Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगारधामृतवाणी टीका भ० ५ स्थापत्यापु निमणम् ॥ इति सम्बन्धः । अहं खलु स्वयमेव स्थापत्यापुत्रस्य निष्क्रमण सत्कारं करिष्यामि । ततः खलु स कृष्णवासुदेवश्चतुरभिण्या सेनया सह विजयं-विजयनामानं गन्धहस्तिरत्नं यस्य गन्धं समाघ्राय पलायन्ते गजाः परे । दुरूढः-समारूढः सन् यौंव स्थापत्याया गाथापत्न्या भवनं वर्तते तऋषोपागच्छति, उपागत्य च स्थापत्यापुत्रम् एवं = वक्ष्यमाणप्रकारेण, अवादी-देवानुप्रिय ! त्वं मुण्डो भूत्वा मा खल्ल प्रव्रज, दीक्षाग्रहणं मा कुरु इति संबन्धः। हे देवानुप्रिय ! त्वं खलु विपुलान् बहुतरान् मानुष्यान् मनुष्यसम्बन्धिनः कामभोगान् = शब्दादिविषयानुभवाम् गाहावाणी एवं घयासी) स्थापत्या गाथापत्नी की इस बात को सुनने के बाद कृष्णवासुदेव ने स्थापत्यागायापत्नी से इस प्रकार कहा(अच्छा ही णं तुमं देवाणुप्पिए ! सुनिघुया वीसस्था, अहण्णं सयमेव पाचच्चापुत्तस्स निक्खमणसक्कारं करिस्सामि ) हे देवानुप्रिये ! तुम इस विषय में निश्चिन्त होकर- स्वस्थ और विस्वस्थ होकर-बैठो, मैं स्वयं स्थापत्या पुत्र का निष्क्रमण सत्कार करूँगा। (तएणं से कण्हे पासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरुढे समाणे जेणेव थावच्चाए गाहावइणीए भवणे तेणेव उवागच्छद) ऐसा कहने के बाद में कृष्ण वासुदेव चतुरंगिणी सेना के साथ विजय नामके हस्ति रस्न पर आरूढ हो कर जहां स्थापत्यागाथापत्नी का भवन था वहां गये । (उवागच्छित्ता थावच्चापुत्तं एवं वयासी) जाकर उन्होंने स्थापत्या पुत्र से इस प्रकार कहा- (माणं तुमें देवाणुप्पिया! मुंडे भवित्ता पन्वयाहि ) हे देवानुप्रिय ! तुम मुण्डित होकर दीक्षा ग्रहण मत करो गाहावइणी एवं वयासी) स्थापत्या पत्नी सापातने सालजीन ४ापासुदेव स्थापत्याआथापना ( अच्छा ही ण तुमं देवाणुप्पिए ! सुनिव्वुयो वीसत्था अहण्ण सयमेव थावच्चापुत्तस्स निक्खमणसक्कार करिस्सामि ) દેવાનુપ્રિયે! તમે આ વિષે નિશ્ચિત, સ્વસ્થ અને વિસ્વસ્થ રહે હું જાતે स्थापत्यापुत्रा निभy Sत्सव ४३रीश. (तएण से कण्हे वासुदेवे चाउरगिणीए सेणाए विजय हात्थिरयण दुरूढे समाणे जेणेव थावरचाए गाहावइणीए भवणे तेणेव उवागच्छइ) त्या२ ५छी वासुदेव यतुगी सेनानी साथै विन्यनामना ઉત્તમ હાથી ઉપર સવાર થઈ તે જ્યાં સ્થાપત્યગાથાપનીનું ભવન હતું ત્યાં गया. ( उवागाच्छित्ता थावच्चापुत्त एवं वयाखी) त्यांने तेभए स्थापत्या. पुत्रने या प्रमाणे ४थु-(माणं तुमें देवाणुप्पिया ! भवित्ता पव्वयाहि) हेवानु प्रिय ! भुडित थ २ तमे दी थी॥२नलि. (मुंजाहि ण देवाणुप्पिया !
For Private And Personal Use Only