Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० ८ महावलादि षट्रराजस्वरूपनिरूपणम् २४९ राजानम् आपृच्छतिस्म । आपृच्छय स महाबलो यावत् महद्धर्था महाधुत्या पुरुषसहस्रवादिनी मिक्किामाला यावन् स्थविणणासन्ति के प्रजितः दीक्षां गृहीतवान् । एकादशाङ्गानि-आचाराङ्गादीनि अधीनेस्म । बहुभिश्चतुर्थादि भक्तैः यावत् आत्मानं भावयन् विहरति पारने स्म ॥ मू०३ ।।
मूलम्-तएणं तेसिं महाबलपामोक्खाणं सत्तण्हं अणगाराणं अन्नया कयाइं एगयओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था-जण्हं अम्हं देवाणुप्पिया ! एगे तवोकम्मं उवसंपज्जित्ताणं बिहाइ, तण्णं अम्हेहिं सव्वेहिं तवोकम्मं उपसंपजित्ताणं विहरितएत्ति कट्ट अण्णमण्णत एयम, पडिसुणेति, पडिसुणित्ता बहुहिं च उत्थ जाब विहरति, तएणं से महब्बले अणगारे इमेणं कारणेणं इथिणामगोयं कम्म निव्वत्तिंसु ॥ सू० ४॥ हर्षित एवं संतुष्ट हुए। उसी समय उन ने कौटुम्बिक पुरूषों को घुलाया-घुलाकर बलभद्र कुमार का अभिषेक करवाया। ___ इस तरह बलभद्र कुमार अब राज्य पद आसीन हो गया। महावल राजा ने बलभद्र से पूछा-पूछकर फिर वे पुरुष सहस्र बाहिनी शिविका पर आरूढ हो गये-और महाऋद्धि एवं महाधति के साथ २ चलते हुए वेस्थविरों के पाम उद्यान में आये। उन्हों ने मंयम ले लिया। आचारांग आदि ११ अंगों का अध्ययन किया और चतुर्थभक्त आदि विविध प्रकार की तपस्याओं से अपने आत्मा को भावित किया ॥सू० ३॥ ને લાવ્યા અને બોલાવીને બલભદ્ર કુમારને રાજ્યાભિષેક કરાવડાવ્યો.
આ રીતે બલભદ્ર કુમાર રાજ્યાસને બિરાજીત થઈ ગયા. રાજા મહાબલે પ્રવજ્યા વિષે બલભદ્રને પૂછ્યું અને પૂછીને પુરુષ સહસવાહિની પોલખી ઉપર બેસીને મહાકદ્ધિ અને મહાતિની સાથે શુભતા તેઓ ઉદ્યાનમાં - વિરની પાસે આવ્યા અને તેઓએ સંયમ સ્વીકાર્યો. તેમણે આચારાંગ વગેરે અગિયાર અંગેનું અધ્યયન કર્યું. અને ચતુર્થભક્ત કગેરે અનેક પ્રકારની તપસ્યા આથી પિતાના આત્માને ભાવિત કર્યો. એ સૂત્ર “3”
For Private And Personal Use Only