Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
शाताधर्मकथाङ्गसूत्रे तिहिकरणदिवसनक्खत्तमुहत्तंसि विपुलं असण४ उवक्खडावेंति, उवक्खडावित्ता मित्तणाइ० आपुच्छंति, आपुच्छित्ता जेणेव पोयटाणे तेणेव उवागच्छति ॥ सू० १८ ॥
टीका-अथ द्वितीयस्य चन्द्रच्छायनाम्नो नृपस्य संबन्धं प्रस्तौति-'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये अङ्ग नामा जतपद आसीत् । तत्र खलु चम्पा नाम नगरी असीत् तत्र खलु चम्पायां नगर्या चन्द्रच्छायोऽङ्गराज असीत् । तत्र खलु चम्पायां नगर्याम् अरहन्नाप्रमुखाः बहवः संयात्रा नौकावाणिजकाः= संगतायात्रा संयात्रा तत्प्रधाना नौकावाणिजकाः-पोतवणिजः मिलित्वा देशान्तर गामिनो नौकया वाणिज्यकारिणः परिवसन्ति, कथंभूतास्ते इत्याह-आढयाः धन
. 'तेणं कालेणं तेणं समएणं' इत्यादि।
टीकार्थ-(तेणं कालेणं तेणं समएणं) उस काल और उस समयमें (अंगनाम जणवए होत्था) अंग नामका जनपद था-(तत्थणं) उस जनपद में (चंपानामं णयरी होत्था) चंपा नाम की नगरी थी (तत्थ णं चंपाए नयरीए चंदच्छाए अंगरायो होत्था ) उस चंपा नगरी में चन्द्रच्छाय नाम के अंग देशाधिपति रहते थे।
(तत्थ णं चंपाए नयरोए अरहन्नग पामोक्खा बहवे संजत्ता णावा वणियगा परिवसंति) और उसी चंपा नगरी में अरहन्नक प्रमुख अनेक पोतवणिक् जो साथ २ व्यापार के निमित्त परदेश की यात्रागमना गमन-करते रहते थे। नौकाओं द्वारा जो व्यापार करते हैं वे पोतवणिक कहलाते हैं। (अड़ा जाव अपरिभूया) ये सब धन धान्या
'तेण कालेण तेण समएण' त्याह
टी -(तेण कालेण वेण सणएण) ते ४ाणे मने ते समये ( अंगनाम जणवए होत्या) अनामे ५६ उतुं ( तत्थण) ते पहभi (चपा नाम णयरी होत्था ) नामे नारी उती. ( तत्थण चपाए नयरीए चंदच्छाए भंगराया होत्था) ते या नगरीमा यछाय नामना अधिपति २उता हुता.
( तत्थणं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्ताणावा वाणियगा परिवसति)
તે ચંપા નગરીમાં અરહનક પ્રમુખ ઘણા પિતવાણિક-કે-જેઓ વેપાર ખેડવા માટે દેશ પરદેશમાં આવ જા કરતા રહેતા હતા નિવાસ કરતા હતા. नया सेवेपा२ ४२ छ तसा पातपशु उपाय छ ( अडूढा जाव
For Private And Personal Use Only