SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] यस्य स धर्मवरचातुरन्तचक्रवर्ती। भग०७ धम्मिढे- इष्टधर्मा अतिशयेन धर्मवान्। उत्त० २८५ धम्मवसू-धर्मवसुः-अज्ञातोदाहरणे कोशाम्ब्यामाचार्यः। धम्मियं-धार्मिकं धर्मानुगतम्। जीवा० २५४१ आव०६९९| धम्मिल-धर्मिलः सुधर्मपिता। आव० २५५) धम्मवीरिये-धर्मवीर्यः-अनगारविशेषः। विपा० ९५ धम्मिल्ल-विशिष्टतपश्चरणफलवान्। सूत्र. २९९। धम्मसण्णा- धर्मश्रद्धा। जम्बू. १७०| भग० ३०८। इहलोकफले दृष्टान्तः। जम्बू. १९७। केशहस्तः। भग. धम्मसन्ना- धर्मसंज्ञा आगमद्धिर्मिथ्यात्वम्। स्था० ४६८1 धम्मि-ल्लः इहलोकफले उदाहरणम्। आव० ८६३। ४८७ धम्मुत्तरं-धर्मोत्तरं-चारित्रधर्मोत्तरं। आव० ७८९| धम्मसद्धिओ-धर्मश्रद्धिकः(तः)। आव० ५२ धम्मोवाओ- दुर्गतौ प्रपततमात्मानं धारयतीति धर्मः, धम्मसारहि-धर्मस्य सारथिर्धर्मसारथि, यथा रथस्य तस्य उपायो-द्वादशाङ्ग प्रवचनं अथवा पूर्वाणि सारथी रथं रथिकमश्वांश्च रक्षति एवं धर्मोपायः। आव० १३५। प्रवचनं पूर्वाणि वा। आव० १४० भगवांश्चारित्रधर्माङ्गानां संयमा-त्मप्रवचनाख्यानां सामायिका च जीवनिकायभावना वा। आव० १४०। रक्षणोपदेशार्द्धसारथिर्भवति इति धर्मसा-रथिः। सम०४ | धयप्पडागा-ध्वज एव पताका ध्वजपताका। ओघ०७४। धम्मसारही-धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धरंति-ध्रियन्ते तिष्ठन्ति। आव०६९२ धर्मसारथिः। भग०७। धर-धरः पद्मप्रभप्रभुपिता। सम० १५०| आव० १६१| धम्मसाहण-धर्मसाधनं धर्मोपकरणं वर्षाकल्पादिकम। ज्ञाता०२०८१ उत्त०५०३ धरइ-धरति-वारयति। जीवा. ३०९। ध्रियते-तिष्ठति। धम्मसीहे- चतुर्थतीर्थंकरस्य पूर्वभवनाम। सम० १५१।। दशवै. १२२ धर्मसिंहः-अनगारविशेषः। विपा० ९५। धर्मसिंहः-धर्म- धरच्छ- धराक्षम्। औप० ५५ जिनप्रथमभिक्षादाता। सम० १५१। आव० १४७) धरण- नृपविशेषः। ज्ञाता० १२१। अन्तकृद्दशायां प्रथमवर्गे धम्मा- धाः -समाचाराः। बृह. १६६ | धर्माः- षष्ठममध्ययनम्। अन्त० ३। धरणः अन्तकृद्दशानां निर्जराहेतवः। स्था० ३८१। ज्ञाता० २५३। द्वितीय-वर्गस्य षष्ठममध्ययनम्। अन्त० ३। धरणः धम्माओ भंसेज्जा-धर्माद भ्रश्येत् मिथ्यादृष्टिर्वा भवेत्। रोहीतकनगरस्य पृथ्व्यवतंसकोद्याने यक्षः। विपा० ८२। आव ७५९। धरणः-नागकुमा-रेन्द्रः। स्था० ८४। जीवा० १७० धम्माणुजोगचिंता-धर्मार्थमनुयोगस्य-व्याख्यानस्य द्वितीयो दक्षिणनिका-येन्द्रः। भग० १५७। ब्रह्मव्रते चिन्ता धर्मानुयोगस्य वा धर्मव्याख्यानस्य चिन्ता उपमा। प्रश्न. १३५। आव. २२१। धर्मानुयोगचिन्ता। ज्ञाता०६२। नागकुमाराणामधिपतिः। प्रज्ञा० ९४। अनिक्षिप्तम्। धम्माणुराग-धर्मानुरागः-धर्मबहमानः। भग० ९०| ओघ० ११८ अपायानन्तरमवगतस्यार्थस्याविच्यत्याऽधम्मायरिए- धर्माचार्यः-प्रतिबोधकः। स्था० २४२ न्तर्महत कालं यावद्धरणम्। नन्दी. १७७ अर्थानां धम्मायरिय-धर्मः-उक्तप्ररूपणादिलक्षणः धृतिः, परिच्छिन्नस्य श्रुतधर्मस्तत्प्र-धानाः प्रणायकत्वेनाचार्या वस्तुनोऽविच्युतिस्मृतिवासनारूपम्। आव० १०| धरणः धर्माचार्यास्तन्मतोपदेष्टारः। स्था० ४१० दक्षिणनागकुमारनिकायेन्द्रः। स्था० २०५१ धम्मारामे- धर्म श्रुतधर्मादौ आङित्यभिव्याप्त्या रमते- धरणपरिहरणं- यत्किमप्यपकरणं सङगोपयति रतिमान् भवतीति धर्मारामः धर्म एव प्रतिलेखति च न परिभूते। व्यव० ४५ अ। सततमानन्दहेतुतया प्रति भव-तिपाल्यतया वा आरामो धरणप्पभे- स्था०४८२।। धर्मारामः। उत्त० ९९। धरणा- अविच्युतिस्मृतिवासनारूपा। दशवै० १२५ धम्मावतेति-धर्माणां वस्तुपर्यायाणां धर्मस्य वा धरणिकिलए-धरण्याः पृथिव्याः कीलक इव चारित्रस्य वादो धर्मवादः। स्था० ४९११ धरणिकीलकः। सूर्य ७८ मुनि दीपरत्नसागरजी रचित [101] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy