Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
.
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाताधर्मकथासू
संभृतान्तराला, पूर्णमुखीं यथोचितसंभृताग्रभागां बन्धनेभ्यः तीरस्थशङ्कुबद्धरज्जुबन्धनग्रन्थिमुन्मुच्य मुञ्चन्ति = विसर्जयन्ति ।। सू० १९ ॥
मूलम् तपणं सा नावा विमुक्कबंधणा पवणबलसमाहया उस्सियसिया विततपक्खा इव गरुडजुवई गंगासलिलतिक्खि सोय वेगेहिं संखुब्भमाणी २ उम्मीतरंगमालासहस्साइं समइच्छमाणी २ कइव एहिं अहोरत्तेहिं लवणसमुहं अणेगाई जोयणसयाई ओगाढा, तरणं तेसिं अरहन्नगपामोक्खाणं संजात्तामावावाणियगाणं लवणसमुद्रं अणेगाई जोयणसयाई ओगाढाणं समाणाणं बहूई उप्पाइयसयाई पाउब्भूयाई, तं जहा - अकाले गजिए अकाले त्रिज्जुए अकाले थणियसदे, अभिक्खणं२ आगासे देवयाओ नच्चंति, एगं च णं महं पिसायरूवं पासंति, तालजंघ दिवंगयाहि बाहाहि मसिमूसगमहिसकालगं भरियमेहवन्नं लंबोट्टं निग्गयग्गदंतं निल्लालियजमलजुयलजीहं आऊसियवयणगडदेसं चीणचिविटनासियं विगयभुग्गभुमयं खज्जोयगदित्तचकखुरागं उत्तासगं विसालवच्छं विसालकुच्छि पलंब कुच्छि पहसियपयलियपयीडयगतं पणच्चमाणं अप्फोडतं अभिवयंतं अभिगतं बहुसो २ अट्टहासे विणिम्मुयंतं नीलुप्पलगवल
भरा हुआ था तथा अग्रभाग भी जिस का यथोचित अनेक प्रकार की संचालन सामग्री से व्याप्त हो रहा था तीर पर की कील में बंधी हुई रस्सी के बंधन को खोलकर छोड़ दिया। सूत्र " १९ "
હતી અને અગ્રભાગમાં યથેાચિત જાતજાતની સંચાલન સામગ્રી ભરેલી હતી એવા વહાણને કિનારા ઉપર ના થાંભલાનું બંધન ખેાલીને મુક્ત કરવ1માં भा० ॥ सूत्र ॥ २० ॥
"
For Private And Personal Use Only