Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाङ्गसूत्रे पश्च संख्यकान् शाल्यक्षतान् शालिकणान् दत्वा 'जाणामि' जानामि 'ताव' तावत् निश्चयेन 'का' स्नुषा 'किह' कथं केन प्रकारेण 'सारक्खेह' संरक्षयति संगोपयति -संवरणतः, मंजूषादिषु संस्थापनेन गोपनं करोति. अथवा का-वधू ' संवट्टा' सम्बर्धयति बहुत्वकरणतः वपनादिना ? ॥ सू ० २ ॥ __मूलम्-एवं संपेहेइ संहिता कल्लं जाव मित्तणाइ० चउण्हं सुण्हाणं कुलघरवग्गं आमंतेइ आमंतित्ता विउल असणं ४ उवक्खडावेइ, तओ पच्छा पहाए भोयणमंडवंसि सुहासण. मित्तणाइ० चउण्ह य सुण्हाणं कुलघरवग्गेणं सद्धिं तं विउलं असण ४ जाव सकारेइ सम्माणेइ सकारिता सम्माणेत्ता तस्सेव मित्तनाइ० चउण्ह य सुण्हाणं कुलघरवग्गस्त य पुरओ पंच सालि अक्खए गेण्हइ गेण्हित्ता जेट्टा सुण्हा उज्झिया तं सदावेइ सद्दवित्ता एवं वयासी-तुमं णं पुत्ता मम हत्थाओ इमे पंच सालि अक्खए गेण्हाहि गेण्हित्ताअणुपुत्रेणं सारक्खेमाणी संगोवेमाणी विहराहि । जयाणंऽहं पुत्ता ! तुम इमे पंच सालि अक्खए जाएजा तयाणं तुमं मम इमे पंच सालि अक्खए पडिदिजाएजासि तिकटु सुण्हाए हत्थे दलयइ दलयित्ता पडिधधूओं की परीक्षा के निमित्त उन्हें पांच पांच शालिकणों को दूँ- और देकर यह ज्ञात करूँ कि इन में से कौन पुत्र वधू किस तरह से इनकी रक्षा करती है, कौन पुत्र वधू इन्हें मंजूषा आदि में रखकर गुप्त रखती है और कौन सी पुत्रवधू वपनादि क्रिया द्वारा उन्हे बढाती है। सूत्र '२' વધૂઓની પરીક્ષા માટે તેમાંથી દરેકને પાંચ પાંચ શાલિકણે (ડાંગરના કણે ) આપું અને આપને એ વાતની પરીક્ષા કરૂં કે તેમાંથી કેણ કેવી રીતે તે શાલિકોને સાચવી રાખે છે. કઈ પુત્ર વધૂ શાલિકણને પેટી વગેરે માં મૂકીને ગુપ્ત રાખે છે? અને કઈ પુત્રવધૂ શાલિકણે ને વાવીને તેમની वृद्धि ३ छ १ ॥ सूत्र २ ॥
For Private And Personal Use Only