Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
मनगारधर्मामृतवषिणोटी० अ० ५ शैलकराजऋषिचरितनिरूपणम् १६१
मूलम् एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथी वा आयरिय उवज्झायाणं अंतिए पव्वइए समाणे ओसन्ने जाव संथारए पमत्ते विहरइ, से णं इहलोए चेव बहूणं समणाणं ४ हीलणिज्जे संसारो भाणियवो ॥ सू० ३३ ॥ टीका-'एवामेव' इत्यादि-एवमेव अनेन प्रकारेणैव यथा शैलको राजर्षिः प्रमादी जातस्तथैव हे श्रमणा आयुष्मन्तः ! योऽस्माकं निग्रंथो वा निर्ग्रन्थी वा आचर्योपा ध्यायानामन्तिके समीपे प्रवजितः गृहीतमवज्यः सन् अवसनः यावत्-संस्तारकेअत्र यावच्छब्देन-अवसम्मनिहारी, पार्श्वस्थः पार्श्वस्थविहारी, कुशीलः कुशीलविहारी प्रमत्तः संसक्तः ऋतुबद्धपीठफलकशय्या' इत्यन्तः पाठः संगृह्यते । एवं चावसन्नत्वादि विशिष्टः सन् ऋतुबद्धपीठफलकशय्यासंस्तारके प्रमत्तः-प्रमादीभूत्वा विहरति अवतिष्ठते, स खलु इह लोके चैत्र बहूनां श्रमणानां४ श्रमणीनां श्रावकाणां श्राविकाणां
'एवामेव समणाउसो' इत्यादि । टीकार्थ-( एवामेव ) जिस तरह शैलक राजऋषि प्रमादी हुवे उसी तरह (समणाउसो ) हे आयुष्मन्त श्रमणों ! ( जो अम्हं निग्गंयो वा निग्गथी वा आयरियं उवज्झयाणं अंतिए पव्वइए समाणे ओसन्ने जाय संथारए पमत्ते विहरइ इह लोए चेव बहणं समणाणं ४ हीलणिज्जे संसारो भाणियचो) जो कोई हमारा निर्ग्रन्थ वा निर्ग्रन्थी जन आचार्य उपाध्याय के पास प्रवजित होता हुआ अवसन्न बन जाता है यावत् ऋतु बद्ध पीठ फलकशय्या संस्तारक में प्रमत्त होकर बैठा रहता है वह इस लोक में अनेक श्रमण,श्रमणी श्रावक,श्राविकाओं द्वारा हीलनीय होता
(एवामेव समणाउसो) त्याल
साथ-(एवामेव) रेभ शैल४२११ ऋषि प्रभा६१२२ या तेम (समणाउसो) 3 मायुमन्त श्रम ! (जो अम्ह निगगंथोवा निग्गंथीवो आयरिय उवजयाणं अंतिए पव्वइए समाणे ओसन्ने जाव संथारए पमत्त विहरइ इह लोए चेव वहूर्ण समाणाण ४ हील णिज्जे संसारो भाणियव्वो) २ सभा निय 'નિર્ચ થી જન આચાર્ય ઉપાધ્યયની પાસે પ્રવ્રજિત થઈને અવસન્ન થઈ જાય છે. યાવત્ ઋતુ બદ્ધ પીડ ફલક શય્યા સંસ્તારકમાં પ્રમત્ત થઈને બેસી રહે છે. તે આ લેકમાં ઘણાં શ્રમણ શ્રમણીઓ અને શ્રાવક શ્રાવિકાઓ દ્વારા
ज्ञा २१
For Private And Personal Use Only