Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतषिणी टीका अ० ५ स्थापत्यापुत्रनिष्क्रमणम् शहाटकत्रिक चतुष्कचत्वरेषु यावत्-महापथेषु-राजमार्गेषु ' हथिकंधवरगया' हस्तिस्कन्धवरगता गजस्कन्धारूढाः महता महता शब्देन उद्घोषयन्तः २ ब्रुवन्तः उद्घोषणं कुरुत । तदुद्घोषणस्वरूपमाह-' एवं खलु ' इत्यादि ।
एवं खलु हे देवानुपियाः ! अयं स्थापत्यापुत्रः संसारभयोद्विग्नः भीतो जन्ममरणेभ्यः अर्हतोऽरिष्टनेमेरन्तिके मुण्डो भूत्वा प्रबजितुमिच्छति, तद् तस्मात् कारणात् हे देवानुपियाः ! यः कश्चित् खलु-राजा वा युवराजो वा देवी राशी वा राजकुमारो वा ईश्वरो वा तलवरो वा कौटुम्बिकमाडम्बिकेभ्यश्रेष्ठिसेनापति(गच्छह णं देवाणुप्पिया वारवइए नयरी ए सिंघाडग तियग चउक्कचच्चरजावहत्थिखंधवरगयो महया महयो सद्देणं उग्घोसेमाणा२ उग्घोसणं करेह ) हे देवानुप्रियो । तुम जाओ और द्वारावती नगरी के शृंगाटक, त्रिक,चतुष्क, चत्वर यावत्-आदि-महापथोंमें-राजमार्गों में- हाथी के स्कन्ध पर चढे हुए तुम सब लोग बडे जोर २ बोलते हुए ऐसी घोषणा करो (एवं खलु देवानुप्पिया। थावच्चा पुत्ते संसारभउव्विग्गे भीए जम्ममरणा णं इच्छइ अरहओ अरिट्टनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए) हे देवानुप्रियों ! सुनो-यह स्थापत्यापुत्र संसार के भय से उद्विग्न तथा जन्ममरण से भयभीत होकर अहंत अरिष्टनेमिप्रभु के पास मुंडित बन दीक्षा ग्रहण करने की इच्छा कर रहा हैं-(तं जो खलु देवाणुप्पिया राया वा जुवराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुंबिय माडंपिय इन्भसेडिसेणावइ सत्थवाहे व थावच्चापुत्ते पचयतमणुपन्वयति तस्सणं कण्हे वासुदेवे अणुजागइ ) सो हे देवानुप्रियो ! जो कोई राजा, एवं वयासी ) भने मतावाने तेमने धु-( गच्छह ण देवाणुप्पिया ! वारवइए नयरीए सिंघाडगतियगचउक्कचच्चर जाव हथिखधवरगया महया महयो सहेण उग्घोसेमाणा २ उग्घोसण करेह ) पानुप्रियो ! तभेन। मने बारवती નગરીના શૃંગાટક ત્રિક ચતુષ્ક, ચવર વગેરે મહાપથમાં, રાજમાર્ગોમાં હાથી 5५२ सवार येता तमे मा भोटर साहे भाम घोषित ४।-(एवं खलु देवाणुप्पिया ! थावच्चापुत्ते संसारभउचिग्गे भीए जम्भमरणाणं इच्छइ अरहओ अरिद्रनेमिस्स अंतिए मुंडे भवित्ता पवईत्तए) , पानुप्रियो सालो मा સ્થાપત્યા પુત્ર સંસારભયથી વ્યાકુળ તેમજ જન્મ અને મૃત્યુથી ભયગ્રસ્ત થઈને અહંત અરિષ્ટનેમિ પ્રભુની પાસે મુંડિત થઈને દીક્ષા ગ્રહણ કરવાની ઈચ્છા राजे छ (तं जो खलु देवांणुप्पि या ! रोया वा जुवरा या वा देवी वा कुमारे वा ईसरे वा तलवरेवा कोडुबिय माडबिय इन्भसेट्रिसेणावइसत्थवाहेवा थावस्थापुतं पञ्चायतमणुपव्वयति तस्स ण कण्हे वासुदेवे अणुजाणइ ) तो
For Private And Personal Use Only