Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणो टीका अ० ५ सुदर्शनश्रेष्टीवर्णनम् क्षाल्यमानस्य 'सोही' शोधिर्भवति । हन्त ! भवति । एवमेव सुदर्शन ! अस्माकपि 'पाणाइवायवेरमेणं' प्राणातिपातविरमणेन यावत् मिथ्यादर्शनयल्यविरमणेनास्ति शोधिः, आत्मनः पवित्रता भवति, यथा वा तस्य रुधिरकृतस्य वस्त्रस्य यावत् शुद्धेन वारिणा प्रक्षाल्यमानस्यास्ति शोधिः । वस्त्ररूपोऽयमात्मा रुधिररूपप्राणातिपाताद्यष्टादशपापस्थानोपलिप्तः सम्यक्त्वरूपया क्षारमृत्तिकयाऽनुलेप प्राप्य शरीरभाण्डं जिनकल्पस्थविरकल्परूपपचनस्थानोपरी संस्थाप्य तपोऽग्निना परितापितः संयमरूपशुद्धजलेन प्रक्षालितः सन् निर्मलः स्वच्छदर्पणवत्प्रकाशमानो भवति नान्यथेत्यर्थः । ये तु प्राणातिपातादि परायणा जीवाः शुद्धयर्थं श्रद्वारिजनितं शौचं जलाभिषेकं च कुर्वन्तः सन्ति, तान् पति दयन्ते खलु जीवाजीवतत्वे. दिनो विद्वांसः-अहो ! प्राणातिपातादि सेवनजनित ज्ञानावरणीयाद्यष्टविधर्ममलनिरन्तरलेपानुलेपसंग्रहपरायणा अपि इमे जीवाः पुनः प्राणातिपातादिभिरेवशुद्धिमिच्छन्ति अहो ! कीदृशो मोहस्य महिमा वरीवति । उस रुधिरलिप्त वस्त्र की सर्जिका खार से अनुलिप्त होने पर, पाकस्थान पर रखे जाने पर गर्म किये जने पर, और शुद्ध जल से प्रक्षालित हो जानेपर शुद्धि होती है ? (हंता भवइ) हां होती है (एवामेव सुदंसणा! अम्हं पि पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अस्थि सोही) तो इसी तरह हे सुदर्शन ! हमारी भी प्राणातिपातविरमण से यावत् मिथ्यादर्शन शल्य के विरमण से शुद्धि होती है अर्थात् आत्मा की परित्रता होती है। (जहा वा तस्स रुहिरकयस्स वत्थस्स जाव सुद्धेणं वारिणा पक्खालिज्जमाणस्स अस्थि सोही) जैसे उस रुधिरलिप्त वस्त्र को यावत् शुद्ध जल से प्रक्षालित करने पर शुद्धि हो जाती है। (तएणं ચૂલા ઉપર ચઢાવીને ગરમ, કરવાથી તેમજ શુદ્ધ પાણીથી સાફ કરવા થી २५२७ तय छ । नड (हंता भवइ) सुशन भी " स्व२७ थ, जयछ." ( एवामेव सुदसणा ! अम्हेपि पाणाइवायवेरमणेणं जाव मिच्छा दसणेसल्लवेरमणेणं अत्थिसोही) तो मा प्रभारी प्रातिपात विरमाथी થાવત્ મિથ્યાદર્શન શલ્યના વિરમણથી શુદ્ધિ થાય છે. એટલે કે એમનાથી मात्मा पवित्र थाय छे. ( जहा वा तस्स रुहिरकयस्स वत्थस्स जाव सुद्धणं वारिणा पक्खालिज्जमाणस्स अस्थि सोही) रेभ सोहीलीन सू सामा२ तभा शुद्ध पाणीथी शुद्ध थ य छे. ( तएणं से सुदंसणे संबुद्धे थावच्चापुत्त वंदाइ नमसइ, वंदित्ता नमंसिता एवं वयासी) मारीत उपदेश अपामेला सुदर्शन શેઠે સ્થાપત્યા પુત્ર અનગરને વિનંતી કરતાં કહ્યું “હે ભગવાન ! શ્રતચારિત્ર રૂપ ધર્મના આરાધક તમને ધન્ય છે. “આ રીતે કહીને તેમને વંદન તેમજ નમસ્કાર
For Private And Personal Use Only