________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अपकर्षणं- ह्रासः। स्था० २२२॥
निशी० ३३६ । अपकसंती-परिह्रसन्ती नीयमाना वा। स्था० ३२८१ अपडिकम्म-शरीरप्रतिकर्मवर्जितम। भग०६२६। अपकिट्ठ- अपकृष्टम्। किञ्चिदूनम्। भग० २९२। अपडिण्णे-अप्रतिज्ञः, नास्य प्रतिज्ञा विद्यते। आचा० अपक्खग्गाही-अपक्षग्राही, न पक्षं शास्त्रबाधितं १३२। अनिदानो, वसुदेववत् संयमानुष्ठानं कुर्वन् गृह्णाति इति। स्था० ४४१।
निदानं न करोति। आचा० १३३। यदि वा अपक्खो-कालपक्खो। निशी० ३३ आ।
स्याद्वादप्रधानत्वान्मौनीन्द्रागमस्यै-कपक्षावधारणं अपचयद्रव्यमन्दः-कृशशरीरतया प्रवासं न कर्तुमीष्टे। प्रतिज्ञा तद रहितः। आचा० १३३। अनि-दानः। आचा. बृह. ११३।
३०६। अपचयभावमन्दः- बुद्धेरभावेन हिताहितप्रवृत्तिनिवृत्ती | अपडिबद्धया-अप्रतिबद्धता, स्वजनादिषु स्नेहाभावः। न कर्तुमीष्टे। बृह. ११३।
भग० ९७ अपच्चक्खाणकसाए- देशविरतिप्रतिबन्धको मोहः। अपडिभाणी-अप्रतिभाषी। आचा० ३०६ सम० ३१|
अपडिरूवा-अप्रतिरूपा। उत्त. ११३। अपच्चक्खाणकिरिआ-सूत्रकृताङ्गे
अपडिलेह-अल्पार्थे नञ्, ततोऽप्रत्य्पेक्षित इति द्वितीयश्रुतस्कन्धाध्ययन-विशेषः। सम० ४२
अल्पोपकर-णत्वादल्पप्रत्यपेक्षः। उत्त० ५९०| अपच्चक्खाणकिरिया-अप्रत्याख्यानक्रिया,
अपडिवाती-अवधिज्ञानभेदः। स्था० ३७०| विंशतिक्रियामध्ये पञ्चमीक्रिया। आव०६१२
अपढमसमयनियंठो-अप्रथमसमयनिर्ग्रन्थः, यः शेषेषु अविरतिस्तन्निमित्तः कर्मब-न्धः। स्था०४१।
समयेषु वर्तमानः सः। उत्त० २५७। निवृत्त्यभावेन क्रिया-कर्मबन्धकारणम्,
अपतिहिए-अप्रतिष्ठितः-आक्रोशादिकारणनिरपेक्षः सम्यग्दृष्टेश्चतुर्थी क्रिया। प्रज्ञा० ३३४।
केवलं क्रोधवेदनीयोदयाद् यो भवति सः। स्था० १९३। प्रत्याख्यानक्रियाया अभावः, अप्रत्याख्यानजन्यः अपत्तं-अपात्रं-अभाजनम। निशी० ८०। कर्मबन्धो वा। भग०१०१
अपत्तपडिच्छण-अप्राप्तामपि वेलाम् प्रतिपालयति। अपच्चक्खाणा-अप्रत्याख्यानः। प्रज्ञा० ४६८। कषाया ओघ०४९। एव। आव०७७। देशविरत्यावारकः। स्था० १९४|
अपत्ति-अप्रीतिः। आव.२०११ अपच्चलो-अपच्चलः, असमर्थः। आव० ५३७। अयोग्यः। | अपत्तियं-अप्रीतिकम्। आव. २७३। अपात्रिकाम्-अविनिशी० २५॥
द्यमानाधारम्। भग० ७०५। अपच्छिम-अपश्चिमम्, चरमम्। आव० ५४४।
अपत्तियंते-अप्रत्येति। बृह. २२८ आ। पश्चात्कालभाविन्यः। सम० १२०
अपत्थं-अपथ्यं-अहितम्। उत्त० २७६। अपच्छिमा-अपश्चिमा। आव० ८३९।
अपत्थिअपत्थिआ-अप्रार्थितप्रार्थकः। आव. १९२१ पश्चिमैवामङ्गलपरि-हारार्थमपश्चिमा। स्था० ५७। अपत्थियपत्थए-अप्रार्थितं प्रार्थयते यः सः। भग. १७४। अपज्जतं-अपर्याप्तम्-अशक्तः। उत्त० ४०८।
अपदंसो-पित्तारुअं। निशी० ११७ अ। अपज्जत्ता-अपर्याप्ता, पर्याप्तभाषाविपरीतो भाषाभेदः। अपद्रापयेत्- जीविताद्व्यपरोपयेत्। आचा० ४२८॥ दशवै० २१०
अपदलम्-अपशदं द्रव्यं (दलं) कारणभूतं मृत्तिकादि अपज्जत्तिया-अपर्याप्तिका, या मिश्रतया
यस्यासावपदलः, अवदलति वा दीर्यत इत्यवदलः उभयप्रतिषेधात्म-कतया वा न
आमपक्वतयाऽसार इत्यर्थः। स्था० २७९। प्रतिनियतरूपतयाऽवधारयितुं शक्यते सा, भाषाया अपद्रावन्ति-प्राणान्मुञ्चन्ति। आचा० ५५) द्वितीयो भेदः। प्रज्ञा० २५५
अपद्वार-कुत्सितदद्वारम्। स्था० ४०२। अपज्जोसवण-अपत्ते अतीते वा जो पज्जोसवति। अवदारिआ-अपद्वारिका-स्थानविशेषः। बृह. २७२ आ।
मुनि दीपरत्नसागरजी रचित
[68]
“आगम-सागर-कोषः" [१]