Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
L
अनगारधर्मामृतवर्षिणी टीका अ0 ५ स्थापत्यापुत्रनिष्क्रमणम् 'हारवारिधारछिन्नमुत्तावलिप्पगासाई' हारवारिधाराछिन्नमुक्तावली प्रकाशानि ' अणि ' अश्रूणि - विणिम्मचमाणी २, विनिर्मुश्चन्ती २ मुक्ताहारजलधारा वि. कीर्णमुक्तावत्स्वच्छाश्रुविन्दन पुनः पुनर्निपातयन्तीत्यर्थः, एवं वक्ष्यमाण प्रकारेण अवादीत्-यतितव्यं जात ' हे पुत्र ! संयमाराधनार्थ यत्नं कुरु, घटितव्यं जात ! हे वत्स ! संयमे संलग्नोभव, पराक्रमितव्यं जात ! हे अङ्ग ! संयमपतिकूलान् आलस्यादीन वारयितुं कायादिबलं प्रदर्शय, स्मश्च अर्थे ' णो पभाएयव्वं ' नो प्रमादितव्यम्=प्रमादस्य वशे कदापि मा भूः, इत्युक्त्वा = इति कथयित्वा, स्थापत्यापुत्रस्य माता स्थापत्या गाथापत्नी यस्यादृशः सकाशात् प्रादुर्भूता-आयाता तस्यामेवदिशि प्रतिगता ।। मू० १६।। रित माला अलंकारों को लेकर रखलिया। रखते समय वह (हार वारिधार छिन्न मुत्तावलिप्पगासाइं अंमूणि विणिम्मुंचमाणी २ एवं वयासी) हारवारिधारा और छिन्नमुक्तावली के समान आंसुओं को षार २ बहाती जाती थी। इसी स्थितिमें बनी हुई उम स्थापत्या गाथा पत्नी ने फिर अपने पुत्र से इस प्रकार कहा-(जइयव्वं जाया ! घडियन्वं जाया! परिकमियव्वं जाया ! अम्सिचणं अढे णो पमाएयव्वं जामेव दिसिंपाउन्भूया तामेव दिसिं पडिगया) हे पुत्र । संयम की आराधना के लिये तुम प्रयत्न शील रहना। हे पुत्र! तुम संयम में संलग्न रहना। हे पुत्र संयम के प्रतिकूल आलस्य आदिकों को निवारण करने के लिये अपने शारीरिक आदि बल को प्रस्फुरित करते रहना । इस संयम रूप अर्थमें हे बेटा? तुम कभी भी एकक्षण भी प्रमादके वशवर्ती मत होना। ऐसा कहकर वह माता स्थापत्यागोथा पत्नी जिस दिशा से आई थी उसी दिशा में वापिस चली गई ॥ सू० १६ ॥ સાડીમાં તે ઉતારેલી માળા અને ઘરેણાઓ વગેરે લઈ લીધાં માળા એને ઘરેણાં सासामा भूती मते (हारवारिधारचिन्नमुत्तावलिप्पगालाई अंसूणि विणिम्मुंच माणी २ एवं वयासी ) तेनी मांगोमांथी : नीsoni मासुमा २ पानी ધારા અને છિન્ન મુક્તવળીની જેમ સતત ટપકી રહ્યા હતાં. આમ આંસુભીની मामाथी स्थापत्यागाथा पत्नी पोताना पुत्रने सामी-जइयव्वं जाया! घरि यव्वं जाया! परिक्कमियन जाया अस्सि च ण अट्टे णो पमाएयव्वं जामेव दिसि पाउभूया तामेव दिसि पडिगया ) पुत्र! संयमनी साधना भाटे तमे સદા સાવધ રહેજે હેવત્સ! સંયમની સાધના માટે પ્રતિકૂળ આળસ્ય વગેરેના નિવારણ માટે પિતાના શારીરિક બળ પ્રફુરિત કરતા રહે જે આ સંયમની સાધનામાં તમે કોઈ પણ વખતે પ્રમાદ કરતા નહિ. આ પ્રમાણે સંધીને સ્થાપત્યાપત્ની ત્યાંથી પિતાને ઘેર પાછી વળી. સૂત્ર છે ૧૬ છે
ज्ञा ७
For Private And Personal Use Only