Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१३
शाताधर्मकथाङ्गसूत्र टीका-अथ पश्चमस्यादोनशत्रुनाम्यो राज्ञः सम्बन्धप्रस्तावमाह-'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये कुरुजपदः कुरु नामको देशः, आसीत् , तत्र-तस्मिन् देशे, हस्तिनापुरे-नगरे अदीनशत्रुर्नाम राजाऽऽसीत्।यावद् विहरति --राज्यं पालयन् स आस्त स्मेत्यर्थः ।
इतश्च तत्र खलु मिथिलायां कुम्भकस्य पुत्रः प्रभावत्याः आत्मजः अङ्गजातः, मल्ल्या:-मल्लीकुमारिकाया अनुजातका लधुभ्राता, मल्लदत्तो नाम कुमारः, यावद्-राजनीतिकुशलो युवराजश्चाप्यभूत् । ततस्तदनन्तरं मल्लदत्तः कुमारः
___'तेणं कालेणं तेणं समएणं ' इत्यादि । टीकार्थ-(तेणं कालेणं तेणं समएणं) उस काल और उस समयमें (कुरु जणवए होत्था-तत्थणं हथिगाउरनयरे अदीग सतू नामं राया होत्था जाव विहरइ ) कुरु नाम का देश था-उस में हस्तिनापुर नाम के नगर में अदीन शत्रु नाम के राजा रहते थे। ये न्यान्य नीति के अनुसार अपने राज्य का परिपालन अच्छी तरह से करते थे । (तत्थ णं मिहि. लाए कुंभगस्स पुत्ते पभावइए अत्तए मल्लीए अणु जाणए मल्ल दिन्नए नाम कुमारे जाव जुवराया यावि होत्था ) उस मिथिला नगरी में कुंभक राजा के यहां प्रभावती से एक पुत्र और हुआ था-जिस का नाम मल्ल दत्त कुमार था यह मल्ली कुमारी का छोटा भाई था।
राजनीति में यह विशेष निष्णात था । अतः राजा ने इसे युवराज ' तेणं कालेणं तेणं समएणं ' इत्यादि।
साथ-( तेणं कालेणं तेणं समएणं ) ते ४ाणे अने ते समये (कुरुजणवए होत्था तत्थणं हथिगाउरनयरे अदीणसत्तू नामं राया होस्था जाव विहरइ)
કુરૂ નામે દેશ હતું. તેમાં હસ્તિનાપુર નામે નગરમાં અદીનશત્રુ નામે રાજા રહેતા હતા. તે ન્યાય અને નીતિને અનુસરીને રાજ્ય-શાસન यसावतो तो..
( तत्थ णं महिलाए कुंभगस्स पुत्ते पभावइए अत्तए मल्लीए अणु नाणए मल्लदिन्नए नामकुमारे जाव जुवराया यावि होत्था )
તે મિથિલા નગરીમાં કુંભક રાજાને ત્યાં પ્રભાવતી રાણીના ગર્ભથી એક પુત્રને જન્મ થયે હતું તેનું નામ મલદત્તકુમાર હતું અને તે મલ્લીકુમારીને નાનો ભાઈ હતિ. રાજનીતિમાં તે ખૂબ જ નિષ્ણાત હતે. એથી રાજાએ યુવરાજપદે તેની નીમણુક કરી હતી.
For Private And Personal Use Only