Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
अमगारधर्मामृतवर्षिणी टीका अ०१३ नन्दमणिकारभवनिरूपणम् st
ततः तलु तस्य दर्दुरस्य तदभीक्ष्ण पौनः पुन्येन, बहुजनस्यान्तिके एतमर्थ श्रुत्वा निशम्य, अयमेतदूपः वक्ष्यमाणस्वरूपः आध्यात्मिकः आत्मगतोविचारः, यविन्मनोगतः संकल्पः समुदपद्यत । किं स्वरूपः ? इत्याह-' से कहिंमन्ने' इत्यादि । ननूहं मन्ये-कुत्रापि मया अयमेतद्रूषः शब्दः 'णिसंतपुव्वे' निशान्तपूर्वः श्रुतपूर्वः पूर्वकाले श्रुतआसीत् , इति कृत्वा शुभेन परिणामेन=विशुद्धाध्यवसायेन यावत्-जातिस्मरणं समुत्पन्नम् , स दर्दुरः 'पूर्वजाई'-पूर्वजन्मवृत्तान्तं सम्यक समागच्छति = स्मरति । ततः खलु तस्य दर्दुरस्यायमेतद्रूपा-वक्ष्यमाणस्वरूप. 'अज्झथिए' आध्यात्मिकः यावन्मनोगतः संकल्पः = स्मरणरूपः 'समुप्प ज्जित्था' समुदपद्यत-संजातः, तद् यथा-एवं खलु अहं इहैव राजगृहे नगरे नन्दो जन्म और जीवन दोनों ही सफल हैं । उस ने अपने मनुष्य जन्म और जीवन का फल अच्छी तरह पा लिया है। इस प्रकार अनेक जनों के मुख से बार २ अपनी प्रशंसा सूचक शब्दों को सुनकर और उन्हें हृदय में अवधृत कर उस दर्दुर को यह इस प्रकार का आध्यात्मिक विचार यावत् मनोगत संकल्प उत्पन्न हुआ-( से कहिं मन्ने मए इमेयारूवे सद्दे णिसंत पुव्वे त्ति कटु सुभेणं परिणामेणं जाव जाइसरणे समुप्पन्ने, पुरवजाइं सम्मं समागच्छइ तएणं तस्स दद्दुरस्स इमेयारवे अज्झथिए ५) मैं मानता हूँ कि मैंने इस प्रकार का यह शब्द पहिले सुना है-इस प्रकार के विचार से उसे विशुद्ध अध्यवसाय के वश से जाति स्मरण ज्ञान उत्पन्न हो गया। इससे उसने अपने पूर्व जन्म के वृत्तान्त को अच्छी तरह जान लिया। इस के बाद उस दर्दुर को इस प्रकार-वक्ष्यमाण रूप संकल्प उत्पन्न हुआ। (एवं खलु अहं इहेव બંને સફળ થઈ ગયાં છે. તેણે પિતાના મનુષ્ય જન્મ અને જીવનનું ફળ સારી પેઠે મેળવી લીધું છે. આ રીતે ઘણા માણસના મુખેથી વારંવાર પિતાનાં વખાણ સાંભળીને અને હૃદયમાં અવધત કરીને દેકાને આ પ્રમાણેને આધ્યા
म वियार यावत् मनोगत स८५ मल्यो 8-(से कहिं मन्ने मए इमेयारूवे सद्दे णिसतपुत्वे तिकटु सुभेणं परिणामेणं जाव जाइसरणे समुप्पन्ने, पुव्वजाई सम्म समागच्छइ तएणं तस्स दद्दुरस्स इमेयारूवे अज्झथिए ) भने એમ થાય છે કે આ શબ્દો પહેલાં મેં સાંભળ્યા છે. આ જાતના વિચારોથી તેને વિશુદ્ધ અધ્યવસાયને લીધે જાતિસ્મરણ જ્ઞાન ઉત્પન્ન થઈ ગયું એથી તેણે પિતાના પૂર્વ જન્મની બધી વિગત જાણી લીધી. ત્યારબાદ તે દેડકાને આ રીતે વક્ષ્યમાણ રૂપથી આધ્યાત્મિક યાવતું મને ગત મરણરૂપ સંકલ્પ ઉત્પન્ન થયે કે (एवं खलु अहं इहेव रायगिहे नयरे दे णाम मणियारे अड्ढे जाव अपरि
For Private And Personal Use Only