Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासूत्रे भावापडोयारे ' आकारभावमत्यवत्तार:=आकृतिचेष्टयोराविर्भावः, निव्वत्तिए' निवर्तितः, पादाङ्गुष्ठामात्रदर्शनानुमितत्वेन मत्कृतचित्रेण पूर्णरूपेणाकृति चेष्टयोराविर्भावः किंतु स्वल्स एव प्रकटोकृत इत्यर्थः नो खलु शक्यं केनापि देवेन व यावत्-दानवेन वा गन्धर्वेण वा यक्षेण वा मल्ल्या विदेहरानवरकन्यायास्तदनुरूपं रूपं निर्वर्तयितुम्, तस्या मल्ल्या विदेहराजवरकन्यायाः स्वरूपं लोकोत्तरं वर्णनातीत मस्ति, दर्शनादेव तत्स्वरूपस्य पूर्ण ज्ञानं भवितुं शक्यते, इति भावः । ततः खलु अदीनशत्रुः 'पडिरूवजणियहासे' प्रतिरूप जनितहर्षः पतिरूप-चित्र तेन जनितस्तदर्शनसमुत्पन्नः, हर्षः सुखं कार्ये कारगोपचारादनुरागोऽपि हर्ष इत्युच्यते, मल्लीविषयकानुराग इत्ययः, स यस्यास्ति स तथा, मल्लीचित्र दर्शन प्रकोर बोला-(एसणं सामी! मल्लीए विदेहराजवरकन्याए तयाणुरुवस्स रुवस्स केइ आगारभावपडियारे निव्वत्तिए,णो खलु सके केणइ देवे. ण वा जाव मल्लीए विदेहरायवरकण्णाए तयाणुरुवे रुवे निव्वत्तिए) हे स्वामिन् ! मैंने विदेह राजवर कन्या मल्ली कुमारी के इस पादांगुष्ठानुसार से अंकित किये गये चित्र का थोड़ा साही-किश्चिन्मात्र-आकृ. तिएवं चेष्टाका आविर्भाव चित्रण किया है-मैंने यह चित्र मल्लीकुमारी का अंकित किया है-वह उनके अंगुष्ठ को देखकर अवशिष्ट अङ्गादि का अनुमान लगाकर बनाया है।
इसलिये इस चित्र में किश्चिन्मात्रा में ही उनके आकारादिका अं. कन हुआ है पूर्णरूप से नहीं । पूर्णरूप से उन विदेहराजवरकन्या मल्ली कुमारी के तदनुरूप चित्र बनाने में न कोई देवता समर्थ है, न कोई दानव समर्थ है, न कोई गन्धर्व समर्थ है और न कोई यक्ष ही समर्थ (एसणं मामी ! मल्लीए विदेह राजवरकन्नाए तयाणुरूवस्स रूवस्म केइ आगार भाव पडोयारे निव्वत्तिए णो खलु सक्के केणइ देवेण वा जाव मल्लीए विदेहरायवरकण्णाए तयाणुरूवे रुवे निव्वत्तिए ) - હે સ્વામીન ! વિદેહરાજ વર કન્યા મલીકુમારીનું તેમના પગના અંગુઠાને જોઈને જ તેમની આકૃતિ અને ચેહરાઓને આછો ખ્યાલ આપતું ચિત્ર એ દોર્યું છે. તેમના અંગુઠાને જોઈને જ બાકીના બધા અંગોનું ચિત્રણ અનુમાનથી કરવામાં આવ્યું છે.
એથી આ ચિત્રમાં તેમના આકાર વગેરેનું અંકન ઓછી માત્રામાં જ થયું છે. વિદેહરાજવર કન્યા મલીકુમારીનું આબેહૂબ ચિત્ર બનાવવાનું સામર્થ્ય કોઈ દેવતામાં નથી કે નથી કેઈ દાનવમાં, નથી કઈ ગાંધર્વમાં કે નથી કોઈ યક્ષમાં,
For Private And Personal Use Only