Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममगारधर्मामृतषिणी टी० ० ८ मान्दिदारकपरित निरूपणम् ५५९ वा भवेतं तदा खलु युवा यत्रैव मासादावतंसका स्वावासभवनं तत्रैव उपागच्छतं पुनः स्वप्रासादावतंसके समागत्य स्थातव्यमित्यर्थः, 'मम' मां च 'पडिवाले. माणा २' प्रतिपालयन्तौ २-प्रतीक्षमाणौ २ तिष्ठतं, किन्तु मा खलु युवा 'दक्खिणिलं ' दाक्षिणात्य दक्षिणदिशासम्बन्धिकं वनषण्डं गच्छतं-युवाभ्यां दक्षिणदिग्पत्तिवनषण्डे न गन्तव्यमित्यर्थः । कस्मात् ? इत्याह-तत्र खलु महानेक:'उग्गत्रिसे' उग्रं विषं यस्य स तथोक्तः । विषस्य-उग्रत्वं दुर्जरत्वात् । एवमग्रेऽपि संयोज्यम् । एवं 'चंडविसे ' चण्ट विषः, चण्डत्वं झटिति प्रतिपदेश व्यापकत्वात् । 'घोरविसे ' घोरविषः, घोरत्वं परम्परातः पुरुषसहस्रस्यापि घातकस्वात् । 'महा. विसे' महाविषः, महत्त्वं जम्बूद्वीप परिभितशरीरस्यापि विनाशकत्वात् । ' अइ. काए ' अतिकायः-अन्यसापेक्षया दीर्धशरीरत्वात् , महाकायः-अन्यसापेक्षया स्थूल शरीरत्वात् । 'मसिमहिसमूसाकालए' मषीमहिषभूषाकालक:-मपी-कज्जल, महिपः प्रसिद्धः, मूपा-सुवर्ण द्रावणपात्रविशेषः, एतेषां द्वन्द्वे मषीमहिपमूषाः, घमंदिट्ठीविसे सप्पेय परिवसइ) यदि हे देवानुप्रियों तुम्हारा वहां न लगे-उद्विग्न एवं उत्सुक बन जावे तो फिर तुम अपने इसी श्रेष्ट प्रासोद में वापिस आ जाना और यही पर रहते हुए हमारी प्रतीक्षा करना । दक्षिण दिशा संबन्धी वनषंड में मत जाना। कारण वहां एक ऐसा बड़ो भारी सर्प रहता है कि जिस का विष बहुत अधिक दुर्जर होने से उग्र है । बहुत शीघ्र प्रति प्रदेशमें फैल जाने से चण्ड है। परम्परा से पुरुष सहस्र का घातक होने से घोर है, जंबूद्वीप के परावर शरीर का भी विनाशक होने से महान हैं। अन्य सर्पो की अपेक्षा यह सर्प बहुत लंबा है । तथा बहुत स्थूल है। मषी-कज्जल-महिषभैसा और मूषा-सुवर्ण के पिघलाने का पात्र विशेष के समान यह अत्यन्त श्यामवर्ण वाला है। इस की दोनों आँखो में विष रहता है પાછા આવતા રહે છે અને અહીં જ રહીને મારી રાહ જે જે દક્ષિણ દિશાના વનખંડમાં તમે જતા નહિ. કેમ કે ત્યાં એક બહુ મેટે સાપ રહે છે. તેનું ઝેર પૂબ જ દુર્ધર હવા બદલ ઉઝ છે. પ્રતિ પ્રદેશમાં તે સત્વરે પ્રસરી જાય છે. એટલા માટે તે ચંડ છે. પરંપરાથી જ તે પુરુષ સહસને મારનાર હોવાથી ઘર છે. જમ્બુદ્વીપ જેટલા પ્રમાણુના શરીરને પણ તે નાશ કરી શકે તેમ છે. તેથી તે મહાન છે. બીજા સાપ કરતાં તે બહુ જ લાંબે તેમજ ખૂબ જ માટે छे. भषी-४५, महिप-सो, अने भूषा-सानाने साजा भाटेनु पात्र વિશેષ-ની જેમ તે ખૂબ જ કાળા રંગ વાળે છે. તેની બંને આંખમાં પણ
For Private And Personal Use Only