________________
तिलकमञ्जरी।
१७१ निरवर्तयत् । उपस्पृश्य च समाघ्रातधूपधूपवर्तिरुद्वर्त्य दूरं कर्पूरमृगनाभिसंभेदसंभृतामोदेन घ्राणेन्द्रियानन्दिना चन्दनद्रवेणाग्रहस्तो गृहीत्वा च ताम्बूलमप्रतिकूलभाषिभिरशेषकलाशास्त्रकृतपरिचयैः परचित्तविद्भिः सुहृद्भिनुगम्यमानो गन्धसलिलच्छटासेकशिशिरीकृतसकलभित्तिक्षणामनुक्षणापतत्पवनपुञ्जगुञ्जन्मणिगवाक्षगुञ्जामपराहरम्यामावासहर्म्यशिखरप्रान्तवर्तिनी दन्तवलभिकामगच्छत् [क] ॥ ___तत्र च सितस्वच्छमृदुदुकूलोत्तरच्छदमुग्ररत्नप्रतिपादुकप्रतिष्ठमुभयपार्श्वविन्यस्तचित्रसूत्रितनेत्रगण्डोपधानमध्यासितविशालमणिशिलावेदिकाझं विद्रुमदारुपयङ्कमधिशयानस्तत्कालसेवागतैगतिशास्त्रपरिज्ञानदूरारूढगर्गान्धर्विकोपाध्यायैः सह वेणुवीणादिवाद्यविनोदेन दिनशेषमनयत् [ख] | अस्तशिखरपर्यस्तमण्डले च तरणावुत्तीर्य कृतसकलसान्ध्यकृत्यो विधाय देवतासपर्यामागृहीतविकटशृङ्गारवेषो घटितपरिवेषैः सर्वतः परि
वेष्टितः, पुनः अन्तरा अन्तरा मध्ये मध्ये, सुहृद्भिः खभित्रैः, सह, नर्म हास्य, कुर्वन् । च पुनः, उपस्पृश्य हस्तमुख प्रक्षाल्य, समाघ्रातधूपधूमवर्तिः समाघाता-सम्यक् प्रापेन्द्रियगृहीतगन्धा, धूपधूमवर्तिः-धूपसम्बन्धिधूमरेखा, येन तादृशः,कर्पूरमृगनाभिसम्भेदसम्भृतामोदेन कर्पूरस्य-तदाख्यप्रसिद्धद्रव्यविशेषस्य, मृगनामे:-कस्तूरिकायाश्च, सम्मेदेनसम्मिश्रणेन, सम्मृतः-संवर्षितः, आमोदः-सौगन्ध्यं, यस्मिंस्तादृशेन, घ्राणेन्द्रियाऽऽनन्दिना घ्राणेन्द्रियोल्लासकेन, चन्दनद्रवेण चन्दनपङ्केन. दूरं चिरम् , उद्वर्त्य अङ्गं विलिप्य, अग्रहस्तः पुरस्कृतहस्तः, ताम्बूलं नागवल्लीदलम् , गृहीत्वा, अप्रतिकूलभाषिभिः प्रियंवदैः, अशेषकलाशास्त्रकृतपरिचयैः अशेषेषु-समस्तेषु, कलाशास्त्रेषुशिल्पविद्यासु, कृतः परिचयः-अभिज्ञानं यस्तादृशैः. परचित्तविद्भिः अन्यदीयमनोवृत्त्यभिज्ञैः, सुहृद्भिः मित्रजनैः, अनुगम्यमानः अनुत्रियमाणः; दन्तवलभिका हस्तिदन्तरचितशिरोगृहम् , अगच्छत्-गतवान् । कीदृशीम् ? गन्धसलिल. च्छटासेकशिशिरीकृतसकलभित्तिक्षणां गन्धसलिलाना-सुगन्धिजलानाम् , छटया-धारया, यः से आलावन मिति यावत्, तेन शिशिरीकृतः- शीतलीकृतः, सकलभित्तीनाम् अशेषकुख्यानाम् , क्षण:-मध्यभागो यस्या तादृशीम् , पुनः अनुक्षणापतत्पवनपुञ्जगुञ्जन्मणिगधाक्षगुञ्जाम् अनुक्षण-प्रतिक्षणम् , आपतताम्-आगच्छताम् , पवनाना-वायूनाम् , पुजेन-समूहेन, गुञ्जन्ती-अव्यक्तशब्दं कुर्वती, मणिगवाक्षगुजा-मणिमयवातायनलम्बितलताविशेषो यस्यां तादृशीम्, पुनः अपरागरम्यां मध्याहरमणीयाम्, पुनः आवासहर्म्यशिखरप्रान्तवर्तिनीम् आवासस्य-स्वनिवासाधिकरणभूतस्य, हर्म्यस्य-प्रासाद स्य, शिखरप्रान्ते-शिरोभागान्ते, वर्तिनीम्-वर्तमानाम् [क]।
च पुनः, तत्र तस्यां दन्तवलभिकायामित्यर्थी, विद्रमदारुपर्यई विद्रुमः-प्रवालाख्यरत्नप्रसवी वृक्षविशेषः, तदीयं यद् ,दारु-काष्ठम् , तद्रचितपयङ्कम्-ऊर्ध्वशय्याविशेषम्, अधिशयानः तदुपरि स्वपन्, वेणुवीणादिवाद्यविनोदेन वेणु:-वंशी, वीणा-विपश्ची, तत्प्रभृतिवासस्य, विनोदेन-कौतुकेन, दिमशेष दिनावशिष्टभागम् , अनयत् व्यतीतवान् । कीदृशं पर्यकम् ? सितखच्छमृदुदुकूलोतरच्छदं सितं-शुभ्रवर्णम् , खच्छं-निर्मलम् , मृदु-श्लक्ष्णं च, यद् दुफूलं-वस्त्रम् , तदेवोत्तरच्छदः-ऊर्खास्तरणं यस्मिस्तादृशम्, पुन: उदग्ररत्नप्रतिपादुकप्रतिष्ठम् उदग्रम-उन्नतम् , रत्नप्रतिपादुकंरत्नमय प्रत्यैकपादुका, प्रतिष्ठा-आधारो यस्य तादृशम् , पुनः उभयपार्श्वविन्यस्तचित्रसूत्रितनेत्रगण्डोपधानम् उभयपार्श्वविन्यस्ते-दक्षिणवामपार्श्वनिहिते, चित्रसूत्रिते-बहुविधचित्रबद्धे, नेत्रगण्डयोः नयन गण्डस्थलयोः, उपधाने स्थापनाऽऽ. धारौ, यस्मिंस्तादृशम् , पुनः अध्यासितविशालमणिशिलावेदिकाऽङ्कम् अध्यासिता-निवेशिता, विशालमणिशिलायाःविस्तृतमणिरूपप्रस्तरस्य वेदिका-चतुरस्रभूमियस्मिंस्तादृशः, अङ्कः-मध्यभागो यस्य तादृशम् , कैः सह ? तत्कालसेवागतैः तत्काले-तस्मिन्नक्सरे, सेवार्थमुपस्थितैः, गीतशास्त्रपरिज्ञानदूरारूढगर्वैः पतशास्त्रपरिज्ञानेन-गानग्रन्थविज्ञानेन , दूरारुढ. गः-चिरस्थिराभिमानः, गान्धर्विकोपाध्यायैः गान्धर्षविद्याध्यापकैः सह खि
च पुनः, तरणौ सूर्ये, अस्तशिखरपर्यस्तमण्डले अस्तशिखरे-अस्ताचलोव॑भागे, पर्यस्त-व्याप्तम् , मण्डलंबिम्ब, यस्य तादृशे, अस्ताचलाधिरूढे सतीत्यर्थः, उत्तीर्य शिरोमहादवतीर्य, कृतसकलसान्ध्यकृत्यः सम्पादिताशेषसायन्तनकर्मा, देवतासपर्या देवतापूजाम् , विधाय सम्पाद्य, आगृहीतविकटशृङ्गारवेषः आग्रहीतः-समन्ताद्