SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [Type text ) धनश्रीर्भार्या आव• ६६६। धणमित्तसत्थवाहस्स पढमा भज्जा | निशी० १२८अ । धणस्सेणे- धनसेन नन्दनबलदेवपूर्वनाम आव० १६३ | धणावह- धनावहः ऋषभपुरनृपतिः। विपा० ९४५ धनावहःकौशाम्ब्यां श्रेष्ठी आव० २२२२ धनावहः- राजगृहनगरे प्रधानः आव० ३५३३ धनावहः वसन्तपुरे श्रेष्ठिविशेषः । आव० ३९३ | आगम- सागर-कोषः ( भाग :- ३) धणिउज्जालियं धणिओज्ज्वालितंअत्यर्थमुज्ज्वालितम् । जीवा० २६७ धणिओ धनिकः व्यवहारकः । बृह० ७० अ धणिट्ठा- द्वाविंशतितमो नक्षत्रः स्था० ७७ धनिष्ठाश्रविष्ठा । सूर्य. १११। जम्बू० १०६ । तृतीयं नक्षत्रम् । सूर्य० 2301 धणितं बाढम् आव• ८२० धणिय- अत्यर्थम् । ओघ० २२७ | जीवा० २६७॥ सम० १२६ । प्रश्न० ५१ | आव० ५८४ | धनिकाः-स्वामिनः । सम० ११६ | गाढम्। प्रश्र्न० ५९। अत्यर्थम्। बृह॰ २१९आ। गाढतरम्। बृह० २२१ अ बाढम् । आतुः । धणियतरागं- बाढम् । आव० ३९१ । बाढतरम् । आव० ७०९ । धणियबंधण गाढतरबन्धना, बद्धावस्था, निधत्तावस्था निकाचिता वा । भग० ३४| धणु- धनुश्चतुर्हस्तम्। प्रज्ञा- ४८१ धनुः दशमः परमाधार्मिकः । सूत्र० १२४| सम० २९| धनुः- कोदण्डम्। उत्त० ३११| धनुः- शस्त्रविशेषः । आक- ६१३२ धनुः कुक्षिव · आव० यनिष्पन्नम्। अनुयो० १५६ | धनुः दण्डगुणादिसमुदायः भग. २३० हस्तचतुष्टयप्रमाणम्। जीवा० ४०। पञ्चदशसु परमाधार्मिकेषु दशमः । उत्तः ६१४ धणुओ- धनुष्कः- ब्रह्मदत्तस्य सेनापतिः । उत्तः ३७७ धणुक्क धनुष्कं चतुर्हस्तः। अनुयो० १५४॥ धणुग्गह- धनुर्ग्रहः । जीवा० २८४ जम्बू. १२५ धनुर्यहःवातविशेषः । बृह० २१९ अ । व्यव० १३८ अ । धणुपिट्ठ- मण्डलखण्डाकारं क्षेत्रम् । सम०७४ | धणुपुट्ठे- धनुःस्पृष्टम् । भग० २२९| धणुव्वेओ धनुर्वेदः आव० ४२२१ धणू षण्णवतिरइगुलानि धनुः । सम० ९८० जम्बू. ९४ भग० २७५ धनुः। निर० १० मुनि दीपरत्नसागरजी रचित [Type text] धण्ण- राजगृहीनगरे धनश्रेष्ठी । व्यव० २६ आ । धन्यःपार्श्वजिनप्रथमभिक्षादाता। आव १४७। धन्यःअनुत्तरो- पपातिकदशानां तृतीयवर्गस्य " प्रथमाध्ययनम् । अनुत्तः स धन्यं धर्मधनलब्ध। भग. ११९| राजगृहे सार्थवाहः । ज्ञाता० ७९| चम्पानगर्या सार्थवाहः । ज्ञाता० १९३ | धण्णकs - विमलविनस्य प्रथमपारणकस्थानम् । आव ० १४६ | धण्णा- धान्या-धान्यापत्राणि । जम्बू ० २४४ | धत्त- डित्थवदव्युत्पन्न एव यदृच्छाशब्दः । आव० ४७७ । धत्तरिग धार्त्तराष्ट्रकः कृष्णचरणाननो हंस एव । [97] प्रश्न० 1 धनः- धनः- मूलद्वारविवरणे श्रेष्ठः। पिण्ड. १४४ चतुष्पदादि। उत्त० ३३९, ३६० हिरण्यादि। उत्त• २६१| धनकं- यद्गृहस्थस्य बहिरवस्थितगृहकुट्यादि । ओघ ५७ | धनद- उत्तरद्वारपालनाम। जम्बू० २०९ | धनदेवः- विद्यामन्त्रद्वारविवरणं गन्धसमृद्धे नगरे भिक्षूपासकः। पिण्ड १४९) धनप्रिया मूलद्वारविवरणे धनश्रेष्ठिपत्नी। पिण्ड १४४५ धनमित्त- धनमित्रः- सार्थवाहः (दन्तानायी) । बृह० ३०८ धनवती- आधायाः निशीथसम्भवे धनावहश्रावकपत्नी । पिण्ड० १०३ । विपा० ९५| धनशर्म- तृषापरिषहजेता । मरण० | धन श्रेष्ठीस्नुषापरीक्षकः । व्यव० ३६ आ धनसार्थवाहः- नामविशेषः । प्रज्ञा- ३२९ धनावहः- आधाया निशीथसम्भवे श्रावकः । पिण्ड० १०३ | धनु :- वरधनुपिता व्यक० १९८ आ धनोत्सर्गः- धनसम्पत् । स्था० १५२ | धनोहसंचय - धनं- कनकादिद्रव्यं, तस्यौघः -२ :- समूहस्तस्य सञ्चयो - राशीकरणं धनोघसञ्चयः । उत्तः ३३९॥ धन्नंतरी धन्वन्तरी, कृष्णवासुदेववैद्यौऽभव्यः । आव ० ३४७। धन्वन्तरीः-कनकरथराज्ञोः राजवैद्यः । विपा० ७५| धन्वन्तरी-तापसभक्तः । आव० ३९१ | धन्न- धन्यः । भग० ६६२ | धन्यः- धर्मधनलब्धा । भग १२२॥ धन्यः - धनंलब्धा । प्रश्न० ११६ | धन्यः - ऋषभ पुरस्य स्तूपकरण्डोद्याने यक्षः विपा० ९४ धन्यः- ज्ञान "आगम- सागर- कोषः " [3]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy