SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] अपकर्षणं- ह्रासः। स्था० २२२॥ निशी० ३३६ । अपकसंती-परिह्रसन्ती नीयमाना वा। स्था० ३२८१ अपडिकम्म-शरीरप्रतिकर्मवर्जितम। भग०६२६। अपकिट्ठ- अपकृष्टम्। किञ्चिदूनम्। भग० २९२। अपडिण्णे-अप्रतिज्ञः, नास्य प्रतिज्ञा विद्यते। आचा० अपक्खग्गाही-अपक्षग्राही, न पक्षं शास्त्रबाधितं १३२। अनिदानो, वसुदेववत् संयमानुष्ठानं कुर्वन् गृह्णाति इति। स्था० ४४१। निदानं न करोति। आचा० १३३। यदि वा अपक्खो-कालपक्खो। निशी० ३३ आ। स्याद्वादप्रधानत्वान्मौनीन्द्रागमस्यै-कपक्षावधारणं अपचयद्रव्यमन्दः-कृशशरीरतया प्रवासं न कर्तुमीष्टे। प्रतिज्ञा तद रहितः। आचा० १३३। अनि-दानः। आचा. बृह. ११३। ३०६। अपचयभावमन्दः- बुद्धेरभावेन हिताहितप्रवृत्तिनिवृत्ती | अपडिबद्धया-अप्रतिबद्धता, स्वजनादिषु स्नेहाभावः। न कर्तुमीष्टे। बृह. ११३। भग० ९७ अपच्चक्खाणकसाए- देशविरतिप्रतिबन्धको मोहः। अपडिभाणी-अप्रतिभाषी। आचा० ३०६ सम० ३१| अपडिरूवा-अप्रतिरूपा। उत्त. ११३। अपच्चक्खाणकिरिआ-सूत्रकृताङ्गे अपडिलेह-अल्पार्थे नञ्, ततोऽप्रत्य्पेक्षित इति द्वितीयश्रुतस्कन्धाध्ययन-विशेषः। सम० ४२ अल्पोपकर-णत्वादल्पप्रत्यपेक्षः। उत्त० ५९०| अपच्चक्खाणकिरिया-अप्रत्याख्यानक्रिया, अपडिवाती-अवधिज्ञानभेदः। स्था० ३७०| विंशतिक्रियामध्ये पञ्चमीक्रिया। आव०६१२ अपढमसमयनियंठो-अप्रथमसमयनिर्ग्रन्थः, यः शेषेषु अविरतिस्तन्निमित्तः कर्मब-न्धः। स्था०४१। समयेषु वर्तमानः सः। उत्त० २५७। निवृत्त्यभावेन क्रिया-कर्मबन्धकारणम्, अपतिहिए-अप्रतिष्ठितः-आक्रोशादिकारणनिरपेक्षः सम्यग्दृष्टेश्चतुर्थी क्रिया। प्रज्ञा० ३३४। केवलं क्रोधवेदनीयोदयाद् यो भवति सः। स्था० १९३। प्रत्याख्यानक्रियाया अभावः, अप्रत्याख्यानजन्यः अपत्तं-अपात्रं-अभाजनम। निशी० ८०। कर्मबन्धो वा। भग०१०१ अपत्तपडिच्छण-अप्राप्तामपि वेलाम् प्रतिपालयति। अपच्चक्खाणा-अप्रत्याख्यानः। प्रज्ञा० ४६८। कषाया ओघ०४९। एव। आव०७७। देशविरत्यावारकः। स्था० १९४| अपत्ति-अप्रीतिः। आव.२०११ अपच्चलो-अपच्चलः, असमर्थः। आव० ५३७। अयोग्यः। | अपत्तियं-अप्रीतिकम्। आव. २७३। अपात्रिकाम्-अविनिशी० २५॥ द्यमानाधारम्। भग० ७०५। अपच्छिम-अपश्चिमम्, चरमम्। आव० ५४४। अपत्तियंते-अप्रत्येति। बृह. २२८ आ। पश्चात्कालभाविन्यः। सम० १२० अपत्थं-अपथ्यं-अहितम्। उत्त० २७६। अपच्छिमा-अपश्चिमा। आव० ८३९। अपत्थिअपत्थिआ-अप्रार्थितप्रार्थकः। आव. १९२१ पश्चिमैवामङ्गलपरि-हारार्थमपश्चिमा। स्था० ५७। अपत्थियपत्थए-अप्रार्थितं प्रार्थयते यः सः। भग. १७४। अपज्जतं-अपर्याप्तम्-अशक्तः। उत्त० ४०८। अपदंसो-पित्तारुअं। निशी० ११७ अ। अपज्जत्ता-अपर्याप्ता, पर्याप्तभाषाविपरीतो भाषाभेदः। अपद्रापयेत्- जीविताद्व्यपरोपयेत्। आचा० ४२८॥ दशवै० २१० अपदलम्-अपशदं द्रव्यं (दलं) कारणभूतं मृत्तिकादि अपज्जत्तिया-अपर्याप्तिका, या मिश्रतया यस्यासावपदलः, अवदलति वा दीर्यत इत्यवदलः उभयप्रतिषेधात्म-कतया वा न आमपक्वतयाऽसार इत्यर्थः। स्था० २७९। प्रतिनियतरूपतयाऽवधारयितुं शक्यते सा, भाषाया अपद्रावन्ति-प्राणान्मुञ्चन्ति। आचा० ५५) द्वितीयो भेदः। प्रज्ञा० २५५ अपद्वार-कुत्सितदद्वारम्। स्था० ४०२। अपज्जोसवण-अपत्ते अतीते वा जो पज्जोसवति। अवदारिआ-अपद्वारिका-स्थानविशेषः। बृह. २७२ आ। मुनि दीपरत्नसागरजी रचित [68] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy