Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ८ कुणालाधिपतिरुक्मिनृपवर्णनम्
३८५
अत्र यावत् कहणादिदं द्रष्टव्यम् - शब्दयित्वा चैत्रमवादीत् - हे देवानुमिय! स्व मिथिलायां नगर्यां गत्वा कुम्भकं राजानं ब्रूहि तव कन्यकां मल्ली चन्द्रच्छायो वाञ्छति' इति । यद्यपि च खलु सा स्वयं राज्यशुल्का = राज्यार्थीनी, एवं चेत्तस्याः समग्रं राज्यं समर्पयामीति भावः । ततस्तदनन्तरं खलु स दूतचन्द्रच्छायनृपाज्ञया हृष्टतुष्टः=अत्यन्तं प्रमुदितः सन् यावत् कतिपय सैन्यसहितो रथारूढः प्राधारयद् गमनाय गन्तुं प्रवृत्त इत्यर्थः । इति द्वितीयस्य चन्द्रच्छायनाम्नो नृपस्य सम्बन्धः कथितः ।। ०२४ ॥
मूलम् - तेणं कालेणं तेणं समएणं कुणाल नाम जणवए होत्था, तत्थ णं सावत्थी होत्था, तत्थ णं रुप्पी कुणालाहि - वई नाम राया होत्था, तस्स णं रुप्पिस्स घुया धारिणीए देवए अत्तया सुबाहुनामं दारिया होत्था, सुकुमाल० रूवेण य जोवणेणं लावणेण य उक्किट्ठा उक्किट्ठसरीरा जाया यावि
श्रवणसे मल्ली कुमारी के ऊपर जिसका अनुराग उत्पन्न हो गया है ऐसे उस चन्द्रच्छाय राजा ने उसी समय दूत को बुलाया। बुला कर उससे ऐसा कहा - हे देवानुप्रिय ! तुम मिथिला नगरी में जाकर कुंभक राजासे कहो कि आपकी पुत्री मल्ली कुमारी को चंद्रच्छाया राजा चाहते हैं ।
यदि वह पुत्री मेरे समस्त राज्य को चाहेगी तो मैं उसे अपना समस्त राज्य समर्पित कर दूंगा। इस तरह वह दूत चंद्रच्छाय राजा की आज्ञा से हर्षित एवं संतुष्ट होता हुआ कतिपय सैन्य सहित वहां से रथ पर आरुढ होकर मिथिला नगरी की ओर प्रस्थित हो गया । इस तरह यह द्वितीय चंद्रच्छाय नामके राजा का संबंध कहा। सूत्र २४.१ ચંદૃચ્છાય રાજાએ તરત જ દૂતને ખેલાવ્યા અને તેને કહ્યું-હે દેવાનુપ્રિય ! તમે મિથિલા નગરીમાં જઈને કુંભક રાજાને કહેાકે તમારી પુત્રી મલ્લી કુમારી ને ચંદચ્છાય રાજા ચાહે છે.
(6
જો તે પુત્રી મારા આખા રાજ્યને પણ ઈચ્છશે તે હું તેને પોતાનું રાજ્ય સમર્પવા તૈયારે છું. આ રીતે દૂત ચંદ્રચ્છાય રાજાની આજ્ઞાથી હર્ષિત તેમજ સંતુષ્ટ થતા નથી કેટલાક સૈન્યની સાથે ત્યાંથી રથ ઉપર સવાર થઈને મિથિલા નગરી તરફ ચાલ્યા. આ પ્રમાણે આ ખીજા ચંદ્રાય નામના રાજા ના સંબંધ વિષે કહ્યું।। સૂત્ર २४ 11
((
""
हा ४९
For Private And Personal Use Only