SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [Type text ) एषणा- दोषविशेषः । आचा० ३४५| अविध्वस्तः । आचा० ३४८ अपरिणामा अपरिणामाः, अपरिणामिकः । व्यव० ७२ अ। आगम-सागर- कोषः ( भाग :- १) अपरितंतजोगी अपरितान्तयोगी, अविश्रान्तसमाधिः । अन्त० २३, अनुत्त० ४। अपरितान्ताः - अश्रान्ताः योगाः - मनःप्रभृतयः सदनुष्ठानेषु यस्य सः प्रश्नः १०९ | अपरिततो वैयावृत्त्यादाँ अनिर्वेदी गृहरु ९२ आ । अनिविण्णो बृह० २२१अ अपरिताविय- अपरितापितः, स्वतः परतो वाऽनुपजातकाय-मनः परितापः । जीवा० २८४। अपरिपुर्ण अपरिपूर्णम्, सद्गुणविरहात्तुच्छम् । सूत्र० ३२६| अपरिभुत्तं- अपरिभुक्तम्। आचा० ३२५ अपरिभुत्त- अपरिभुक्तः, अनाक्रान्तः । ओघ० ५७ अपरिमाण अपरिमाण:- अनन्तः । आचा० २४९१ अपरिमितम्- अमितम् । आव० ५९५ । अपरिमियपरिग्गहं- अपरिमितपरिग्रहः आव० ८२५ अपरिमियमणंता- अपरिमितानन्ताः - अत्यन्तानन्ताः । प्रश्न० ९२ ॥ अपरियाइत्ता- अपर्यादाय समन्तादगृहीत्वा । स्था० २०१ अपर्यादाय अगृहीत्वा भग० ६४३ | जीवा० ३७५५ स्था० ४६। अपरियाणित्ता- अपरिज्ञाय । स्था० ४६ | अपरियावणया शरीरपरितापानुत्पादनेन । भग. ३०५ अपरिसाडि अनवयवोज्झनम्। भग० २९४ अपरिसाडि अपरिशाटि, परिशाटिवर्जितम्। प्रश्न. ११२॥ अपरिसाडी- वंसकंषिमादी निशी. १६८अ अपरिसुद्धं अपरिशुद्धम्, अयुक्तियुक्तम् आक० १७६। अपरिस्सा - न परिश्रवति नालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति स्था० ४२४१ अपरिस्सावी- अपरिश्रावी अबन्धको निरुद्धयोगः । भग० ८९२] अझरकः (आतु०) अपरिहत्यो अदक्ष आव• ५६७। अपरिहरित्ता- अपरिहत्य द्वित्रैर्मासैर्व्यवधानमकृत्वा । मुनि दीपरत्नसागरजी रचित [70] आचा० ३६६ | अपरिहारिया- अपरिहारिका साधर्मिकाः । आचा० ३५२ अपरीत्ता साधारणशरीराः स्था० १३२ अपवरगो- अपवरकः । जीवा० २६९ | अपवरकम्, अन्तर्गृहम् ओघ० १५३| [Type text] अपवरिका अपवरकम्। व्यव. २०७ आ अपवर्तनम् - कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम् । भग० २५| अपवर्त्तना- हानिकरणम् । सूर्य० ११३ । अपवर्त्तयन्- तिरश्चीनं कुर्वन् । आचा० ३४३ ॥ अपवाद:- करणं, विशेषवचनं च । जम्बू० १४१। विभागः । निशी० १०५आ। अपवादम्- प्रवचनरहस्यम्। बृह० १३१ अ अपवादापवादरूपम् - शाक्यादीनां प्रयोजने यद्राज्ञो विज्ञापनम्। स्था० ३१२ | अपव्वावितो न प्रव्रजितः न मुंडितानि कृतानि । व्यव० - २८ आ अपसत्थविहायगति - अप्रशस्तविहायोगतिःनामकर्मविशेषः । प्रजा० ४७४१ अपसिणा - अप्रश्नाः– या पुनर्विद्या मंत्रविधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति एताः । सम० १२४ | अपसू- अपशु-द्विपदचतुष्पदादिरहितः आचा० ४०३| अपहार - मत्स्यः । स्था० ३०९ | अपहुप्पते अप्रभवति, अपूर्यमाणे पिण्ड० ८८ अपगतान्योत्तरम् - वाण्यतिशयविशेषः सम० ६३ | अपाईणवाए- अप्राचीनवातः यः प्रतीच्या दिशः समागच्छति वातः सः । प्रज्ञा० ३०| अपाचीनै:- अशुभैः । आचा० २५०१ अपान्तरालम्- अबाधा। जीवा० ९४| अपायं अपादम, विशिष्टच्छन्दोरचनायोगात् पादवर्जितं गद्यगुणः। दशवं. ८८ अपायतो विश्लेषतः स्था० ४२८० अपारंगमा- अपारङ्गमाः पारः तटः परकूलं तद्गच्छन्तीति पारङ्गमाः न पारङ्गमाः अपारङ्गमाः । - - आचा० १२४ | अपावते अपापकः शुभचिन्तारूपः । स्था० ४०९ | “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy