________________
-
-
तिलकमञ्जरी। लितोदयाचलद्रुमशिखरमवचित्य तारकाकुसुमविसरमुल्लसितेन मन्दमन्दमरुणेन प्रेर्यमाणस्यन्दनो नाकमन्दा.. किनीसानमिव संप्रधार्य मनसि विहायसो मध्यमध्यारुरोहाम्बुरुहिणीनाथः [ऊ]।
क्षितिपालशिथिलितकरग्रहाः खेदनिःश्वासानिव समुत्सद्युमुष्णान्नभस्वतः खैरखैरमारेभिरे ककुभः [] । तरुमूलदृश्यमानश्यामपरिमण्डलच्छायावलया बलवदातपदाहविच्छेदाय देहनिहितार्द्रपद्मिनीदला इवालक्ष्यन्त नगरोपान्तवनभुवः [ऋ] । पर्याकुलितपर्यन्तगृहनिवासिगणिकाजनाः सवेदना इव सुरगृहाङ्गणेषु रेसुरश्रान्तदेवलकवदनवातनिर्भराध्मातकुक्षयो विशृङ्खलं धूपवेलाशङ्खाः [ल] । प्रभिन्नशङ्खक्षरन्मदासारसिक्तराजपथाः प्रतस्थिरे जलावगहाय सलयमग्रतः प्रहतपटुमृदङ्गपटहाः पट्टहस्तिनः [ल]। कपाटदारुपाशकनिर्दयास्फालनवाचालानि गृहोन्मुखापणिकसंवृतपण्यासु विपणिवीथीषु प्रत्यापणद्वारमघटन्त कालायसतालकानि [ए]।
टिप्पनकम्-लयः-ताललयविशेषः [ल। धवलितम्-उद्भासितम्, उदयाचलस्य-उदयगिरेः, ये त्रुमाः-वृक्षास्तेषां शिखरं येन तादृशम् , तारकाकुसुमं तारकारूप. पुष्पम् , अपचित्य उपसंहृत्य, उल्लसितेन प्रसन्नेन, कुशकुसुमरूपगङ्गास्नानोपकरणधारिणेत्यर्थः, अरुणेन सूर्यसारथिनामन्दं मन्दं शनैः शनैः, प्रेर्यमाणस्यन्दनः वाह्यमानरथः, अम्बुरुहिणीनाथ: कमलिनीपतिः सूर्य इत्यर्थः, नाकमन्दाकिनीनानं स्वर्गवायां मानम्, मनसि हृदि, सम्प्रधार्य इव निश्चित्येवेत्युत्प्रेक्षा, विहायसः आकाशस्य, मध्यं मध्यभागम् , अध्यारोह आरूढवान्, मध्याइवेला समुपस्थितेति भावः
तस्यां वेलायां क्षितिपालशिथिलितकरग्रहाः क्षितिपालेन-राज्ञा मेघवाहनेन, तद्रूपनायकेनेत्यर्थः, शिथिलितःशैथिल्यमापादितः, करप्रह:-राजग्राह्यभागप्रहणं पक्षे हस्तग्रहणं यासां तादृश्यः, ककुभा दिशः किन्तु लिङ्गसाम्येन समासोक्त्या नायिकाश्च, खेदनिःश्वासानिव श्रमजनितनासामारतानिवेत्युत्प्रेक्षा, उष्णान् ग्रीष्मान् , नभखतः पवनान्, खैरं स्वैरं मन्द मन्दम् , समुत्स्रष्टुम् सम्यक् मोक्तुम् , आरेभिरे आरब्धवत्यः, मध्याहवेलायां बहतामुष्णपवनानां करग्रहशैथिल्यहेतुकखेदनिःश्वासरूपत्वेनोत्प्रेक्षा बोध्या [क]। तथा तरुमूलदृश्यमानश्यामपरिमण्डलच्छायावलया: तरूणां-वृक्षाणाम् , मूले-अधःस्थले, दृश्यमानाः, श्यामाः-कृष्णवर्णाः, परिमण्डलच्छायाः-वृक्षानुगुण्येन वर्तलाकारा मध्याह्नकालिक्यश्छाया एव, वलयानि मणिबन्धालङ्करणानि यासां तादृश्यः, नगरोपान्तवनभुव: नगरनिकटवर्तिवनभूमयः, लिसाम्येन तद्रूपाः कामिन्य इत्यर्थः, बलवदातपदाहविच्छेदाय बलवता-तीव्रण, आतपेन यो दाहः-तापः, तद्विच्छे. दाय-सत्प्रशमनाय, देहनिहितार्द्रपद्मिनीदला इव देहेषु-शरीरेषु, निहितानि-निवेशितानि, आईपद्मिनीदलानि-सरस. कमलिनीपत्राणि यासां तादृश्य इव, अलक्ष्यन्त प्रतीयन्ते स्म [३] । तथा सुरगुहाङ्गणेषु देवमन्दिरमध्यभागेषु, धूपवेलाशकाः धूपवेलायां-धूपदानसमये, नाद्यमानाः शङ्काः, विशङ्खलं निर्विच्छेदं यथा स्यात् तथा, सवेदना श्व मध्याह्नकसन्तापपीडिता इवेत्युत्प्रेक्षा, रेसुः ध्वनिं चक्रुः, कीदृशाः? अश्रान्तदेवलकवदनवातनिर्भराध्मातकुक्षयः अश्रान्ताः-अविरता ये, देवलकानां-देवसेवोपजीविनाम् , वदनवाताः-मुखपवनाः, तैः निर्भरमू-अत्यन्तं यथा स्यात् तवा, ध्माता:-अभिहता, कुक्षयो मध्यभागा येषां तादृशाः, पुनः पर्याकुलितपर्यन्तगृहनिघासिगणिकाजनाः पर्याकलिताःखध्वनिभिरुद्वेजिताः, पर्यन्तगृहनिवासिनः-निकटगृहवास्तव्याः, गणिकाजनाः-वेश्याजना यैस्तादृशाः [ल]। तथा तस्या वेलायां पट्टहस्तिनः प्रधानगजाः, गजेन्द्रा इति यावत् , जलावगाहाय जलमज्जनाय, प्रतस्थिरे प्रस्थिताः, कीदृशाः? प्रभित्रशताक्षरम्मदासारसिकराजपथाः प्रभिन्नः यौवनेन विदारितो यः, शक्ल-ललाटास्थि, तस्मात् क्षरता-सवता, मदासारेण-दानजलधारया, सिकः-आद्रीकृतः, राजपथः-राजमार्गो यैस्तादृशाः, पुनः अप्रतः भने, सलयं नृत्यगीतवाद्यानामेकतानता लयः, तेन सहितं यथा स्यात् तथा, प्रहतपटुमृदङ्गपटहा: प्रहताः-प्रणादिताः, पटव:-स्फुटनादिनः, मृदङ्गाः मुरजाख्यवायविशेषाः, पटहा:-ढकाख्यवाद्यविशेषाच येषां तादृशाः [ल]। तथा गृहोन्मुखापणिकसंवृतपण्यासु गृहोन्मुखैः-मानभोजनार्थ गृहगमनोद्यतैः, आपणिकैः-वणिजनैः, संवृतानि-अन्त:पिहितानि, पण्यानि-विक्रेतव्यवस्तुनि यासु तासु, विपणिवीधीषु आपणपशिषु, प्रत्यापणद्वारं प्रतिहद्वारम्,