Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
---
-
-
मनगारधर्मामृतवर्षिणी टीका भ० ८ बलराजचरितनिरूपणम् अवरोधे अन्तः पुरे आसन्. बलनामकस्य तस्य राज्ञो धारणीप्रमुखा एकसहस्त्र संख्यकाः देव्यआसनित्यर्थः। ___ ततस्तदनन्तरं खलु सा धारिणी देवी अन्यदा कदाचित्- अन्यस्मिन् कस्मि श्चित समये सिंह स्वप्ने सप्नावस्थायां दृष्ट्रा प्रतिबुद्धा-जागरिता, यावद् महाबलो नाम दारको जातः इह यावच्छब्देन-सा स्वपवृत्तं भर्तुरग्रे निवेदयति, ततः सानपाठकमुखात् स्वप्नफलश्रुतिस्ततः सा गर्भवती जाता संपूर्णेषु मासेषु महा. बल नामकः पुत्रो जात इत्यर्थों बोद्धव्यः । सा कीदृश इत्याह उन्मुक्त-यावद् रायहाणीए घले नामं राया,नस्स धारणी पामोक्खं देवी सहरसं ओराहे होत्था) उस वीत शोका नाम की राजधानी में बल नामका राजा रहता था। उसके अन्तः पुर में धारणी प्रमुख १ हजार रानियां थी। (तएणं सा घारिणी देवी अन्नया कयाई सिहे सुमिणे पासित्ता गं पडिबुद्धा जाव महब्बले नाम दारए जाए उम्मुक्क जाव भोगसमत्थे) एक दिनकी पोत है कि जब धारिणी देवी अपनी शय्या में आनन्द के साथ सोयी हुईथी उस समय उसने रात्रिके पश्चिम प्रहर में स्वप्न में एक सिंह देखा। स्वप्न देखने के साथ माथ वह जग गई। स्वप्न का वृत्तान्त उसने अपने पतिसे निवेदित किया। उसने स्वप्न पाठकों को बुलाया और उनलोगोने स्वप्न फलका रहस्य उसे सुनायारानीने भी वह सब सुना। वह गर्भवती हो गई । गर्भ के नो मास रात्रि सग्ढे सात औरआनन्द के साथ उसके व्यतीत हुई। बाद में महायल नामका पुत्र उससे उत्पन्न हुआ। देवी सहस्सं ओराहे होत्था)
તે વીતશેકા નામની રાજ નીમાં બેલ નામે રાજા રહેતે હતે. તેના રણવાસમાં ધારણી. ખ એક હજાર રાણીઓ હતી. (तएणं सा धारिणीदेवी अन्नया कयाइं सिहे मुमिणे पास्सित्ताणं पडिबुद्धा जाव महवले नाम दारए जाए उम्मुक्कजाव भोगसमत्थे)।
એક વખતની વાત છે કે ધારિણદેવી પિતાની શય્યા ઉપર સુખેથી સૂતી તે સમયે રાત્રિના છેલ્લા પહેરમાં તેણે સ્વપ્નમાં એક સિંહ જે. સ્વપ્ન જોતાની સાથે જ તે જાગી ગઈ, અને સ્વપ્નની વિગત પિતાના પતિને કહી સંભળાવી. સ્વપ્ન પાઠકોને બોલાવ્યા અને તેમણે રાજાને સ્વપ્નના ફળ વિષે બધી વાત કહી. રાણીએ પણ સ્વપ્નના રહસ્યને સ્વપ્ન પાઠકના મુખેથી સાંભળ્યું તે સગર્ભા થઈ. ગર્ભના નવ માસ અને સાડા સાત દિવસે સુખેથી પસાર થયા. ત્યાર બાદ યથા સમયે તેને મહાબેલ નામે પુત્રને જન્મ થયે.
For Private And Personal Use Only