शालाभिः-गृहैः, अभिराम-ममोहरम् [अ]च पुनः, तस्य कुमारस्य, यौवराज्याभिषेकं युवराजत्वाभिषेकविधिम् , कर्मुकामः चिकीर्षुः, साहायकार्थ तत्साहाय्यार्थम् , आदर प्रेषितः आदरण प्रस्थापित प्रणिधिपुरुषैः अनुवरजनैः, उापतिकुमारं कमपि राजकुमार , अनिशं सततम् , अन्धियेष अन्विष्यति स्म । कीदृशम् ? आशामरसहम् तदाज्ञापालनभारक्षमम् , प्रक्षया विवेकेन, पराक्रमेण सामध्यन, माकारेण बाला, विनयेन प्रभुभकिनमतया, वचनाविन्यासेन वाक्यरचनाचातुर्थेग, उधमेन उयोगेन।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190