Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१
ज्ञाताधर्मकथासूत्रे
द्वन्द्वः रोगा दाहज्वरादयः, आतङ्काः शीघ्रघातिनः शूलादयः नो उदीर्यते, तद् अन्य बाधं = व्यावाधानां शरीरपीड़ानामभावः मम वर्तते. 1
.
शुकः पृच्छति - 'से किं ' इत्यादि । अथ कोऽसौ भदन्त' मासुक विहारः । १ स्थापत्यापुत्रो वदति-‘सुया' इत्यादि । हे शुक 1 यत् यस्मात् खलु आरा मेषु = उपवनेषु, उद्यानेषु पुष्पप्रधानेषु राजवनेषु देवकुलेषु व्यन्तरायतनेषु, सभासु परिषत्सु ' पव्वसु ' पर्वतेषु इदमुपलक्षणं तेनाष्टादशस्थानेषु इत्यर्थः । स्त्रीपशुपण्डकविवर्जितासु वसतिषु पातिहारिकं = पुन: समर्पणीयं, पीठफलकशय्यासंविविहा रोयायंका नो उदीरेंति से तं अव्वाबाहं से किं तं भंते फासुयविहारं आरामेसु उज्जाणेसु देवउलेसु, सभामु पव्वएस, इत्थी पसुपंडग विवज्जियासु वसहीसु पाडि हारियं पीठफलग संधारयं उग्गहिता णं विहरामि सेत्तं फालयविहारं ) शुक 1 जिस कारण से वात, पित्त और कफ से जनित तथा इन तीनों के सन्निपात से जनित जो विविध प्रकार के दाहज्वर आदि रोग शीघ्र घातक शूलादिक आतंक मुझे उदित नही हो रहे हैं यही अव्यायाध मेरे वर्त रहा है । व्यावाध शब्द का अर्थ शारीरिक पीडा है- और इस का अभाव इस समय मेरे में वर्त रहा है । यही अव्यावाध का स्वरूप है । हे भदन्त ! प्रासुक बिहार का क्या स्वरूप है ? उत्तर - हे शुक! जिस कारण मैं उपवनों में पुष्प प्रधान राजकीय बनों में देवघरों मैं अर्थात् व्यन्तरायनों में परिषदों में पर्वतों में ऊपलक्षण से अठारह स्थानों में, स्त्री, पशु, पंडक नपुंसकों से विहीन वसतिओं में मठों में रोयाय का नो उदीरेंति से त अवावाह से किं तं भंते फासूयविहार आरामेसु उज्जाणेसु देवउलेसु सभासु पव्वसु इत्थी, पसुपंडगविविज्जियासु वसहीसु पाडिहारिय पीठफलगसेज्जासंधारय उग्गिहित्ताणं विरामि से तं फासूयविहार) હે શુક! વાત, પિત્ત અને કફથી જન્મતા તેમજ આ ત્રણેના સન્નિ પાતથી ઉદ્ભભવતા અનેક દાહજવર વગેરે, રાગેા શીઘ્રઘાતક શૂળ વગેરે આતક મારા શરીરમાં ઉદ્ભવતા નથી એજ અવ્યાખાધ મારામાં વર્તી રહ્યો છે. અવ્યાખાધનું સ્વરૂપ . એજ છે. શુકે સ્થાપત્યાપુત્રને બીજો પ્રશ્ન કર્યાં -હે ભદ્રંત ! પ્રારુક વિહારનું સ્વરૂપ શુ છે? તેના ઉત્તર આપતા સ્થાપત્યા પુત્ર કહે છે—હે શુક! હુ· ઉપવનમાં, પુષ્પ પ્રધાન રાજકીય વનામાં, દેવ ઘરામાં એટલે કે વ્યંતરાયતનામાં, પરિષદેìમાં પર્વતે માં-ઉપલક્ષણથી અઢાર સ્થાનામાં સ્રી, પશુ,પક, નપુ તક વગરની વસ્તીઓમા મઠામાં પ્રાતિહારિક
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only